ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 35 : PALI ROMAN Jā.A.1 ekanipāt (1)

                     2 Nigrodhamigajātakaṃ
     nigrodhameva seveyyāti imaṃ satthā jetavane viharanto
kumārakassapattherassa mātaraṃ bhikkhuniṃ ārabbha kathesi.
     Sā kira rājagahanagare mahāvibhavassa seṭṭhino dhītā ahosi
ussannakusalamūlā parimadditasaṅkhārā pacchimabhavikasattā. Antokūṭe
padīpo viya tassā hadaye arahattūpanissayo jalati. Atha sā
attānaṃ jānanakālato paṭṭhāya gehe anabhiratā pabbajitukāmā
hutvā mātāpitaro āha ammatātā mayhaṃ gharāvāse cittaṃ
nābhiramati ahaṃ niyyānike buddhasāsane pabbajitukāmā pabbājetha
manti. Amma kiṃ vadesi imaṃ kulaṃ bahuvibhavaṃ tvañca amhākaṃ
ekadhītā na labbhā tayā pabbajitunti. Sā punappunaṃ yācitvāpi
mātāpitūnaṃ santikā pabbajjaṃ alabhamānā cintesi hotu patikulaṃ
gatā sāmikaṃ ārādhetvā pabbajissāmīti. Sā vayappattā patikulaṃ
gantvā sīlavatī kalyāṇadhammā agāraṃ ajjhāvasi. Athassā

--------------------------------------------------------------------------------------------- page222.

Saṃvāsamanvāya kucchiyaṃ gabbho patiṭṭhahi. Sā gabbhassa patiṭṭhitabhāvaṃ na aññāsi. Atha tasmiṃ nagare nakkhattaṃ ghosayiṃsu. Sakalanagaravāsino nakkhattaṃ kīḷiṃsu. Nagaraṃ devanagaraṃ viya alaṅkatapaṭiyattaṃ ahosi. Sā pana tāva uḷārāyapi nakkhattakīḷāya vattamānāya attano sarīraṃ na vilimpati nālaṅkaroti pakativeseneva carati. Atha naṃ sāmiko āha bhadde sakalanagaraṃ nakkhattanissitaṃ tvaṃ pana sarīraṃ na paṭijaggasi alaṅkāraṃ na karosi kiṃkāraṇāti. Sā āha ayyaputta dvattiṃsāyameva kuṇapehi pūritaṃ sarīraṃ kiṃ iminā alaṅkatena ayaṃ hi kāyo neva devatānimmito na brahmanimmito na suvaṇṇamayo na maṇimayo na haricandanamayo na puṇḍarīkakumudanīluppalagabbhasambhūto gūthaparipuṇṇo asuci na amatosadhaparipūrito atha kho kuṇape jāto mātāpetikasambhavo niccucchādanaparimaddana- bhedanaviddhaṃsanadhammo kaṭasivaḍḍhano taṇhupādinno sokānaṃ nidānaṃ paridevānaṃ vatthu sabbarogānaṃ āsayo kammakaraṇānaṃ paṭiggaho antopūti bahi niccaṃ paggharati kimikulānaṃ āvāso sīvatthikapāyāto maraṇapariyosāno sabbalokassa cakkhupathe parivattamānopi aṭṭhinahārusaṃyutto tacamaṃsavilepano chaviyā kāyo paṭicchanno yathābhūtaṃ na dissati antapūro udarapūro yakapeḷassa vatthino hadayassa papphāsassa vakkassa pihakassa ca

--------------------------------------------------------------------------------------------- page223.

Siṅghāṇikāya kheḷassa sedassa medakassa ca lohitassa lasikāya pittassa ca vasāya ca. Athassa navahi sotehi asūci savati sabbadā akkhimhā akkhigūthako kaṇṇamhā kaṇṇagūthako siṅghāṇikā ca nāsāto mukhena vamati ekadā pittaṃ semhañca vamati kāyamhā sedajallikā. Athassa susiraṃ sīsaṃ matthaluṅgena pūritaṃ. Subhato maññatī bālo avijjāya purakkhato. Anantādīnavo kāyo visarukkhasamūpamo āvāso sabbarogānaṃ puñjo dukkhassa kevalo. Sace imassa kāyassa anto bāhirato siyā daṇḍaṃ nūna gahetvāna kākasoṇe nivāraye. Duggandho asucīkāyo kuṇapo ukkarūpamo nindito cakkhubhūtehi kāyo bālābhinandito allacammapaṭicchanno navadvāro mahāvaṇo samantato paggharati asucipūtigandhiyo. Yadā ca so mato seti uddhumāto vinīlako apaviṭṭho susānasmiṃ anapekkhā honti ñātayo khādanti naṃ suvāṇā ca siṅgālā ca bakā kimi kākā gijjhā ca khādanti ye caññe sabbapāṇino.

