ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ROMAN letter  
Atthakatha Book 36 : PALI ROMAN Ja.A.2 ekanipat (2)

page28.

8. Vedabbajatakam anupayena yo atthanti idam sattha jetavane viharanto dubbacabhikkhum arabbha kathesi. Tanhi bhikkhum sattha na tvam bhikkhu idaneva dubbaco pubbepi dubbacoyeva teneva karanena panditanam vacanam akatva tinhena asina dvidha katva chinno hutva magge nipatittha tanca ekakam nissaya purisasahassam jivitakkhayam pattanti vatva atitam ahari. Atite baranasiyam brahmadatte rajjam karente ekasmim gamake annataro brahmano vedabbam nama mantam janati. So kira manto anaggho maharaho nakkhattayoge laddhe tam mantam parivattetva akase olokite akasato sattaratanavassam vassi. Tada bodhisatto tassa brahmanassa santike sippam ugganhati. Athekadivasam brahmano bodhisattam adaya kenacideva karaniyena attano gama nikkhamitva cetirattham agamasi. Antaramagge ca ekasmim arannatthane pancasata pesanakacora nama panthaghatam karonti. Te bodhisattanca vedabbabrahmananca ganhimsu. Kasma panete pesanakacorati vuccanti. Te kira dve jane gahetva ekam dhanaharanatthaya pesenti tasma pesanakacoratveva vuccanti. Tepi ca ekasmim arannatthane thita pitaputte gahetva pitaram tvam amhakam dhanam aharitva puttam gahetva yahiti vadanti. Etenupayena matadhitaro

--------------------------------------------------------------------------------------------- page29.

Gahetva mataram vissajjenti jetthakakanitthe gahetva jetthakabhatikam vissajjenti acariyantevasike gahetva antevasikam vissajjenti. Te tasmimpi kale vedabbabrahmanam gahetva bodhisattam vissajjesum. Bodhisatto acariyam vanditva ahamekahadvihaccayena agamissami tumhe ma bhayittha apica kho pana mama vacanam karotha ajja dhanavassapanakanakkhattayogo bhavissati ma kho tumhe dukkham asahanta mantam parivattetva dhanam vassapayittha sace vassapessatha tumhe ca vinasam papunissatha ime pancasata cora ghatessantiti evam acariyam ovaditva dhanatthaya agamasi. Corapi suriye atthangate brahmanam bandhitva nipajjapesum. Tam khananneva pacinalokadhatuto paripunnacandamandalam utthahi. Brahmano nakkhattam olokento dhanavassapanakanakkhattayogo laddho kim me dukkhena anubhutena mantam parivattetva ratanavassam vassapetva coranam dhanam datva yathasukham gamissamiti cintetva core amantesi bhonto cora tumhe mam kimatthaya ganhathati. Dhanatthaya acariyati. Sace bho dhanena attho khippam mam bandhana mocetva sisam nhapetva ahatavatthani acchadapetva gandhehi vilimpapetva pupphani pilandhapetva thapethati. Cora tassa katham sutva tatha akamsu. Brahmano nakkhattayogam natva mantam parivattetva akasam olokesi. Tavadeva akasa ratanani patimsu. Cora dhanam sankaddhitva uttarasangesu bhandikam katva payimsu. Brahmanopi tesam pacchatova

--------------------------------------------------------------------------------------------- page30.

Agamasi. Atha te core anne pancasata cora ganhimsu. Kimattham amhe ganhathati ca vutte dhanatthayati ahamsu. Yadi vo dhanenattho etam brahmanam ganhatha eso akasam oloketva dhanam vassapeti amhakam cetam eteneva dinnanti. Cora core vissajjetva amhakampi dhanam dehiti brahmanam ganhimsu. Brahmano aham tumhakam dhanam dadeyyam dhanavassapanakanakkhattayogo pana ito samvaccharamatthake bhavissati yadi vo dhanena attho adhivasetha tada dhanavassam vassapessamiti aha. Cora kujjhitva ambho dutthabrahmana annesam idaneva dhanam vassapetva amhe annam samvaccharam adhivasapesiti tinhena asina brahmanam dvidha chinditva magge chaddetva vegena anubandhitva tehi corehi saddhim yujjhitva te sabbepi maretva dhanam adaya puna dve kotthasa hutva annamannam yujjhitva addhateyyani purisasatani ghatetva etenupayena yava dve jana avasittha ahesum tava annamannam ghatayimsu. Evantam purisasahassam vinasam pattam. Te pana dve jana upayena tam dhanam aharitva ekasmim gamasamipe gahanatthane dhanam paticchadetva eko khaggam gahetva rakkhanto nisidi eko tandule gahetva bhattam pacapetum gamam pavisi. Lobho ca nameso vinasamulamevati. Dhanasantike nisinno cintesi tasmim agate idam dhanam dvekotthasam bhavissati yannunaham tam agatamattameva khaggena paharitva ghateyyanti. So khaggam sannayhitva tassa

--------------------------------------------------------------------------------------------- page31.

