ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 36 : PALI ROMAN Jā.A.2 ekanipāt (2)

                      7 Tittirajātakaṃ
     accuggatā atibalatāti idaṃ satthā jetavane viharanto kokālikaṃ
ārabbha kathesi. Tassa vatthuṃ terasanipāte takkāriyajātake
āvibhavissati.
     Satthā pana na bhikkhave kokāliko idāneva attano vācaṃ
nissāya naṭṭho pubbepi nassiyevāti vatvā atītaṃ āhari.

--------------------------------------------------------------------------------------------- page296.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto udiccabrāhmaṇakule nibbattitvā vayappatto takkasilāyaṃ sabbasippāni uggaṇhitvā kāme pahāya isipabbajjaṃ pabbajitvā pañcābhiññāaṭṭhasamāpattiyo nibbattesi. Himavantappadese sabbo isigaṇo sannipatitvā taṃ ovādācariyaṃ katvā parivāresi. So pañcannaṃ isisatānaṃ ovādācariyo hutvā jhānakīḷāya kīḷanto himavante vasati. Tadā eko paṇḍurogī tāpaso kuṭhāriṃ gahetvā kaṭṭhaṃ phāleti. Atheko mukharatāpaso tassa santike nisīditvā idha pahāraṃ dehi idha pahāraṃ dehīti taṃ tāpasaṃ rosesi. So kujjhitvā nadāni me tvaṃ dāruphālanasippaṃ sikkhāpanakācariyoti tiṇhaṃ kuṭhāriṃ ukkhipitvā ekappahāreneva jīvitakkhayaṃ pāpesi. Bodhisatto tassa sarīrakiccaṃ kāresi. Tadā assamapadato avidūre ekasmiṃ vammikapāde eko tittiro vasati. So sāyaṃ pātaṃ vammikamatthake ṭhatvā mahāvassitaṃ vassi. Taṃ sutvā eko luddako tittirena bhavitabbanti cintetvā saddasaññāya gantvā taṃ vadhitvā ādāya gato. Bodhisatto tassa saddaṃ assuṇanto asukaṭṭhāne tittiro vasati kiṃ nu kho tassa saddo na suyyatīti tāpase pucchi. Te bodhisattassa tamatthaṃ ārocesuṃ. So ubhopi tāni kāraṇāni saṃsandetvā isigaṇamajjhe imaṃ gāthamāha accuggatā atibalatā ativelaṃ pabhāsitā vācā hanati dummedhaṃ tittiraṃvātivassitanti.

--------------------------------------------------------------------------------------------- page297.

Tattha accuggatāti atiuggatā. Atibalatāti punappunaṃ bhāsamānena atibalasabhāvā. Ativelaṃ pabhāsitāti atikkantavelā pamāṇātikkamena bhāsitā. Tittiraṃvātivassitanti yathā tittiraṃ ativassitaṃ hanati tathā evarūpā vācā dummedhaṃ bālapuggalaṃ hanatīti. Evaṃ bodhisatto isigaṇassa ovādaṃ datvā cattāro brahmavihāre bhāvetvā brahmalokaparāyano ahosi. Satthā na bhikkhave kokāliko idāneva attano vacanaṃ nissāya naṭṭho pubbepi nassiyevāti vatvā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi tadā dubbaco tāpaso kokāliko ahosi isigaṇā buddhaparisā gaṇasatthā pana ahamevāti. Tittirajātakaṃ sattamaṃ. --------


             The Pali Atthakatha in Roman Book 36 page 295-297. http://84000.org/tipitaka/atthapali/read_rm.php?B=36&A=5897&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=36&A=5897&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=117              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=771              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=769              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=769              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]