ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 36 : PALI ROMAN Jā.A.2 ekanipāt (2)

                     3. Virocanajātakaṃ
     lasī ca te nipphalitāti idaṃ satthā veḷuvane viharanto
devadattena gayāsīse sugatālayassa dassitabhāvaṃ ārabbha kathesi.
     Devadatto hi parihīnajjhāno lābhasakkārā parihīno attheko
upāyoti cintetvā satthāraṃ pañca vatthūni yācitvā alabhamāno
dvinnaṃ aggasāvakānaṃ saddhivihārike adhunā pabbajite dhammavinayamhi
akovide pañcasate bhikkhū gahetvā gayāsīsaṃ gantvā saṅghaṃ bhinditvā
ekasīmāyaṃ āveṇikaṃ saṅghakammaṃ akāsi. Satthā tesaṃ bhikkhūnaṃ
ñāṇaparipākakālaṃ ñatvā dve aggasāvake pesesi. Te disvā
devadatto tuṭṭhamānaso rattiṃ dhammaṃ desayamāno buddhalīḷhaṃ
karissāmīti sugatālayaṃ dassento vigatathīnamiddho kho āvuso
sārīputta bhikkhusaṅgho paṭibhātu taṃ bhikkhūnaṃ  dhammīkathā piṭṭhi me
āgilāyati tamahaṃ āyamissāmīti vatvā niddaṃ upagato. Dve
aggasāvakā tesaṃ bhikkhūnaṃ dhammaṃ desetvā maggaphalehi pabodhetvā

--------------------------------------------------------------------------------------------- page385.

Sabbe ādāya veḷuvanameva paccāgamiṃsu. Kokāliko vihāraṃ tucchaṃ disvā devadattassa santikaṃ gantvā āvuso devadatta parisante bhinditvā dve aggasāvakā vihāraṃ tucchaṃ katvā gatā tvaṃ pana niddāyasiyevāti vatvā uttarāsaṅgamassa apanetvā bhittiyaṃ piṭṭhikaṇṭakaṃ phusanto viya pañhikāya naṃ hadaye pahari. Tāvadevassa mukhato lohitaṃ uggañchi. So tato paṭṭhāya gilāno ahosi. Satthā theraṃ pucchi sārīputta tumhākaṃ gatakāle devadatto kiṃ akāsīti. Bhante devadatto amhe disvā buddhalīḷhaṃ karissāmīti sugatālayaṃ dassento mahāvināsaṃ pattoti. Satthā na kho sārīputta devadatto idāneva mama anubharonto vināsaṃ patto pubbepi pattoyevāti vatvā therena yācito atītaṃ āhari. Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto kesarasīho hutvā himavantappadese kāñcanaguhāyaṃ vāsaṃ kappesi. So ekadivasaṃ kāñcanaguhāya nikkhamitvā vijambhitvā catuddisaṃ oloketvā sīhanādaṃ naditvā gocarāya pakkamanto mahāmahisaṃ vadhitvāva maṃsaṃ khāditvā ekaṃ saraṃ otaritvā maṇivaṇṇassa udakassa kucchiṃ pūretvā guhaṃ sandhāya pāyāsi. Atheko sigālo gocarappasuto sahasāva sīhaṃ disvā palāyituṃ asakkonto sīhassa purato pādesu patitvā nipajjati kiṃ jambukāti vutte ahaṃ te sāmi pāde upaṭṭhātukāmomhīti āha. Sīho sādhu ehi maṃ upaṭṭhaha

--------------------------------------------------------------------------------------------- page386.