--------------------------------------------------------------------------------------------- page224.

Sutvāna buddhavacanaṃ bhikkhu ca ñāṇavā idha so kho naṃ abhijānāti yathābhūtaṃ hi passati yathā idaṃ tathā etaṃ yathā etaṃ tathā idaṃ ajjhattañca bahiddhā ca kāye nandaṃ virajjahaṃ. Ayyaputta imaṃ kāyaṃ alaṅkaritvā kiṃ karissāmi nanu imassa alaṅkatakaraṇaṃ gūthapuṇṇaghaṭassa bahicittakammakaraṇaṃ viya hotīti. Seṭṭhiputto taṃ tassā vacanaṃ sutvā āha bhadde tvaṃ imassa sarīrassa evaṃ dose passamānā kasmā na pabbajissasīti. Ayyaputta ahaṃ pabbajjaṃ labhamānā ajjeva pabbajeyyanti. Seṭṭhiputto sādhu ahaṃ taṃ pabbājessāmīti vatvā mahādānaṃ pavattetvā mahāsakkāraṃ katvā mahantena parivārena bhikkhunūpassayaṃ netvā naṃ pabbājento devadattapakkhiyānaṃ bhikkhunīnaṃ santike pabbājesi. Sā pabbajjaṃ labhitvā paripuṇṇasaṅkappā attamanā ahosi. Athassā gabbhe paripākaṃ gacchante indriyānaṃ aññathattaṃ hatthapādapiṭṭhīnaṃ bahalattaṃ udarapaṭalassa ca mahattaṃ disvā bhikkhuniyo taṃ pucchiṃsu ayye tvaṃ gabbhinī viya paññāyasi kiṃ etanti. Ayyā idaṃ nāma kāraṇanti na jānāmi sīlampana me paripuṇṇanti. Atha naṃ tā bhikkhuniyo devadattassa santikaṃ netvā devadattaṃ pucchiṃsu ayya ayaṃ kuladhītā kicchena sāmikaṃ ārādhetvā pabbajjaṃ labhi idāni panassā gabbho paññāyati mayaṃ imassa gabbhassa gihikāle vā pabbajitakāle vā laddhabhāvaṃ na jānāma kiṃdāni

--------------------------------------------------------------------------------------------- page225.

Karomāti. Devadatto attano abuddhabhāvena khantimettānudayānañca natthitāya evaṃ cintesi devadattassa pakkhikā bhikkhunī kucchiyā gabbhaṃ pariharati devadatto pana ajjhupekkhatiyevāti mayhaṃ garahā uppajjissati mayā imaṃ uppabbājetuṃ vaṭṭatīti. So avīmaṃsitvā selaguḷaṃ pavaṭṭayamāno viya pakkhanditvā gacchatha imaṃ upabbājethāti āha. Tā tassa vacanaṃ sutvā uṭṭhāya vanditvā upassayaṃ gatā. Atha sā daharā bhikkhuniyo āha ayyā na devadattatthero buddho napi tassa santike mayhaṃ pabbajjā loke pana aggapuggalassa sammāsambuddhassa santike mayhaṃ pabbajjā sā pana me dukkhena laddhā mā naṃ antaradhāpetha etha maṃ gahetvā satthu santike jetavanaṃ gacchathāti. Tā taṃ ādāya rājagahā pañcacattāḷīsayojanikamaggaṃ atikkamma anupubbena jetavanaṃ patvā satthāraṃ vanditvā tamatthaṃ ārocesuṃ. Satthā cintesi kiñcāpi gihikāle etissā gabbho patiṭṭhito evaṃ santepi samaṇo gotamo devadattena jahitikaṃ ādāya caratīti aññatitthiyānaṃ okāso bhavissati tasmā imaṃ kathaṃ pacchindituṃ sarājikāya parisāya majjhe imaṃ adhikaraṇaṃ vinicchituṃ vaṭṭatīti. Punadivase rājānaṃ pasenadikosalaṃ mahāanāthapiṇḍikaṃ cūḷaanāthapiṇḍikaṃ visākhaṃ mahāupāsikaṃ aññāni ca abhiññātāni mahākulāni pakkosāpetvā sāyaṇhasamaye catūsu parisāsu sannipatitāsu upālittheraṃ āmantesi

