ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ROMAN letter  
Atthakatha Book 35 : PALI ROMAN Ja.A.1 ekanipat (1)

                    6 Tipallatthamigajatakam
     migantipallatthanti idam sattha kosambiyam badarikarame viharanto
sikkhakamam rahulattheram arabbha kathesi.
     Ekasmim hi kale satthari alavinagaram upanissaya aggalave
cetiye viharante bahu upasaka ca upasika ca bhikkhu ca bhikkhuniyo
ca viharam dhammassavanatthaya gacchanti. Diva dhammassavanam hoti.
Gacchante ca pana kale upasika ca bhikkhuniyo ca na gacchimsu. Bhikkhu
ceva upasaka ca ahesum. Tato patthaya rattim dhammassavanam jatam.
Dhammassavanapariyosane thera bhikkhu attano attano vasanatthanani
gacchanti dahara upasakehi saddhim upatthanasalayam sayanti.
Tesu niddam upagatesu ekacce gharugharupassasa kakacchamana dante
khadanta nipajjimsu ekacce muhuttam niddayitva utthahimsu. Tesam
Vippakaram disva bhagavato arocesum.
     Bhagava yo pana bhikkhu anupasampannena saha seyyam kappeyya
pacittiyanti sikkhapadam pannapetva kosambim agamasi. Tattha
bhikkhu ayasmantam rahulam ahamsu avuso rahula bhagavata sikkhapadam
pannattam idani tvam attano vasanatthanam janahiti. Pubbe pana
te bhikkhu bhagavati ca garavam tassa cayasmato sikkhakamatam paticca
tam attano vasanatthanam agatam ativiya sanganhanti khuddakamancakam
pannapetva ussisakakaranatthaya civaram denti tam divasampana
sikkhapadabhayena vasanatthanampi na adamsu. Rahulo bhadropi
pita meti dasabalassa va upajjhayo meti dhammasenapatino va
acariyo meti mahamoggallanassa va culapita meti anandassa
va santikam agantva dasabalassa valanjanavaccakutim brahmavimanam
pavisanto viya pavisitva vasam kappesi. Buddhananhi valanjanakutiya
davaram supidahitam hoti gandhadhupaparibhandakata bhumi gandhadamamaladamani
osaritaneva honti sabbarattim dipo jhayati. Rahulabhadro pana
tassa kutiya idam sampattim paticca tattha vasam upagato bhikkhuhi pana
vasanatthanam janahiti vuttatta ovadagaravena sikkhakamataya
tattha vasam upagato. Antarantara hi bhikkhu tam ayasmantam
duratova agacchantam disva tassa vimamsanatthaya anto mutthisammajjanim
va kacavarachaddanikam va bahi khipitva tasmim agate avuso idam
kena chadditanti vadanti. Tattha kehici rahulo imina maggena
Gatoti vutte so cayasma naham bhante etam janamiti avatva
tam patisametva khamatha me bhanteti khamapetva gacchati. Evamesa
sikkhakamo. So tam sikkhakamatamyeva paticca tattha vasam upagato.
Atha sattha purearunamyeva vaccakutidvare thatva ukkasi. So
cayasma ukkasi. Ko esoti. Aham rahuloti nikkhamitva
vandi. Kasma tvam rahula idha nipannositi. Vasanatthanassa
abhavato pubbe hi bhante bhikkhu mama sangaham karonti idani
attano apattibhayena vasanatthanam na denti svaham idam annesam
asanghattanatthananti imina karanena idha nipannoti. Atha bhagavato
rahulam tava bhikkhu evam pariccajanti anne kuladarake pabbajetva
kim karissantiti dhammasamvego udapadi. Atha bhagava patova bhikkhu
sannipatetva dhammasenapatim pucchi janasi pana tvam sariputta
ajja katthaci rahulassa nivutthabhavanti. Na janami bhanteti.
Sariputta ajja rahulo vaccakutiyam vasi sariputta tumhe rahulam
evam pariccajanta anne kuladarake pabbajetva kim karissatha evampi
sante imasmim sasane pabbajita nippatittha bhavissanti itodani
patthaya anupasampanne ekam dve divase attano santike vasapetva
tatiyadivase tesam vasanatthanam natva bahi vasethati idam anupannattim
katva puna sikkhapadam pannapesi.
     Tasmim samaye dhammasabhayam sannisinna bhikkhu rahulassa gunakatham
kathenti passathavuso yava sikkhakamo vatayam rahulo tava
Vasanatthanam janahiti vutto nama aham dasabalassa putto tumhe
ke tumheyeva nikkhamathati ekam bhikkhumpi appatippharitva
vaccakutiyam vasam kappesiti. Evam tesu kathayamanesu sattha dhammasabham
upagantva alankatasane nisiditva kaya nuttha bhikkhave etarahi kathaya
sannisinnati aha. Bhante rahulassa sikkhakamakathaya na annaya
kathayati. Sattha na bhikkhave rahulo idaneva sikkhakamo pubbepi
tiracchanayoniyam nibbattopi sikkhakamoyevati vatva atitam ahari.