Varamaṃsāni taṃ khādāpessāmīti vatvā sigālaṃ ādāya kāñcanaguhaṃ agamāsi. Sigālo tato paṭṭhāya sīhavighāsaṃ khādati. So katipāhaccayena thullasarīro ahosi. Atha naṃ ekadivasaṃ guhāyaṃ nipannakova sīho āha gaccha jambuka tvaṃ pabbatasikhare ṭhatvā pabbatapāde sañcarantesu hatthiassamahisādīsu yassa maṃsaṃ khāditukāmosi taṃ oloketvā āgantvā asukamaṃsaṃ khāditukāmomhīti vatvā viroca sāmīti vadehi ahaṃ taṃ vadhitvā madhuramaṃsaṃ khāditvā tuyhampi dassāmīti. Sigālo pabbatasikharaṃ abhiruhitvā nānappakāre mige oloketvā yasseva maṃsaṃ khāditukāmo ahosi kāñcanaguhaṃ pavisitvā tameva sīhassa ārocetvā pādesu patitvā viroca sāmīti vadati. Sīho vegena pakkhanditvā sacepi mattavaravāraṇo ahosi tattheva naṃ jīvitakkhayaṃ pāpetvā sayaṃpi varamaṃsaṃ khādati sigālassāpi deti. Sigālo kucchipūraṃ maṃsaṃ khāditvā guhaṃ pavisitvā niddāyati. So gacchante kāle mānaṃ vaḍḍheti ahampi catuppadova kiṃkāraṇā divase divase parehi posiyamāno viharāmi ito paṭṭhāya ahampi hatthiādayo paharitvā maṃsaṃ khādissāmi sīhopi migarājā viroca sāmīti vuttameva padaṃ nissāya vāraṇe vadhesi ahaṃ sīhena viroca jambukāti maṃ vadāpetvā ekaṃ varavāraṇaṃ vadhitvā maṃsaṃ khādissāmīti. So sīhaṃ upasaṅkamitvā etadavoca sāmi mayā dīgharattaṃ tumhehi vadhitavaravāraṇānaṃ maṃsaṃ khāditaṃ ahampi ekaṃ vāraṇaṃ paharitvā maṃsaṃ khāditukāmo tasmā tumhehi nipannaṭṭhāne

--------------------------------------------------------------------------------------------- page387.

Kāñcanaguhāyaṃ nipajjissāmi tumhe pabbatapāde vicarantaṃ varavāraṇaṃ oloketvā mama santikaṃ āgantvā viroca jambukāti vadetha ettakamattampi maccheraṃ mā karitthāti. Atha naṃ sīho āha na tvaṃ jambuka vāraṇe vadhituṃ samattho sīhakule uppanno vāraṇaṃ paharitvā maṃsaṃ khādanasamattho sigālo nāma loke natthi mā te evaṃ rucci mayā vadhitavaravāraṇānaññeva maṃsaṃ khāditvā vasassūti. So evaṃ vuttopi oramituṃ na icchi punappunaṃ yāciyeva. Sīho taṃ nivāretuṃ asakkonto sampaṭicchitvā tenahi mama vasanaṭṭhānaṃ pavisitvā nipajjāti jambukaṃ kāñcanaguhāyaṃ nipajjāpetvā sayaṃ pabbatapāde mattavaravāraṇaṃ oloketvā guhādvāraṃ gantvā viroca jambukāti āha. Sigālo kāñcanaguhāya nikkhamitvā vijambhitvā catuddisaṃ oloketvā tikkhattuṃ vassitvā mattavāraṇassa kumbhe patissāmīti virajjhitvā pādamūle pati. Vāraṇo dakkhiṇapādaṃ ukkhipitvā tassa sīsaṃ akkami. Sīsaṭṭhīni cuṇṇavicuṇṇāni ahesuṃ. Athassa sarīraṃ vāraṇo pādena ghaṃsitvā rāsiṃ katvā upari laṇḍaṃ pātetvā koñcanādaṃ nadanto araññaṃ pāvisi. Bodhisatto imaṃ pavuttiṃ disvā idāni viroca jambukāti vatvā imaṃ gāthamāha lasī ca te nipphalitā matthako ca paphālito sabbā te phāsukā bhaggā ajja kho tvaṃ virocasīti. Tattha lasīti matthaluṅgaṃ. Nipphalitāti nikkhantā. Bodhisatto imaṃ gāthaṃ vatvā yāvatāyukaṃ ṭhatvā yathākammaṃ gato.

--------------------------------------------------------------------------------------------- page388.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi tadā sigālo devadatto ahosi sīho pana ahamevāti. Virocanajātakaṃ tatiyaṃ. ------


             The Pali Atthakatha in Roman Book 36 page 384-388. http://84000.org/tipitaka/atthapali/read_rm.php?B=36&A=7638&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=36&A=7638&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=143              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=949              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=937              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=937              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]