--------------------------------------------------------------------------------------------- page226.

Gaccha catupparisamajjhe imissā daharabhikkhuniyā kammaṃ sodhehīti. Sādhu bhanteti thero parisamajjhaṃ gantvā attano paññattāsane nisīditvā rañño purato visākhaṃ upāsikaṃ pakkosāpetvā imaṃ adhikaraṇaṃ paṭicchāpesi gaccha visākhe ayaṃ daharā asukamāse asukadivase pabbajitāti tattato ñatvā imassa gabbhassa pure vā pacchā vā laddhabhāvaṃ jānāhīti. Upāsikā sādhūti sampaṭicchitvā sāṇiṃ parikkhipāpetvā antosāṇiyaṃ daharabhikkhuniyā hatthapādanābhiudarapariyosānāni oloketvā māsadivase samānetvā gihibhāve gabbhassa laddhabhāvaṃ tattato ñatvā therassa santikaṃ gantvā tamatthaṃ ārocesi. Thero catuparisamajjhe taṃ bhikkhuniṃ suddhamakāsi. Sā suddhā hutvā bhikkhusaṅghañca satthārañca vanditvā bhikkhunīhi saddhiṃ upassayameva gatā. Sā gabbhassa paripākamanvāya padumuttarapādamūle patiṭṭhitapaṭṭhanaṃ mahānubhāvaṃ puttaṃ vijāyi. Athekadivasaṃ rājā bhikkhunīupassayasamīpena gacchanto dārakasaddaṃ sutvā amacce pucchi. Amaccā taṃ kāraṇaṃ ñatvā deva sā daharabhikkhunī puttaṃ vijāyi tasseva so saddoti āhaṃsu. Bhikkhunīnaṃ bhaṇe dārakajagganannāma palibodho mayaṃ naṃ paṭijaggissāmāti. Rājā taṃ dārakaṃ nāṭakitthīnaṃ dāpetvā kumāraparihārena vaḍḍhāpesi. Nāmagahaṇadivase cassa kassapoti nāmaṃ akaṃsu. Atha naṃ kumāraparihārena vaḍḍhitattā kumārakassapoti sañjāniṃsu. So sattavassikakāle satthu santike pabbajitvā paripuṇṇavīsativasso upasampadaṃ labhitvā gacchante

--------------------------------------------------------------------------------------------- page227.

Kāle dhammakathikesu citrakathiko ahosi. Atha naṃ satthā etadaggaṃ bhikkhave mama sāvakānaṃ citrakathikānaṃ yadidaṃ kumārakassapoti etadagge ṭhapesi. So pacchā vammikasutte arahattaṃ pāpuṇi. Mātāpissa bhikkhunī vipassitvā maggaphalaṃ pattā. Kumārakassapatthero buddhasāsane gaganamajjhe puṇṇacando viya pākaṭo jāto. Athekadivasaṃ tathāgato pacchābhatte piṇḍapātapaṭikkanto bhikkhūnaṃ ovādaṃ datvā gandhakuṭiṃ pāvisi. Bhikkhū ovādaṃ gahetvā attano attano rattiṭṭhānadivāṭṭhānesu divasabhāgaṃ khepetvā sāyaṇhasamaye dhammasabhāyaṃ sannipatitvā āvuso devadattena attano abuddhabhāvena ceva khantimettādīnañca abhāvena kumārakassapatthero ca therī ca ubho nāsitā sammāsambuddho pana attano dhammarājatāya ceva khantimettānudayasampattiyā ca ubhinnaṃ tesaṃ paccayo jātoti buddhaguṇe vaṇṇayamānā nisīdiṃsu. Satthā baddhalīḷhāya dhammasabhaṃ āgantvā paññattāsane nisīditvā kāya nuttha bhikkhave etarahi kathāya sannisinnāti pucchi. Bhante tumhākameva guṇakathāyāti sabbaṃ ārocayiṃsu. Na bhikkhave tathāgato idāneva imesaṃ ubhinnaṃ paccayo ca patiṭṭhā ca jāto pubbepi ahosiyevāti. Bhikkhū tassatthassāvibhāvatthāya bhagavantaṃ yāciṃsu. Bhagavā bhavantarena paṭicchannaṃ kāraṇaṃ pākaṭaṃ akāsi. Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārayamāne bodhisattopi migayoniyaṃ paṭisandhiṃ gaṇhi. So mātu kucchito nikkhamanto

