ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 31 : PALI ROMAN Peta.A. (paramatthadī.)

                   135. 15. Seṭṭhiputtapetavatthuvaṇṇanā
     saṭṭhivassasahassānīti idaṃ seṭṭhiputtapetavatthu. Tassa kā uppatti?
     bhagavā sāvatthiyaṃ viharati jetavane. Tena kho pana samayena rājā pasenadikosalo
alaṅkatappaṭiyatto hatthikkhandhavaragato mahatiyā rājiddhiyā mahantena rājānubhāvena
@Footnote: 1 Sī. saddena vilapantiyo     2 Ma. ñāyena ca ñāyapaṭirūpakena vā

--------------------------------------------------------------------------------------------- page301.

Nagaraṃ anusañcaranto aññatarasmiṃ gehe uparipāsāde vātapānaṃ vivaritvā taṃ rājavibhūtiṃ olokentiṃ rūpasampattiyā devaccharāpaṭibhāgaṃ ekaṃ itthiṃ disvā adiṭṭhapubbe ārammaṇe sahasā samuppannena kilesasamudācārena pariyuṭṭhitacitto satipi kularūpācārādiguṇavisesasampanne 1- antepurajane sabhāvalahukassa pana duddamassa cittassa vasena tassaṃ itthiyaṃ paṭibaddhamānaso hutvā pacchāsane nisinnassa purisassa "imaṃ vasena tassaṃ itthiyaṃ paṭibaddhamānaso hutvā pacchāsane nisinnassa purisassa "imaṃ pāsādaṃ imañca itthiṃ upadhārehī"ti saññaṃ datvā rājagehaṃ paviṭṭho, aññaṃ sabbaṃ ambasakkharapetavatthumhi āgatanayeneva veditabbaṃ. Ayaṃ pana viseso:- idha puriso sūriye anatthaṅgateyeva āgantvā nagaradvāre thakite attanā ānītaṃ aruṇavaṇṇamattikaṃ uppalāni ca nagaradvārakavāṭe laggetvā nipajjituṃ jetavanaṃ agamāsi. Rājā pana sirisayane vāsūpagato majjhimayāme saiti naiti duiti soiti ca imāni cattāri akkharāni mahatā kaṇṭhena uccāritāni viya vissaravasena assosi. Tāni kira atīte kāle sāvatthivāsīhi catūhi seṭṭhiputtehi bhogamadamattehi yobbanakāle pāradārikakammavasena bahuṃ apuññaṃ pasavetvā aparabhāge kālaṃ katvā tasseva nagarassa samīpe lohakumbhiyaṃ nibbattitvā paccamānehi lohakumbhiyā mukhavaṭṭiṃ patvā ekekaṃ gāthaṃ vattukāmehi uccāritānaṃ tāsaṃ gāthānaṃ ādiakkharāni, te paṭhamakkharameva vatvā vedanāppattā hutvā lohakumbhiṃ otariṃsu. Rājā pana taṃ saddaṃ sutvā bhītatasito saṃviggo lomahaṭṭhajāto taṃ rattāvasesaṃ dukkhena vītināmetvā vibhātāya rattiyā purohitaṃ pakkosāpetvā taṃ pavattiṃ kathesi. Purohito rājānaṃ bhītatasitaṃ ñatvā lābhagiddho "uppanno kho ayaṃ mayhaṃ brāhmaṇānañca lābhuppādanupāyo"ti cintetvā "mahārāja mahā vatāyaṃ upaddavo uppanno, sabbacatukkaṃ yaññaṃ yajāhī"ti āha. Rājā tassa vacanaṃ 2- sutvā amacce āṇāpesi "sabbacatukkayaññassa upakaraṇāni sajjethā"ti. Taṃ sutvā mallikā devī @Footnote: 1 Ma. kulasīlarūpajātiyādiguṇavisesasampanne 2 Sī.,i. paṭivacanaṃ

--------------------------------------------------------------------------------------------- page302.

