ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 30 : PALI ROMAN Vimāna.A. (paramatthadī.)

                      80. 6. Gopālavimānavaṇṇanā
     disvāna devaṃ paṭipucchi bhikkhūti gopālavimānaṃ. Tassa kā uppatti? bhagavā
rājagahe viharati veḷuvane. Tena samayena rājagahavāsī aññataro gopālako pātarāsatthāya
pilotikāya puṭabaddhaṃ kummāsaṃ gahetvā nagarato nikkhamitvā gāvīnaṃ caraṇaṭṭhānabhūtaṃ
gocarabhūmiṃ sampāpuṇi. Taṃ āyasmā mahāmoggallāno "ayaṃ idāneva kālaṃ
karissati, mayhañca kummāsaṃ datvā tāvatiṃsesu uppajjissatī"ti ca ñatvā
tassa samīpaṃ agamāsi. So velaṃ oloketvā therassa kummāsaṃ dātukāmo ahosi.
Tena ca samayena gāviyo māsakkhettaṃ pavisanti. Atha so gopālo cintesi "kiṃ
nu kho therassa kummāsaṃ dadeyyaṃ, udāhu gāviyo māsakkhettato nīhareyyan"ti.
Athassa etadahosi "māsasāmikā maṃ yaṃ icchanti, taṃ karontu, there pana gate
kummāsadānantarāyo me siyā, handāhaṃ paṭhamaṃ ayyassa kummāsaṃ dassāmī"ti taṃ
therassa upanesi. Paṭiggahesi thero anukampaṃ upādāya.

--------------------------------------------------------------------------------------------- page363.

Atha naṃ gāviyo nivattetuṃ parissayaṃ anoloketvā vegena upadhāvantaṃ pādena phuṭṭho āsīviso ḍaṃsi. 1- Theropi taṃ anukampamāno taṃ kummāsaṃ paribhuñjituṃ ārabhi. Gopālakopi gāviyo nivattetvā āgato theraṃ kummāsaṃ paribhuñjantaṃ disvā pasannacitto uḷārapītisomanassaṃ paṭisaṃvedento nisīdi, tāvadevassa sakalasarīraṃ visaṃ ajjhotthari, muhuttameva vege 2- muddhapatte kālamakāsi, kālakato ca tāvatiṃsesu dvādasayojanike kanakavimāne nibbatti. Taṃ āyasmā mahāmoggallāno disvā imāhi gāthāhi paṭipucchi:- [1159] "disvāna devaṃ paṭipucchi bhikkhu ucce vimānamhi ciraṭṭhitike āmuttahatthābharaṇaṃ yasassiṃ dibbe vimānamhi yathāpi candimā. [1160] Alaṅkato malyadharo suvattho sukuṇḍalī kappitakesamassu āmuttahatthābharaṇo yasassī dibbe vimānamhi yathāpi candimā. [1161] Dibbā ca vīṇā pavadanti vagguṃ aṭṭhaṭṭhakā sikkhitā sādhurūpā dibbā ca kaññā tidasacarā uḷārā naccanti gāyanti pamodayanti. [1162] Deviddhipattosi mahānubhāvo manussabhūto kimakāsi puññaṃ @Footnote: 1 Sī. ḍasi 2 ka. visavege

--------------------------------------------------------------------------------------------- page364.

Kenāsi evañjalitānubhāvo vaṇṇo ca te sabbadisā pabhāsatī"ti. Sopi tassa byākāsi:- [1163] So devaputto attamano .pe. Yassa kammassidaṃ phalaṃ. [1164] "ahaṃ manussesu manussabhūto saṅgamma rakkhissaṃ paresaṃ dhenuyo tato ca āgā samaṇo mamantike gāvo ca māse agamaṃsu khādituṃ. [1165] Dvaya'jja kiccaṃ ubhayañca kāriyaṃ iccevahaṃ bhante tadā vicintayiṃ tato ca saññaṃ paṭiladdha yoniso `dadāmi bhante'ti khipiṃ anantakaṃ. [1166] So māsakhettaṃ turito avāsariṃ purā ayaṃ bhañjati yassidaṃ dhanaṃ tato ca kaṇho urago mahāviso aḍaṃsi pāde turitassa me sato. [1167] Svāhaṃ aṭṭomhi dukkhena pīḷito bhikkhu ca taṃ sāmaṃ muñcitvānantakaṃ ahāsi kummāsaṃ mamānukampayā tato cuto kālakatomhi devatā.

--------------------------------------------------------------------------------------------- page365.