     Atite rajagahe eko magadharaja rajjam karesi. Tada
bodhisatto migayoniyam nibbattitva migaganaparivuto aranne vasati.
Athassa bhagini attano puttakam upanetva bhatika idam te bhagineyyam
migamayam sikkhapehiti aha. Bodhisatto sadhuti patissunitva
gaccha tata asukavelaya nama agantva sikkheyyasiti aha.
So matulena vuttavelam anatikkamitva tam upasankamitva migamayam
sikkhi. So ekadivasam vane vicaranto pasena bandho bandhaviravam
viravi. Migagano palayitva putto te pasena bandhoti tassa
matuya arocesi. Sa bhatu santikam gantva bhatika bhagineyyo
te migamayam sikkhapitoti pucchi. Bodhisatto ma tvam puttassa
kinci papakam asanki suggahita tena migamaya idani tam
pahaya palayamano agacchissatiti vatva idam gathamaha
                migantipallatthamanekamayam
                atthakhuram addharattapapayim
                Ekena sotena chamassasanto
                chahi kalahatibhoti bhagineyyoti.
     Tattha miganti bhagineyyam migam. Tipallatthanti pallattham vuccati
sayanam ubhohi passehi ujukameva ca gonipannakarenati tihakarehi
pallattham assa tini va pallatthani assati tipallattho. Tam
tipallattham. Anekamayanti bahumayam bahuvancanam. Atthakhuranti
ekekasmim pade dvinnam dvinnam khuranam vasena atthahi khurehi
samannagatam. Addharattapapayinti purimayamam atikkamitva
majjhimayame arannato agamma paniyassa pivanato addharatte apam
pivatiti addharattapapayi. Tam. Addharatte apam apayinti
attho. Mama bhagineyyamigam aham sadhukam migamayam ugganhapesim.
Katham. Yatha ekena sotena chamassasanto chahi kalahatibhoti
bhagineyyoti. Idam vuttam hoti ahamhi tava puttam tatha
ugganhapesim yatha ekasmim uparimanasikasote vatam sannirumhitva
pathaviyam allinena ekena hetthimasotena tattheva chamayam
assasanto chahi kalahi luddakam atibhoti chahi kotthasehi ajjhottharati
vancetiti attho. Katamahi chahi. Cattaro pade pasaretva
ekena passena seyyaya khurehi tinapamsukhananena jivhaninnamanena
udarassa uddhumatabhavakaranena uccarapassavavissajjanena
vatasannirumhanenati. Aparo nayo pamsum gahetva abhimukhakaddhanena
patippanamanena ubhosu passesu sancaranena udaram uddham ukkhipanena
Adho pakkhipanenati imahi chahi kalahi yatha atibhoti mato ayanti
sannam uppadetva vanceti evam tam migamayam ugganhapesinti
dipeti. Aparo nayo tatha nam ugganhapesim yatha ekena
sotena chamassasanto chahi kalahati dvisupi nayesu dassitehi
chahi karanehi kalahati kalayissati luddakam vancessatiti
attho. Bhotiti bhaginim alapati. Bhagineyyoti evam chahi
karanehi vancanakam bhagineyyam niddisati.
     Evam bodhisatto bhagineyyassa migamayaya sadhukam uggahitabhavam
dassento bhaginim samassaseti. Sopi migapotako pasena bandho
avipphanditvayeva bhumiyam mahaphasukapassena pade pasaretva nipanno
padanam asannatthane khureheva paharitva pamsunca tinani ca
uppatetva uccarapassavam vissajjetva sisam patetva jivham
ninnametva sariram khelakilinnam katva vataggahanena uddhumatakam
katva akkhini parivattetva hettha nasikasotena vatam
sancarapento uparimanasikasotena vatam sannirumhitva sakalasariram
thaddhabhavam gahapetva matakakaram dassesi. Nilamakkhikapi nam
samparivaresum. Tasmim tasmim thane kaka niliyimsu. Luddo agantva
udaram hatthena paharitva atipatova bandho bhavissati putiko jatoti
tassa bandhanarajjukam mocetva etthevadani nam ukkantitva mamsam
adaya gamissamiti nirasanko hutva sakhapalasam gahetum araddho.
Migapotakopi utthaya catuhi padehi thatva kayam vidhunitva givam
Pasaretva mahavatena chinnabalahako viya vegena matu santikam
agamasi.
     Satthapi na bhikkhave rahulo idaneva sikkhakamo pubbepi
sikkhakamoyevati idam dhammadesanam aharitva anusandhim ghatetva
jatakam samodhanesi tada bhagineyyamigapotako rahulo ahosi
matapi uppalavanna matulamigo pana ahameva ahositi.
                  Tipallatthamigajatakam chattham.
                     ------------



             The Pali Atthakatha in Roman Book 35 page 243-249. http://84000.org/tipitaka/atthapali/read_rm.php?B=35&A=5049&modeTY=2              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=35&A=5049&modeTY=2              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=16              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=103              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=104              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=104              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ROMAN letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]