ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

                  177. 10. Vaḍḍhamānattheragāthāvaṇṇanā
      sattiyā viya omaṭṭhoti āyasmato vaḍḍhamānattherassa gāthā. Kā
uppatti?
      ayampi kira purimabuddhesu katādhikāro ito dvenavute kappe tissassa bhagavato
kāle kulagehe nibbattitvā viññutaṃ patto tissaṃ bhagavantaṃ piṇḍāya carantaṃ
@Footnote: 1 khu.apa. 33/118/171 bodhisammajjakattherāpadāna (syā)  2 Sī. manussesu,
@  cha.Ma. manusse ca  3 cha.Ma. pasavī  4 Sī. aññesaṃ adhiko hoti, nibbāyati anāsavo
Disvā pasannamānaso suparipakkāni vaṇṭato muttāni ambaphalāni adāsi. So
tena puññakammena devaloke nibbatto aparāparaṃ puññakammāni upacinanto imasmiṃ
buddhuppāde vesāliyaṃ licchavirājakule nibbatti, vaḍḍhamānotissa nāmaṃ ahosi. So
vayappatto saddho pasanno dāyako dānarato kārako saṃghupaṭṭhāko hutvā tathārūpe
aparādhe satthārā pattanikkujjanakamme kārāpite aggiṃ akkanto viya saṃghaṃ
khamāpetvā kammaṃ paṭippassambhetvā sañjātasaṃvego pabbaji, pabbajitvā pana
thīnamiddhābhibhūto vihāsi. Taṃ satthā saṃvejento:-
       1- "sattiyā viya omaṭṭho    ḍayhamāneva matthake
            bhavarāgappahānāya       sato bhikkhu paribbaje"ti
gāthamāha. 1-
      [40] Tattha bhavarāgappahānāyāti bhavarāgassa rūparāgassa arūparāgassa ca
pajahanatthāya. Yadipi ajjhattasaṃyojanāni appahāya bahiddhasaṃyojanānaṃ pahānaṃ nāma
natthi, nānantarikabhāvato pana uddhambhāgiyasaṃyojanappahānavacanena orambhāgiya-
saṃyojanappahānampi vuttameva hoti. Yasmā vā samucchinnorambhāgiyasaṃyojanānampi
kesañci ariyānaṃ uddhambhāgiyasaṃyojanāni duppaheyyāni honti, tasmā suppaheyyato
duppaheyyameva dassento bhagavā bhavarāgappahānasīsena sabbassāpi uddhambhāgiya-
saṃyojanassa pahānamāha. Therassaeva vā ajjhāsayavasenevaṃ vuttaṃ. Sesaṃ vuttanayameva.
                 Vaḍḍhamānattheragāthāvaṇṇanā niṭṭhitā.
                  Paramatthadīpaniyā theragāthāsaṃvaṇṇanāya
                     catutthavaggavaṇṇanā niṭṭhitā.
@Footnote: 1-1 cha.Ma. "sattiyā viya omaṭṭho"ti gāthaṃ abhāsi



             The Pali Atthakatha in Roman Book 32 page 164-165. http://84000.org/tipitaka/atthapali/read_rm.php?B=32&A=3693              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=32&A=3693              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=177              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=5212              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=5475              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=5475              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]