ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 35 : PALI ROMAN Jā.A.1 ekanipāt (1)

                     10 Sukhavihārijātakaṃ
     yañca aññe na rakkhantīti idaṃ satthā anupiyanagaraṃ nissāya
anupiyaambavane viharanto sukhavihāriṃ bhaddiyattheraṃ ārabbha kathesi.
Sukhavihārī bhaddiyatthero chakhattiyasamāgame upālisattamo pabbajito. Tesu
bhaddiyatthero ca kimbilatthero ca bhagutthero ca upālitthero ca arahattaṃ
pattā ānandatthero sotāpanno jāto anuruddhatthero dibbacakkhuko
devadatto jhānalābhī jāto. Channaṃ pana khattiyānaṃ vatthu yāva
anupiyanagarā kaṇḍahālajātake āvibhavissati. Āyasmā pana bhaddiyo
rājakāle attānaṃ rakkhanto rakkhāsaṃvidhānadevatāva bahūhi rakkhāhi
rakkhiyamānassa upari pāsādatale mahāsayane parivattamānassāpi
attano bhayuppattiñca disvā idāni arahattaṃ patvā

--------------------------------------------------------------------------------------------- page214.

Araññādīsu yatthakatthaci viharantopi attano vigatabhayattañca samanupassanto aho sukhaṃ aho sukhanti udānaṃ udānesi. Taṃ sutvā bhikkhū āyasmā bhaddiyo aññaṃ byākarotīti bhagavato ārocesuṃ. Bhagavā na bhikkhave bhaddiyo idāneva sukhavihārīyeva pubbepi sukhavihārīyevāti āha. Bhikkhū tassatthassāvibhāvatthāya bhagavantaṃ yāciṃsu. Bhagavā bhavantarena paṭicchannaṃ kāraṇaṃ pākaṭaṃ akāsi. Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārayamāne bodhisatto udiccabrāhmaṇamahāsālo hutvā kāmesu ādīnavaṃ nekkhamme cānisaṃsaṃ disvā kāme pahāya himavantaṃ pavisitvā isipabbajjaṃ pabbajitvā aṭṭha samāpattiyo nibbattesi. Parivāropissa mahā ahosi pañca tāpasasatāni. So vassakāle himavantato nikkhamitvā tāpasagaṇaparivuto gāmanigamādīsu cārikañcaranto bārāṇasiṃ patvā rājānaṃ nissāya rājuyyāne vāsaṃ kappesi. Tattha vassike cattāro māse vasitvā rājānaṃ āpucchi. Atha naṃ rājā bhante tumhe mahallakā kiṃ vo himavantena antevāsike himavantaṃ pesetvā idheva vasathāti yāci. Bodhisatto jeṭṭhantevāsikaṃ pañca tāpasasatāni sampaṭicchāpetvā gaccha tvaṃ imehi saddhiṃ himavante vasa ahampana idheva vasissāmīti te uyyojetvā sayaṃ tattheva vāsaṃ kappesi. So panassa jeṭṭhantevāsiko rājapabbajito mahantaṃ rajjaṃ pahāya pabbajitvā kasiṇaparikammaṃ katvā aṭṭhasamāpattilābhī ahosi. So tāpasehi saddhiṃ himavante vasamāno ekadivasaṃ ācariyaṃ daṭṭhukāmo

--------------------------------------------------------------------------------------------- page215.

Hutvā te tāpase āmantetvā tumhe anukkaṇṭhamānā idheva vasatha ahaṃ ācariyaṃ disvā āgacchissāmīti ācariyassa santikaṃ gantvā vanditvā paṭisanthāraṃ katvā ekaṃ taṭṭikaṃ attharitvā ācariyassa santikeyeva nipajji. Tasmiṃ ca samaye rājā tāpasaṃ passissāmīti uyyānaṃ gantvā vanditvā ekamantaṃ nisīdi. Antevāsikatāpaso rājānaṃ disvāpi neva uṭṭhāsi nipannakoyeva pana aho sukhaṃ aho sukhanti udānaṃ udānesi. Rājā ayaṃ tāpaso maṃ disvāpi na uṭṭhitoti anattamano bodhisattaṃ āha bhante ayaṃ tāpaso yathicchakaṃ bhutto bhavissati udānaṃ udānento sukhaseyyameva kappetīti. Mahārāja ayaṃ tāpaso pubbe tumhādisova eko rājā ahosi svāyaṃ ahaṃ pubbe gihikāle rajjasiriṃ anubhavanto āvudhahatthehi bahūhi rakkhiyamānopi evarūpaṃ sukhaṃ nāma nālatthanti attano pabbajjāsukhaṃ jhānasukhaṃ ārabbha idaṃ udānaṃ udānesīti evañca pana vatvā bodhisatto rañño dhammakathaṃ kathetuṃ idaṃ gāthamāha yañca aññe na rakkhanti yo ca aññe na rakkhati sa ve rāja sukhaṃ seti kāmesu anapekkhavāti. Tattha yañca aññe na rakkhantīti yaṃ puggalaṃ aññe bahū puggalā na rakkhanti. Yo ca aññe na rakkhatīti yopi ekako ahaṃ rajjaṃ kāremīti aññe bahū na rakkhanti. Sa ve rāja sukhaṃ setīti mahārāja so puggalo eko adutiyo pavivitto kāyikacetasika- sukhasamaṅgī hutvā sukhaṃ seti. Idañca desanāsīsameva na kevalameva

--------------------------------------------------------------------------------------------- page216.

Sukhaṃ setiyeva evarūpo pana puggalo sukhaṃ gacchati tiṭṭhati nisīdati sayati sabbiriyāpathesu sukhappattova hoti. Kāmesu anapekkhavāti vatthukāmakilesakāmesu apekkhāvirahito vigatacchandarāgo nittaṇho evarūpo puggalo sabbiriyāpathesu sukhaṃ viharati mahārājāti. Rājā dhammadesanaṃ sutvā tuṭṭhamānaso vanditvā nivesanameva gato. Antevāsikopi ācariyaṃ vanditvā himavantameva gato. Bodhisatto pana tattheva viharanto aparihīnajjhāno kālaṃ katvā brahmaloke nibbatti. Satthā idaṃ dhammadesanaṃ āharitvā dassetvā dve vatthūni kathetvā anusandhiṃ ghaṭetvā jātakaṃ samodhānesi tadā antevāsiko bhaddiyatthero ahosi gaṇasatthā pana ahamevāti. Sukhavihārijātakaṃ dasamaṃ. Apaṇṇakavaggo paṭhamo. ---------------------


             The Pali Atthakatha in Roman Book 35 page 213-216. http://84000.org/tipitaka/atthapali/read_rm.php?B=35&A=4445&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=35&A=4445&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=10              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=56              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=59              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=59              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]