ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ROMAN letter  
Atthakatha Book 36 : PALI ROMAN Ja.A.2 ekanipat (2)

                     8. Kutavanijajatakam
     sadhu kho pandito namati idam sattha jetavane viharanto
ekam kutavanijam arabbha kathesi.
     Savatthiyam hi dve jana ekatova vanijjam karonta
bhandasakatenadaya janapadam gantva laddhalabha paccagamimsu. Tesu
kutavanijo cintesi ayam bahu divase dubbhojanena dukkhaseyyaya
kilamanto idani attano ghare nanaggarasehi yavadattham subhojanam
bhunjitva ajirakena marissati athaham imam bhandam tayo kotthase
katva ekam tassa darakanam dassami dve kotthase attano
gahessamiti. So ajja bhajessama sve bhajessamati
Bhandam bhajetum na icchi. Atha nam panditavanijo akamakam
nippiletva bhajapetva viharam gantva sattharam vanditva
katappatisantharo atipapanco te kato idhagantvapi cirena
buddhupatthanam agatositi vutte tam pavuttim bhagavato arocesi. Sattha
na kho esa upasaka idaneva kutavanijo pubbepi kutavanijoyeva
idani pana tam vancetukamo jato pubbepi panditepi vancetum
na ussahiti vatva tena yacito atitam ahari.
     Atite baranasiyam brahmadatte rajjam karente bodhisatto
baranasiyam vanijakule nibbatti. Namagahanadivase cassa panditoti
namam akamsu. So vayappatto annena vanijakena saddhim ekato
hutva vanijjam karoti. Tassa atipanditoti namam ahosi. Te
pana baranasito pancahi sakatasatehi bhandam adaya janapadam gantva
vanijjam katva laddhalabha puna baranasim agamimsu. Atha nesam
bhandam bhajanakale atipandito aha maya dve kotthasa
laddhabbati. Kimkaranati. Tvam pandito aham atipandito
pandito ekam laddhum arahati atipandito dveti. Nanu amhakam
dvinnampi bhandamulampi gonadayopi samasamayeva tvam kasma
dve kotthase laddhum arahasiti. Atipanditabhavenati. Evam
te katham vaddhetva kalaham akamsu. Tato atipandito attheko
upayoti cintetva attano pitaram ekasmim susirarukkhe pavesetva
tvam amhesu agatesu atipandito dve kotthase laddhum arahasiti
Vadeyyasiti vatva bodhisattam upasankamitva samma mayham dvinnam
kotthasanam yuttabhavam va ayuttabhavam va esa rukkhadevata
janati ehi tam pucchissamati tam tattheva netva ayye
rukkhadevata amhakam attam pacchindahiti aha. Athassa pita saram
parivattetva tenahi kathethati aha. Ayye ayam pandito
aham atipandito amhehi ekato voharo kato tattha tena
kim laddhabbanti. Panditena eko kotthaso atipanditena
dve kotthasa laddhabbati. Bodhisatto evam vinicchitam attam
sutva idani devatabhavam va adevatabhavam va janissamiti
palasam aharitva susiram puretva aggim adasi. Atipanditassa
pita jalaya phutthakale addhajjhamena sarirena dayhamano upari
aruyha sakham gahetva olambento bhumiyam patitva imam gathamaha
         sadhu kho pandito nama     na tveva atipandito
         atipanditena puttena       panamhi upakutthitoti.
     Tattha sadhu kho pandito namati imasmim loke pandiccena
samannagato karanakaranam natva puggalo sadhu sobhano.
Atipanditoti namamattena atipandito kutapuriso na tveva varam.
Panamhi upakutthitoti thokenamhi jhamo addhajjhamatova muttoti
attho.
     Te ubhopi majjhe bhinditva samamyeva kotthasam ganhitva
yathakammam gata.
     Sattha pubbepesa kutavanijoyevati imam atitam aharitva
jatakam samodhanesi tada kutavanijo paccuppannepi kutavanijova
panditavanijo pana ahamevati.
                   Kutavanijajatakam atthamam.
                       --------



             The Pali Atthakatha in Roman Book 36 page 251-254. http://84000.org/tipitaka/atthapali/read_rm.php?B=36&A=5079&modeTY=2              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=36&A=5079&modeTY=2              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=98              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=644              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=640              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=640              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ROMAN letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]