ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ROMAN letter  
Atthakatha Book 36 : PALI ROMAN Ja.A.2 ekanipat (2)

                    10 Bandhanamokkhajatakam
     abaddha tattha bajjhantiti idam sattha jetavane viharanto
cincamanavikam arabbha kathesi. Tassa vatthu dvadasanipate
mahapadumajatake avibhavissati.
     Tada pana sattha na bhikkhave cincamanavika idaneva mam
abhutena abbhacikkhati pubbepi abbhacikkhiyevati  vatva atitam
ahari.
     Atite baranasiyam brahmadatte rajjam karente bodhisatto
purohitassa gehe nibbatto vayappatto pitu accayena tassa
purohito ahosi. Tena aggamahesiya varo dinno hoti bhadde
Yam icchasi tam vadeyyasiti. Sa evamaha mayham anno varo
nama na dullabho ito patthaya anna itthi kilesavasena na
oloketabbati. So patikkhipitvapi punappunam piliyamano tassa
vacanam atikkamitum asakkonto sampaticchitva tato patthaya solasasu
natakitthisahassesu kilesavasena ekam itthimpi na olokesi.
     Athassa paccanto kupito. Paccante thita yodha corehi saddhim
dve tayo sangame katva ito uttarim mayam na sakkomati ranno
pannam pesesum. Raja tattha gantukamo balakayam samharitva tam
pakkositva bhadde aham paccantam gacchami tattha nanappakarani
yuddhani honti jayaparajayopi anibaddho tadisesu thanesu matugamo
duppariharo  tvam idheva nivattahiti aha. Sapi na sakka
deva maya nivattitunti punappunam ranna patikkhitta aha tenahi
ekekam yojanam gantva mayham sukhadukkham jananattham ekekam manussam
peseyyathati. Raja sadhuti sampaticchitva bodhisattam nagare
thapetva mahantena balakayena nikkhamitva gacchanto yojane yojane
ekekam purisam amhakam arogyam arocetva deviya sukhadukkham
janitva agacchati pesesi. Sa agatagatapurisam raja tam kimattham
pesesiti pucchitva tumhakam sukhadukkham jananatthayati vutte tenahi
ehiti tena saddhim asaddhammam patisevati. Raja dvattimsayojanamaggam
gacchanto dvattimsa jane pesesi. Sa sabbehi tehi saddhim tatheva
akasi.
     Raja paccantam vupasametva janapadam samassasetva puna
agacchanto tatheva dvattimsa jane pesesi. Sa tehipi saddhim
vippatipajjiyeva. Raja agantva jayakhandhavaratthane thatva
nagaram patijaggapetuti bodhisattassa pannam pesesi. Bodhisatto sakalanagaram
patijaggapetva rajanivesanam patijaggapento deviya vasanatthanam
agamasi. Sa bodhisattassa rupasobhaggappattam kayam disva santhatum
asakkonti ehi brahmana sayanam abhiruhati aha. Bodhisatto
ma evam avaca rajapi me garu akusalapi bhayami na sakka maya
evam katunti aha. Catussatthiya padamulikanam neva raja garu
na akusala bhayanti taveva raja garu tvamyeva ca akusala
bhayasiti. Ama sace tesampi evam bhaveyya na evarupam kareyyam
ahampana janamano evarupam sahasikakammam na karissamiti. Kim
bahum vippalapasi sace me vacanam na karosi sisante chindapessamiti.
Titthatu ekasmim attabhave sisam attabhavasahassepi sise
chindantena na sakka maya evarupam katunti. Sa hotu
janissamiti bodhisattam tajjetva attano gabbham pavisitva sarire
nakhavalanjam dassetva telena gattani abbhanjitva kilitthavattham
nivasetva gilanalayam katva dasiyo anapesi ranna kaham
deviti vutte gilanati katheyyathati.
     Bodhisattopi ranno patipatham agamasi. Raja nagaram padakkhinam
katva pasadam abhiruyha kaham deviti pucchi. Gilana devati.
So sirigabbham pavisitva tassa pitthim parimajjanto kinte bhadde
aphasukanti pucchi. Sa tunhi ahosi. Tatiyavare rajanam
oloketva tvampi maharaja jivasi nama madisapi itthiyo
sassamikayevati aha. Kim pana etam bhaddeti. Tumhehi
nagaram rakkhanatthaya thapitapurohito nivesanam patijaggamiti idhagantva
attano vacanam akarontam mam paharitva attano manam puretva gatoti.