--------------------------------------------------------------------------------------------- page228.

Suvaṇṇavaṇṇo ahosi. Akkhīnissa maṇiguḷasadisāni ahesuṃ siṅgāni rajatavaṇṇāni mukhaṃ rattakambalapuñjavaṇṇaṃ hatthapādapariyantā lākhārasaparikammakatā viya bāladhi cāmari viya ahosi. Sarīrampanassa mahantaṃ assapotakappamāṇaṃ ahosi. So pañcasataparivāro araññe vāsaṃ kappesi nāmena nigrodhamigarājā nāma. Avidūre panassa aññopi pañcamigasataparivāro sākhamigo nāma vasati. Sopi suvaṇṇavaṇṇo ahosi. Tena samayena bārāṇasirājā migavadhapasuto hoti vinā maṃsena na bhuñjati. Manussānaṃ kammacchedaṃ katvā sabbe negamajanapade sannipātetvā devasikaṃ migavadhaṃ gacchati. Manussā cintesuṃ ayaṃ rājā amhākaṃ kammacchedaṃ karoti yannūna mayaṃ uyyāne migānaṃ nivāpaṃ ṭhapayitvā pānīyaṃ sampādetvā bahū mige uyyānaṃ pavesetvā dvāraṃ bandhitvā rañño niyyādeyyāmāti. Te sabbe uyyāne migānaṃ nivāpatiṇaṃ ropetvā udkaṃ sampādetvā dvāraṃ yojetvā vāgurāni ādāya muggarādinānāvudhahatthā araññaṃ pavisitvā mige pariyesamānā majjhe ṭhite mige gaṇhissāmāti yojanamattaṃ ṭhānaṃ parikkhipitvā saṅkhipamānā nigrodhamigasākhamigānaṃ vasanaṭṭhānaṃ majjhe ca katvā parikkhipiṃsu. Atha naṃ migagaṇaṃ disvā rukkhagumbādayo ca bhūmiṃ ca muggarehi paharantā migagaṇaṃ gahanaṭṭhānato nīharitvā asisattidhanuādīni āvudhāni uggiritvā mahānādaṃ nadantā taṃ migagaṇaṃ uyyānaṃ pavesetvā davāraṃ pidhāya rājānaṃ upasaṅkamitvā deva nivaddhaṃ

--------------------------------------------------------------------------------------------- page229.

