ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ROMAN letter  
Atthakatha Book 35 : PALI ROMAN Ja.A.1 ekanipat (1)

                    3 Serivavanijajatakam
     idha ce hi nam viradhesiti idam dhammadesanam bhagava savatthiyam viharanto
ekam ossatthaviriyameva bhikkhum arabbha kathesi. Tanhi purimanayeneva
bhikkhuhi anitam disva sattha aha bhikkhu tvam evarupe maggaphaladayake
sasane pabbajitva viriyam ossajjanto satasahassagghanikaya
kancanapatiya parihino serivabanijo viya ciram socissasiti.
Bhikkhu tassatthassa avibhavanattham bhagavantam yacimsu. Bhagava bhavantarena
paticchannakaranam pakatam akasi.
     Atite ito pancame kappe bodhisatto serivaratthe serivo
nama kacchaputtabanijo ahosi. So serivanamakena ekena
lolakacchaputtabanijena saddhim voharatthaya gacchanto nilabaham nama nadim
uttaritva aritthapuram nama nagaram pavisanto nagaravithiyo bhajetva
attano pattavithiyam bhandam vikkinanto vicari. Itaropi attano

--------------------------------------------------------------------------------------------- page172.

Pattavithimyeva ganhi. Tasmim ca nagare ekasetthikulam parijinnam ahosi. Sabbe puttabhatika ca dhanam ca parikkhayam agamamsu. Eka darika ayyikaya saddhim avasesa ahosi. Ta dvepi paresam bhatim katva jivanti. Gehe pana tasam mahasetthina paribhuttapubba suvannapati bhajanantare nikkhitta digharattam anavalanjiyamana malaggahita ahosi. Ta tassa suvannapatibhavampi na jananti. So lolabanijo tasmim samaye mandike ganhatha mandike ganhathati vicaranto tam gharadvaram papuni. Sa kumarika tam disva ayyikam aha amma mayham ekam pilandhanam ganhati. Amma mayam duggata kim datva ganhissamati. Ayam no pati atthi no ca amhakam upakara imam datva ganhati. Sa banijam pakkosapetva asane nisidapetva tam patim datva ayya imam gahetva tava bhaginiya kincideva dehiti aha. Banijo patim hatthena gahetvava suvannapati bhavissatiti parivattetva patipitthiyam suciya lekham kaddhitva suvannabhavam natva imesam kinci adatva imam patim harissamiti ayam kim agghati addhamasakopissa mulam na hotiti bhumiyam khipitva utthayasana pakkami. Tena pavisitva nikkhantavithim itaro pavisitum labhatiti bodhisatto tam vithim pavisitva mandike ganhathati tameva gharadvaram papuni. Puna sa kumarika tatheva ayyikam aha. Atha nam ayyika amma imam agatabanijo tam patim bhumiyam khipitva gato idani kim

--------------------------------------------------------------------------------------------- page173.

Datva ganhissamiti aha. Amma so banijo pharusavaco ayam pana piyadassano mudusallapo appeva nama ganheyyati. Tenahi pakkosahiti. Sa tam pakkosi. Athassa geham pavisitva nisinnassa tam patim adamsu. So tassa suvannapatibhavam natva amma ayam pati satasahassam agghati patiagghanakam bhandam mayham hatthe natthiti aha. Ayya pathamam agatabanijo ayam addhamasakampi na agghatiti bhumiyam khipitva gato ayam pana tava punnena suvannapati jata bhavissati mayam imam tuyham dema kincideva no datva imam gahetva yahiti. Bodhisatto tasmim khane hatthagatani panca kahapanasatani pancasatagghanikam bhandam ca sabbam datva mayham imam tulanca pasibbakanca attha ca kahapane dethati ettakam yacitva tam adaya pakkami. So sighameva naditiram gantva navikassa attha kahapane datva navam abhiruyhi. Balabanijopi puna geham gantva aharatha tam patim tumhakam kincideva dassamiti aha. Sa tam paribhasitva tvam amhakam satasahassagghanikam suvannapatim addhamasakagghanikampi akasi tuyham pana samikasadiso eko dhammikabanijo amhakam sahassam datva tam adaya gatoti aha. Tam sutva satasahassagghanikaya hi suvannapatiya parihinomhi mahajanikaro vata me ayanti sanjatabalavasoko satim paccupatthapetum asakkonto visanni hutva attano hatthagate kahapane ceva bhandakanca gharadvareyeva vikiritva nivasanaparupanam

--------------------------------------------------------------------------------------------- page174.

Pahaya tuladandam muggaram katva adaya bodhisattassa anupadam pakkanto tam naditiram gantva bodhisattam gacchantam disva ambho navika navam nivattehiti aha. Bodhisatto ma nivattayiti patisedheti. Itarassapi bodhisattam gacchantam passantasseva balavasoko udapadi hadayam unham ahosi mukhato lohitam uggacchi. Vapikaddamo viya hadayam phali. So bodhisatte aghatam bandhitva tattheva jivitakkhayam papuni. Idam pathamam devadattassa bodhisatte aghatabandhanam. Bodhisatto danadini punnani katva yathakammam agamasi. Sammasambuddho imam dhammadesanam kathetva abhisambuddhova hutva imam gathamaha idha ce nam viradhesi saddhammassa niyamakam ciram tvam anutappesi serivayamva banijoti. Tattha idha ce nam viradhesi saddhammassa niyamakanti imasmim sasane evam saddhammassa niyamakasankhatam sotapattimaggam viradhesi ce yadi viradhesi viriyam ossajjanto nadhigacchasi na patilabhasiti attho . Ciram tvam anutappesiti evam sante tvam dighamaddhanam socanto paridevanto sada anutappessasi. Athava ossatthaviriyataya ariyamaggassa viradhitatta digharattam nirayadisu uppanno nanappakarani dukkhani anubhavanto anutappessasi kilamissasiti ayamettha attho. Katham. Serivayamva banijoti serivati evamnamako ayam vanijo yatha. Idam vuttam hoti yatha pubbe seriva nama banijo

--------------------------------------------------------------------------------------------- page175.

Satasahassagghanikam suvannapatim labhitva tassa gahanatthaya viriyam akatva tato parihino anutappi evameva tvampi imasmim sasane patiyattasuvannapatisadisam ariyamaggam ossatthaviriyataya anadhigacchanto tato parihino digharattam anutappessasi sace pana viriyam na ossajjissasi panditavanijo suvannapatim patilabhati viya mama sasane navavidhampi lokuttaradhammam patilabhissasiti. Evamassa sattha arahattena kutam ganhanto imam dhammadesanam dassetva cattari saccani pakasesi. Saccapariyosane ossatthaviriyo bhikkhu aggaphale arahatte patitthasi. Satthapi dve vatthuni kathetva anusandhim ghatetva jatakam samodhanesi tada balavanijo devadatto ahosi panditavanijo ahameva ahositi desanam nitthapesi. Serivavanijajatakam tatiyam. ------------------


             The Pali Atthakatha in Roman Book 35 page 171-175. http://84000.org/tipitaka/atthapali/read_rm.php?B=35&A=3587&modeTY=2&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=35&A=3587&modeTY=2&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=3              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=19              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=19              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=19              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ROMAN letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]