Raja aggimhi pakkhittalonasakkhara viya kodhena tatatatayanto
sirigabbha nikkhamitva dovarikapadamulikadayo pakkosapetva gacchatha
bhane purohitam pacchabahum bandhitva vajbheavappattam katva
nagara niharitva aghatanam netva sisamassa chindathati aha. Te
vegena gantva tam pacchabahum bandhitva vajjhabherim carapesum.
Bodhisatto cintesi addha taya dutthadeviya raja puretaram paribhinno
ajjadanaham attano baleneva attanam mocessamiti. So te
purise aha bho tumhe mam amarenta ranno dassetvava
marethati. Kimkaranati. Aham rajakammiko bahum me kammam katam
bahuni nidhitthanani janami rajakutumbam maya vicaritam sace mam
ranno na dassessatha bahum dhanam nassissati maya ranno sapateyye
acikkhite paccha katabbam karothati. Te tam ranno dassayimsu.
     Raja tam disvava kasma bho brahmana mayi lajjam nakasi
kasma te evarupam papakammam katanti aha. Maharaja so
aham sotthiyakule jato maya kunthakipillakamattopi panatipato
Na katapubbo tinasalakamattampi adinnam nadinnapubbam lobhavasena
paresam itthi akkhini ummiletvapi na olokitapubba hasanavasenapi
musa na bhasitapubba kusaggenapi majjam na pivitapubbam aham
tumhesu niraparadho sa pana bala lobhavasena mam hatthe gahetva
maya patikkhitta mam tajjetva attana katapapam uttanam katva
mama acikkhitva antogabbham pavittha aham niraparadho pannam
gahetva pana agata catussatthijana saparadha te pakkositva
tassa tesam vacanam katam na katanti puccha devati. Raja te
catussatthijane bandhapetva devim pakkosapetva taya etehi
saddhim papakammam katam na katanti pucchi katam devati vutte tam
pacchabahum bandhapetva imesam catussatthijananam sisani chindathati
anapesi. Atha nam bodhisatto aha natthi maharaja etesam
doso devi attano rucim karapesi niraparadha ete tasma
nesam khamatha tassapi doso natthi itthiyo nama methunadhammena
atitta jatisabhavo hi esa etasam bhavitabbayuttakameva hoti
tasma etassapi khamathati nanappakarena rajanam sannapetva
te catussatthijane tanca balam mocetva sabbesam yathasakani thanani
dapesi. Evam te sabbe mocapetva sakatthane patitthapetva
bodhisatto rajanam upasankamitva maharaja andhabalanam nama
avatthukena vacanena abandhitabbayuttaka pandita pacchabahum bandha
pandita karanayuttena vacanena pacchabahum bandhapi mutta evam
Bala nama abandhitabbayuttakepi bandhapenti pandita bandhehi
mocentiti vatva imam gathamaha
         abaddha tattha bajjhanti     yattha bala pabhasare
         baddhapi tattha muccanti     yattha dhira pabhasareti.
     Tattha abaddhati abandhitabbayuttaka. Pabhasareti pabhasanti
vadanti kathenti.
     Evam bodhisatto imaya gathaya ranno dhammam desetva
maya idam dukkham agare vasanabhavena laddham idani me agarena
kiccam natthi pabbajjam me anujanatha devati pabbajjam anujanapetva
assumukham natijanam mahantanca vibhavam pahaya isipabbajjam pabbajitva
himavante vasanto abhinna ca samapattiyo ca nibbattetva
brahmalokaparayano ahosi.
     Sattha imam dhammadesanam aharitva jatakam samodhanesi tada
dutthadevi cincamanavika ahosi raja anando ahosi purohito
pana ahamevati.
                  Bandhanamokkhajatakam dasamam.
                   Hamsivaggo dvadasamo.
                     -------------
@Footnote:
@*** hanranir m+mikhramula ***



             The Pali Atthakatha in Roman Book 36 page 304-310. http://84000.org/tipitaka/atthapali/read_rm.php?B=36&A=6078&modeTY=2              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=36&A=6078&modeTY=2              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=120              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=787              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=784              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=784              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ROMAN letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]