[1168] Tadeva kammaṃ kusalaṃ kataṃ mayā sukhañca kammaṃ anubhomi attanā tayā hi bhante anukampito bhusaṃ kataññutāya abhivādayāmi taṃ. [1169] Sadevake loke samārake ca añño munī natthi tayānukampako tayā hi bhante anukampito bhusaṃ kataññutāya abhivādayāmi taṃ. [1170] Imasmiṃ loke parasmiṃ vā pana añño munī natthi tayānukampako tayā hi bhante anukampito bhusaṃ kataññutāya abhivādayāmi tan"ti. Athāyasmā mahāmoggallāno attanā 1- ca devatāya ca kathitaniyāmeneva taṃ bhagavato ārocesi. Satthā tamatthaṃ paccanubhāsitvā taṃ aṭṭhuppattiṃ katvā sampatta- parisāya dhammaṃ desetuṃ "disvāna devaṃ paṭipucchi bhikkhū"tiādimāha. #[1159] Tattha devanti gopāladevaputtaṃ. Bhikkhūti āyasmantaṃ mahāmoggallānaṃ sandhāya satthā vadati. So hi sabbaso bhinnakilesatāya bhikkhu. Vimānassa bahukālāvaṭṭhāyitāya kappaṭṭhitikatāya eva vā "ciraṭṭhitike"ti vuttaṃ, "ciraṭṭhitikan"tipi keci paṭhanti. Tañhi "devan"ti iminā sambandhitabbaṃ. Sopi hi saṭṭhisatasahassādhikā tisso vassakoṭiyo tattha avaṭṭhānato "ciraṭṭhitike"ti vattabbataṃ labhati. Yathāpi candimāti @Footnote: 1 Sī. attano

--------------------------------------------------------------------------------------------- page366.

Yathā 1- candimā devaputto kantasītalamanoharakiraṇajālasamujjale attano dibbe vimānamhi virocati, evaṃ virocamānanti vacanaseso. #[1160] Alaṅkatotiādi tassa devaputtassa therena pucchitākāradassanaṃ, taṃ heṭṭhā vuttatthameva 2- #[1164] saṅgammāti saṅgametvā, saṅgammāti vā saṅgahetvā. Hetvatthopi hi idha antonīto, bahū ekato hutvāti 3- attho. Āgāti āgañchi. Māseti māsasassāni. #[1165] Dvaya'jjāti dvayaṃ ajja etarahi kiccaṃ kātabbaṃ. Ubhayañca kāriyanti vuttassevatthassa pariyāyavacanaṃ. Saññanti dhammasaññaṃ. Tenāha "yoniso"ti. Paṭiladdhāti paṭilabhitvā. Khipinti paṭiggāhāpanavasena hatthe khipiṃ. Anantakanti nantakaṃ 4- kummāsaṃ pakkhipitvā bandhitvā 5- ṭhapitaṃ pilotikaṃ. Akāro cettha nipātamattaṃ. #[1166] Soti so ahaṃ. Turitoti turito sambhamanto. Avāsarinti upagacchiṃ, pāvisiṃ vā. Purā ayaṃ bhañjati yassidaṃ dhananti yassa khettasāmikassa idaṃ māsasassaṃ dhanaṃ, taṃ ayaṃ gogaṇo bhañjati purā tassa bhañjanato, āmaddanato puretaramevāti attho. Tatoti tattha. Turitassa me satoti sambhamantassa me samānassa, sahasā gamanena magge kaṇhasappaṃ anoloketvā gatassāti adhippāyo. #[1167] Aṭṭomhi dukkhena pīḷitoti tena āsīvisaḍaṃsanena aṭṭo aṭṭito upadduto maraṇadukkhena bādhito bhavāmi. Ahāsīti ajjhohari, paribhuñjīti attho. @Footnote: 1 ka. yathāpi 2 ka. heṭṭhāpi vuttanayameva @3 Sī. katvāti 4 i. na antakaṃ 5 Ma. khaṇḍitvā

--------------------------------------------------------------------------------------------- page367.

Tato cuto kālakatomhi devatāti tato manussattabhāvato cuto maraṇakālappattiyā, tattha vā āyusaṅkhārassa khepanasaṅkhātassa kālassa katattā kālakato, tadanantarameva ca amhi devatā devattabhāvappattiyā devatā homīti attho. #[1169] Tayāti tayā sadiso añño muni moneyyaguṇayutto isi natthi. Tayāti vā nissakke idaṃ karaṇavacanaṃ. Sesaṃ vuttanayameva. Gopālavimānavaṇṇanā niṭṭhitā. -------------------


             The Pali Atthakatha in Roman Book 30 page 362-367. http://84000.org/tipitaka/atthapali/read_rm.php?B=30&A=7628&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=30&A=7628&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=80              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=2589              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=2673              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=2673              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]