Migavadhaṃ gacchantā amhākaṃ kammaṃ nāsetha amhehi araññato mige ānetvā tumhākaṃ uyyānaṃ pūritaṃ ito paṭṭhāya tesaṃ maṃsaṃ khādathāti rājānaṃ āpucchitvā pakkamiṃsu. Rājā tesaṃ vacanaṃ sutvā uyyānaṃ gantvā mige olokento dve suvaṇṇamige disvā tesaṃ abhayaṃ adāsi. Tato paṭṭhāya pana kadāci sāmaṃ gantvā ekaṃ migaṃ vijjhitvā āneti. Kadācissa bhattakārako gantvā vijjhitvā āharati. Migā dhanuṃ disvāva maraṇabhayena tajjitā palāyanti dve tayo pahāre labhitvā kilamantipi gilānāpi honti maraṇaṃpi pāpuṇanti. Migagaṇā taṃ pavuttiṃ bodhisattassa ārocesuṃ. So sākhaṃ pakkosāpetvā āha samma bahū migā nassanti ekaṃsena maritabbe sati ito paṭṭhāya mā kaṇḍena mige vijjhantu dhammagaṇṭhikaṭṭhāne migānaṃ vāro hotu ekadivasaṃ mama parisāya vāro pāpuṇātu ekadivasaṃ tava parisāya pāpuṇātu vārappatto migo gantvā dhammagaṇṭhikāya sīsaṃ ṭhapetvā nipajjatu evaṃ santepi migā bhītā na bhavissantīti. So sādhūti sampaṭicchi. Tato paṭṭhāya vārappatto migo gantvā dhammagaṇṭhikāya gīvaṃ ṭhapetvā nipajjati. Bhattakārako āgantvā tattha nipannakameva gahetvā gacchati. Athekadivasaṃ sākhamigassa parisāya ekissā gabbhinimigiyā vāro pāpuṇāti. Sā sākhaṃ upasaṅkamitvā sāmi ahaṃ gambhinī puttakaṃ vijāyitvā dve janā vāraṃ gamissāma mayhaṃ vāraṃ atikkāmehīti āha.

--------------------------------------------------------------------------------------------- page230.

So na sakkā tava vāraṃ aññesaṃ pāpetuṃ tvameva tuyhaṃ puttaṃ jānissasi gacchāhīti āha. Sā tassa santikā anuggahaṃ alabhamānā bodhisattaṃ upasaṅkamitvā etamatthaṃ ārocesi. So tassā vacanaṃ sutvā cintesi pubbe bodhisattā hi paresaṃ dukkhaṃ disvā attano jīvitaṃ nāpekkhanti attahitato parahitameva tesaṃ garutaraṃ hoti sayaṃ jīvanti sakuṇā pasū sabbe vane migā jīvayanti pare dhīrā santo sattahite ratā vittaṃ aṅgañca pāṇañca cattaṃ tehi hitāya ca. So samattho bahū satte santāressaṃ sadevake iminā sārahīnena kāyena ca apuññatā ahante nūna yaṃ lābhaṃ labhissāmi sayaṃ dhuvanti. Iti cintetvā āha hotu gaccha tvaṃ ahante vāraṃ atikkamissāmīti. Sayaṃ gantvā dhammagaṇṭhikāya sīsaṃ katvā nipajji. Bhattakārako taṃ disvā laddhābhayo migarājā gaṇṭhikāya nipanno kinnu kho kāraṇanti vegena gantvā rañño ārocesi. Rājā tāvadeva rathaṃ āruyha mahantena parivārena gantvā bodhisattaṃ disvā āha samma migarāja nanu mayā tumhākaṃ abhayaṃ dinnaṃ kasmā tvaṃ idha nipannosīti. Mahārāja gabbhinī migī āgantvā mama vāraṃ aññassa migassa pāpehīti āha na sakkā kho pana mayā ekassa maraṇadukakhaṃ aññassa upari khipituṃ svāhaṃ attano jīvitaṃ

--------------------------------------------------------------------------------------------- page231.

Tassā datvā tassā santakaṃ maraṇaṃ gahetvā idha nipanno mā aññaṃ kiñci āsaṅkittha mahārājāti. Rājā āha sāmi suvaṇṇamigarāja mayā na tādiso khantimettānudayasampanno manussesupi diṭṭhapubbo tena te pasannosmi uṭṭhehi tuyhañca tassā ca abhayaṃ dammīti. Dvīhi abhaye laddhe avasesā kiṃ karissanti narindāti. Avasesānampi abhayaṃ dammi sāmīti. Mahārāja evaṃpi uyyāneyeva migā abhayaṃ labhissanti sesā kiṃ karissantīti. Etesampi abhayaṃ dammi sāmīti. Mahārāja migā tāva abhayaṃ labhanti sesā catuppādā kiṃ karissantīti. Etesampi abhayaṃ dammi sāmīti. Mahārāja catuppādā tāva abhayaṃ labhanti dijagaṇā kiṃ karissantīti. Etesampi abhayaṃ dammi sāmīti. Mahārāja dijagaṇā tāva abhayaṃ labhissanti udake vasanakamacchā kiṃ karissantīti. Etesampi abhayaṃ dammi sāmīti. Evaṃ mahāsatto rājānaṃ sabbasattānaṃ abhayaṃ yācitvā uṭṭhāya rājānaṃ pañcasu sīlesu patiṭṭhāpetvā dhammañcara mahārāja mātāpitūsu puttadhītāsu brāhmaṇagahapatikesu negamajānapadesu dhamme caranto samaṃ caranto kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ gamissasīti rañño buddhalīḷhāya dhammaṃ desetvā katipāhaṃ uyyāne vasitvā rañño ovādaṃ datvā migagaṇaparivuto araññaṃ pāvisi. Sāpi kho migadhenu pupphakaṇṇikasadisaṃ puttaṃ vijāyi. So kīḷamāno sākhamigassa santikaṃ gacchati. Atha naṃ mātā tassa santikaṃ gacchantaṃ disvā putta ito paṭṭhāya mā etassa santikaṃ gaccha nigrodhasseva

