ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 30 : PALI ROMAN Vimāna.A. (paramatthadī.)

                  27. 10. Paṭhamabhikkhādāyikāvimānavaṇṇanā
       abhikkantena vaṇṇenāti paṭhamabhikkhādāyikāvimānaṃ. 3- Tassa kā uppatti? bhagavā
sāvatthiyaṃ viharati jetavane. Tena ca samayena uttaramadhurāyaṃ aññatarā itthī khīṇāyukā
@Footnote: 1 cha.Ma. suniddā..., Sī. sunandā....
@2 Sī. sunandāti, cha.Ma. suniddāti  2 cha.Ma. bhikkhādāyikāvimānaṃ
Hoti apāye uppajjanārahā. Bhagavā puccūsavelāyaṃ mahākaruṇāsamāpattito
vuṭṭhāya lokaṃ volokento taṃ itthiṃ apāye uppajjanārahaṃ disvā mahākaruṇāya
sañcoditamānaso taṃ sugatiyaṃ patiṭṭhāpetkāmo eko adutiyo madhuraṃ agamāsi. Gantvā
pubbaṇhasamayaṃ nivāsetvā pattacīvaraṃ ādāya bahinagaraṃ piṇḍāya pāvisi. Tena
samayena sā itthī gehe āhāraṃ sampādetvā ekamante paṭisāmetvā ghaṭaṃ
gahetvā udakatitthaṃ gantvā nhāyitvā ghaṭena udakaṃ gahetvā attano gehaṃ
gacchantī  antarāmagge bhagavantaṃ passitvā "api bhante piṇḍo laddho"ti vatvā
"labhissāmī"ti ca bhagavatā vutte aladdhabhāvaṃ ñatvā ghaṭaṃ ṭhapetvā bhagavantaṃ
upasaṅkamitvā vanditvā "ahaṃ bhante piṇḍapātaṃ dassāmi, adhivāsethā"ti āha.
Adhivāsesi bhagavā tuṇhībhāvena. Sā bhagavato adhivāsanaṃ viditvā paṭhamataraṃ gantvā
sittasammaṭṭhe padese āsanaṃ paññāpetvā bhagavato pavesanaṃ udikkhamānā aṭṭhāsi.
Bhagavā gehaṃ pavisitvā paññatte āsane nisīdi. Atha sā bhagavantaṃ bhojesi,
bhagavā katabhattakicco onītapattapāṇī tassā anumodanaṃ katvā pakkāmi. Sā
anumodanaṃ sutvā anappakaṃ pītisomanassaṃ paṭisaṃvedentī yāva cakkhupathasamatikkamā
buddhārammaṇaṃ pītiṃ avijahantī namassamānā aṭṭhāsi.
        Sā katipayadivasātikkameneva kālaṃ katvā tāvatiṃsabhavane nibbatti,
accharāsahassañcassā parivāro ahosi. Taṃ āyasmā mahāmoggallāno 1-:-
         [270]   "abhikkantena vaṇṇena    .pe. Osadhī viya tārakā.
         [271]    Kena te'tādiso vaṇṇo .pe.
                       Vaṇṇo ca te sabbadisā pabhāsatī"ti
gāthāhi pucchi.
@Footnote: 1 Sī. athāyasmā mahāmoggallāno devacārikaṃ caranto taṃ devataṃ mahatiyā deviddhiyā
@mahantena devatānubhāvena buddhañāṇenapi paricchinditumasakkuṇeyyaṃ
@dibbavibhūtimanubhavantiṃ disvā imāhi gāthāhi tāya katapuññakammaṃ pucchi.
         [273]    Sā devatā attamanā     .pe. Yassa kammassidaṃ phalaṃ.
         [274]          "ahaṃ manussesu manussabhūtā
                         purimāya jātiyā manussaloke.
         [275]    Addasaṃ virajaṃ buddhaṃ       vippasannamanāvilaṃ
                  tassa adāsahaṃ bhikkhaṃ      pasannā sehi pāṇibhi.
         [276]    Tena me'tādiso vaṇṇo .pe.
                         Vaṇṇo ca me sabbadisā pabhāsatī"ti
devatā byākāsi. Sesaṃ sabbaṃ heṭṭhā vuttanayattā uttānatthameva.
                  Paṭhamabhikkhādāyikāvimānavaṇṇanā  niṭṭhitā.
                       ------------------



             The Pali Atthakatha in Roman Book 30 page 132-134. http://84000.org/tipitaka/atthapali/read_rm.php?B=30&A=2831              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=30&A=2831              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=27              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=780              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=769              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=769              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]