Rājānaṃ evamāha "kasmā mahārāja brāhmaṇassa vacanaṃ sutvā anekapāṇavadhahiṃsanakakiccaṃ 1- kātukāmosi, nanu sabbattha appaṭihatañāṇacāro bhagavā pucchitabbo. Yathā ca te bhagavā byākarissati, tathā paṭipajjitabban"ti. Rājā tassā vacanaṃ sutvā satthu santikaṃ gantvā taṃ pavattiṃ bhagavato ārocesi. Bhagavā "na mahārāja tato nidānaṃ tuyhaṃ koci antarāyo"ti vatvā ādito paṭṭhāya tesaṃ lohakumbhiniraye nibbattasattānaṃ pavattiṃ kathetvā tehi paccekaṃ uccāretuṃ āraddhagāthāyo:- [802] "saṭṭhivassasahassāni paripuṇṇāni sabbaso niraye paccamānānaṃ kadā anto bhavissati. [803] Natthi anto kuto anto na anto paṭidissati tathā hi pakataṃ pāpaṃ tuyhaṃ mayhañca mārisā 2-. [804] Dujjīvitamajīvimha ye sante na dadamhase santesu deyyadhammesu dīpaṃ nākamha attano. [805] Sohaṃ nūna ito gantvā yoniṃ laddhāna mānusiṃ vadaññū sīlasampanno kāhāmi kusalaṃ bahun"ti paripuṇṇaṃ katvā kathesi. #[802] Tattha saṭṭhivassasahassānīti vassānaṃ saṭṭhisahassāni. Tasmiṃ kira lohakumbhiniraye nibbattasatto adho ogacchanto 3- tiṃsāya vassasahassehi heṭṭhimatalaṃ pāpuṇāti, tato uddhaṃ uggacchantopi tiṃsāya eva vassasahassehi mukhavaṭṭipadesaṃ pāpuṇāti, tāya saññāya so "saṭṭhivassasahassāni, paripuṇṇāni sabbaso"ti gāthaṃ vattukāmo saiti vatvā adhimattavedanāppatto hutvā adhomukho pati. Bhagavā pana taṃ rañño paripuṇṇaṃ katvā kathesi. Esa nayo sesagāthāsupi. Tattha kadā @Footnote: 1 Ma. anekapāṇavadhaṃ bhiṃsanakaṃ atekicchaṃ 2 Sī.,i. mama tuyhañca mārisa @3 Sī.,i. adho gacchanto

--------------------------------------------------------------------------------------------- page303.

Anto bhavissatīti lohakumbhiniraye paccamānānaṃ amhākaṃ kadā nu kho imassa dukkhassa anto pariyosānaṃ bhavissati. #[803] Tathā hīti yathā tuyhaṃ mayañca imassa dukkhassa natthi anto, na anto paṭidissati, tathā tena pakārena pāpakaṃ kammaṃ pakataṃ tayā mayā cāti vibhattiṃ vipariṇāmetvā vattabbaṃ. #[804] Dujjīvitanti viññūhi garahitabbaṃ jīvitaṃ. Ye santeti ye mayaṃ sante vijjamāne deyyadhamme. Na dadamhaseti na adamha. Vuttamevatthaṃ pākaṭataraṃ kātuṃ "santesu deyyadhammesu, dīpaṃ nākamha attano"ti vuttaṃ. #[805] Sohanti so ahaṃ. Nūnāti parivitakke 1- nipāto. Itoti imasmā lohakumbhinirayā. Gantvāti apagantvā. Yoniṃ laddhāna mānusinti manussayoniṃ manussattabhāvaṃ labhitvā. Vadaññūti pariccāgasīlo, 2- yācakānaṃ vā vacanaññū. Sīlasampannoti sīlācārasampanno. Kāhāmi kusalaṃ bahunti pubbe viya pamādaṃ anāpajjitvā bahuṃ pahūtaṃ kusalaṃ puññakammaṃ karissāmi, upacinissāmīti attho. Satthā imā gāthāyo vatvā vitthārena dhammaṃ desesi, desanāpariyosāne mattikārattuppalahārako puriso sotāpattiphale patiṭṭhahi, rājā sañjātasaṃvego parapariggahe abhijjhaṃ pahāya sadārasantuṭṭho ahosīti. Seṭṭhiputtapetavatthuvaṇṇanā niṭṭhitā. ------------------ @Footnote: 1 Sī.,i. vuttaparivitakke 2 Sī. pariccāgasīlo vā


             The Pali Atthakatha in Roman Book 31 page 300-303. http://84000.org/tipitaka/atthapali/read_rm.php?B=31&A=6665&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=31&A=6665&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=135              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=4911              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=5238              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=5238              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]