--------------------------------------------------------------------------------------------- page232.

Santikaṃ gaccheyyāsīti ovadantī imaṃ gāthamāha nigrodhameva seveyya na sākhaṃ upasaṃvase nigrodhasmiṃ mataṃ seyyo yañce sākhasmi jīvitanti. Tattha nigrodhameva seveyyāti tāta tvaṃ vā añño vā attano hitakāmo nigrodhameva seveyya bhajeyya naṃ upasaṅkameyya. Na sākhaṃ upasaṃvaseti sākhamigaṃ pana na upasaṃvase upagamma na saṃvaseyya etaṃ nissāya jīvitaṃ na kappeyya. Nigrodhasmiṃ mataṃ seyyoti nigrodharañño pādamūle maraṇampi seyyo varaṃ uttamaṃ. Yañce sākhasmi jīvitanti yampana sākhassa santike jīvitaṃ taṃ neva seyyo na varaṃ uttamanti attho. Tato paṭṭhāya pana abhayaladdhakā migā manussānaṃ sassāni khādanti. Manussā laddhābhayā imeti mige paharituṃ vā palāpetuṃ vā na visahanti. Te rājaṅgaṇe sannipatitvā rañño tamatthaṃ ārocesuṃ. Rājā mayā pasannena nigrodhamigarājassa varo dinno ahaṃ rajjaṃ jaheyyaṃ na ca taṃ paṭiññaṃ bhindāmi gacchatha na koci mama vijite mige paharituṃ labhatīti āha. Nigrodhamigo taṃ pavuttiṃ sutvā migagaṇaṃ sannipātāpetvā ito paṭṭhāya paresaṃ sassaṃ khādituṃ na labhathāti mige ovaditvā manussānaṃ ārocāpesi ito paṭṭhāya sassakārakā manussā sassarakkhanatthaṃ vatiṃ mā karontu khettaṃ pana āvijjhitvā paṇṇasaññaṃ bandhantūti. Tato paṭṭhāya kira khettesu paṇṇabandhanasaññā udapādi. Tato paṭṭhāya

--------------------------------------------------------------------------------------------- page233.

Paṇṇasaññaṃ atikkamanakamigo nāma natthi. Ayaṃ kira nesaṃ bodhisattato laddhaovādo. Evaṃ migagaṇaṃ ovaditvā bodhisatto yāvatāyukaṃ ṭhatvā saddhiṃ migehi yathākammaṅgato. Rājāpi bodhisattassa ovāde ṭhatvā puññāni katvā yathākammaṅgato. Satthā na bhikkhave idānevāhaṃ theriyā ca kumārakassapassa ca avassayo jāto pubbepi avassayoyevāti imañca dhammadesanaṃ āharitvā catussaccadesanaṃ vinivaṭṭetvā dve vatthūni kathetvā anusandhiṃ ghaṭetvā jātakaṃ samodhānesi tadā sākhamigo devadatto ahosi parisāpissa devadattaparisāva migadhenu therī ahosi putto kumārakassapo rājā ānando nigrodhamigarājā pana ahameva ahosīti. Nigrodhajātakaṃ dutiyaṃ. ------------


             The Pali Atthakatha in Roman Book 35 page 221-233. http://84000.org/tipitaka/atthapali/read_rm.php?B=35&A=4598&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=35&A=4598&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=12              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=78              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=80              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=80              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]