Agamanam olokento nisidi. Itaropi cintesi tam dhanam dvekotthasam bhavissati yannunaham bhatte visam pakkhipitva tam purisam bhojetva jivitakkhayam papetva ekakova dhanam ganheyyanti. So nitthite bhatte sayam bhunjitva sesake visam pakkhipitva tam adaya tattha agamasi. Tam bhattam otaretva thitamattameva itaro khaggena dvidha chinditva paticchannatthane chaddetva tam bhattam bhunjitva sayampi tattheva jivitakkhayam papuni. Evam tam dhanam nissaya sabbe vinasam papunimsu. Bodhisattopi kho ekahadvihaccayenapi dhanam adaya agato tasmim thane acariyam adisva vippakinnam pana dhanam disva acariyena mama vacanam akatva dhanam vassapitam bhavissati sabbehi vinasam pattehi bhavitabbanti mahamagge payasi. Gacchanto acariyam mahamagge dvidha chinnam disva mama vacanam akatva matoti daruni uddharitva citakam katva acariyam jhapetva vanapupphehi pujetva purato gacchanto jivitakkhayam patte pancasate purato addhateyyasateti anukkamena avasane dve jane jivitakkhayam patte disva cintesi imam dvihi onam purisasahassam vinasam pattam annehi dviheva corehi bhavitabbam tepi santhambhitum na sakkhissanti kaham nu kho te gatati gacchanto tesampi tam dhanam adaya gahanatthanam pavitthamaggam disva gacchanto bhandikabandhassa dhanassa rasim disva ekam bhattapatim avattharitva matam addasa. Tato idam nama tehi katam bhavissatiti sabbam natva kaham nu kho so purisoti vicinanto tampi paticchannatthane apavittham

--------------------------------------------------------------------------------------------- page32.

Disva amhakam acariyo mama vacanam akatva attano dubbacabhavena attanapi vinasam patto aparampi tena purisasahassam vinasitam anupayena vata akaranena attano vuddhim patthayamana amhakam acariyo viya mahavinasameva papunissantiti cintetva imam gathamaha anupayena yo attham icchati so vihannati ceta hanimsu vedabbam sabbe te byasanamajjhagunti. Tattha so vihannatiti so anupayena attano attham vuddhim sukham icchamiti akale vayamam karonto puggalo vihannati kilamati mahavinasam papunati. Cetati cetiratthavasino cora. Hanimsu vedabbanti vedabbamantavasena vedabboti laddhanamam brahmanam hanimsu. Sabbe te byasanamajjhagunti tepi ca sabbe anavasesa annamannam ghatayamana byasanam adhigacchimsu patilabhimsu. Evam bodhisatto yatha amhakam acariyo anupayena atthane parakkamam karonto dhanam vassapetva attanapi jivitakkhayam patto annesanca pancannampi janasatanam vinasapaccayo jato evameva yo annopi anupayena attano attham icchanto vayamam karissati sabbo so attanava vinassissati paresanca vinasapaccayo bhavissatiti vanam unnadetva devatasu sadhukaram dadamanasu imaya gathaya dhammam desetva tam dhanam upayena attano geham aharitva danadini punnani katva yavatayukam thatva jivitapariyosane saggapatham purayamano agamasi.

--------------------------------------------------------------------------------------------- page33.

Satthapi na tvam bhikkhu idaneva dubbaco pubbepi dubbacova dubbacatta pana mahavinasam pattositi imam dhammadesanam aharitva jatakam samodhanesi tada vedabbabrahmano dubbacabhikkhu ahosi antevasiko pana ahamevati. Vedabbajatakam atthamam. ------------


             The Pali Atthakatha in Roman Book 36 page 28-33. http://84000.org/tipitaka/atthapali/read_rm.php?B=36&A=550&modeTY=2&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=36&A=550&modeTY=2&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=48              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=317              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=312              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=312              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ROMAN letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]