ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 37 : PALI ROMAN Jā.A.3 dukanipātavaṇṇan

page83.

3 Kalyāṇadhammavaggavaṇṇanā ----------- 1 kalyā dhemmajātakaṃ. Kalyāṇadhammoti idaṃ satthā jetavane viharanto ekaṃ badhirasassuṃ ārabbha kathesi. Sāvatthiyaṃ hi eko kuṭumbiko saddho pasanno tisaraṇagato pañcasīlasamannāgato. So ekadivasaṃ bahūni sappiādīni bhesajjāni ceva pupphagandhavatthādīni ca gahetvā jetavane satthu santike dhammaṃ sossāmīti agamāsi. Tassa tattha gatakāle sassu khādanīyaṃ bhojanīyaṃ gahetvā dhītaraṃ daṭṭhukāmā taṃ gehaṃ agamāsi. Sā ca thokaṃ badhīradhātukā hoti. Sā dhītarā saddhiṃ bhuttabhojanā bhattasammadaṃ vinodayamānā dhītaraṃ pucchi kiṃ amma bhattā te sammodamāno avivadamāno piyasaṃvāsaṃ vasatīti. Kiṃ amma kathetha, yādiso tumhākaṃ jāmātā sīlena ceva ācārasampadāya ca tādiso pabbajitopi dullabhoti. Upāsikā dhītu vacanaṃ sādhukaṃ asallakkhetvā pabbajitoti padameva gahetvā amma kasmā te bhattā pabbajitoti mahāsaddaṃ akāsi. Taṃ sutvā sakalagehavāsino amhākaṃ kira kuṭumbiko pabbajitoti viraviṃsu. Tesaṃ saddaṃ sutvā dvārena sañcarantā kinnāma kiretanti pucchiṃsu. Imasmiṃ kira gehe kuṭumbiko pabbajitoti. Sopi kho kuṭumbiko

--------------------------------------------------------------------------------------------- page84.

Dasabalassa dhammaṃ sutvā vihārā nikkhamma nagaraṃ pāvisi. Atha naṃ antarāmagge yeva eko puriso disvā samma tvaṃ kira pabbajito, tava gehe puttadāraparijano 1- paridevatīti āha. Athassa etadahosi ayaṃ apabbajitameva kira maṃ pabbajitoti vadati, uppanno kho pana kalyāṇasaddo na antaradhāpetabbo, ajjeva mayā pabbajituṃ vaṭṭatīti. Tato va nivattitvā satthu santikaṃ gantvā kinnu kho upāsaka idāneva buddhupaṭṭhānaṃ katvā gantvā idāneva paccāgatosīti vutte tamatthaṃ ārocetvā bhante kalyāṇasaddo nāma uppanno antaradhāpetuṃ na vaṭṭati, tasmā pabbajitukāmo hutvā āgatomhīti āha. So pabbajjañca upasampadañca labhitvā sammāpaṭipanno na cirasseva arahattaṃ pāpuṇi. Idaṃ kira kāraṇaṃ bhikkhusaṅghe pākaṭaṃ jātaṃ. Athekadivasaṃ dhammasabhāyaṃ bhikkhū kathaṃ samuṭṭhāpesuṃ āvuso asuko nāma kuṭumbiko uppanno kalyāṇasaddo na antaradhāpetabboti pabbajitvā idāni arahattaṃ pattoti. Satthā āgantvā kāya nuttha bhikkhave etarahi kathāya sannisinnāti pucchitvā imāya nāmāti vutte bhikkhave porāṇakapaṇḍitāpi uppanno kalyāṇasaddo vināsetuṃ na vaṭṭatīti pabbajiṃsu yevāti vatvā atītaṃ āhari. Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto seṭṭhikule nibbattitvā vayappatto pitu accayena seṭṭhiṭṭhānaṃ pāpuṇi. So ekadivasaṃ nivesanā nikkhamitvā rājupaṭṭhānaṃ agamāsi. Athassa @Footnote: 1 puttadāraparijanā paridevantītipi.

--------------------------------------------------------------------------------------------- page85.

Sassu dhītaraṃ passissāmīti taṃ gehaṃ agamāsi. Sā thokaṃ badhiradhātukāti sabbaṃ paccuppannavatthusadisameva. Taṃ pana rājupaṭṭhānaṃ katvā attano gharaṃ āgacchantaṃ disvā eko puriso tumhe kira pabbajitāti tumhākaṃ gehe mahāparidevo vattatīti āha. Bodhisatto uppanno kalyāṇasaddo nāma na antaradhāpetuṃ vaṭṭatīti tato va nivattitvā rañño santikaṃ gantvā kiṃ tvaṃ mahāseṭṭhi idāneva gantvā puna āgatosīti vutte deva gehe jano kira maṃ apabbajitameva pabbajitoti vatvā paridevati, uppanno kho pana kalyāṇasaddo na antaradhāpetabbo, pabbajissāmahaṃ, pabbajjaṃ me anujānāhīti etamatthaṃ pakāsento imā gāthā avoca kalyāṇadhammoti yadā janinda loke samaññaṃ anupāpuṇāti tasmā na hiyyetha naro sapañño, hiriyāpi santo dhuramādiyanti, sāyaṃ samaññā idha majja pattā kalyāṇadhammoti janinda loke, tāhaṃ samekkhaṃ idha pabbajissaṃ, na hi matthi chando idha kāmabhogeti. Tattha kalyāṇadhammoti sundaradhammo. Samaññaṃ anupāpuṇātīti yadā sīlavā kalyāṇadhammo pabbajitoti idaṃ paṇṇattivohāraṃ pāpuṇāti. Tasmā na hiyyethāti tato samaññato na parihāyetha.

--------------------------------------------------------------------------------------------- page86.

Hiriyāpi santo dhuramādiyanti mahārāja sappurisā nāma ajjhattasamuṭṭhitāya hiriyāpi bahiddhā samuṭṭhitena ottappenāpi etaṃ pabbajjādhuraṃ gaṇhanti. Idha majja pattāti idha mayā ajja pattā. Tāhaṃ samekkhanti taṃ ahaṃ guṇavasena laddhaṃ samaññaṃ samekkhanto sampassanto. Na hi matthi chandoti na hi me atthi chando. Idha kāmabhogeti imasmiṃ loke kilesakāmena ceva vatthukāmena ca paribhogeti. Bodhisatto evaṃ vatvā rājānaṃ pabbajjaṃ anujānāpetvā himavantappadesaṃ gantvā isipabbajjaṃ pabbajitvā abhiññā ca samāpattiyo ca nibbattetvā brahmalokaparāyano ahosi. Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi. Tadā rājā ānando ahosi, bārāṇasīseṭṭhī pana ahamevāti. Kalyāṇadhammajātakaṃ paṭhamaṃ. ------------


             The Pali Atthakatha in Roman Book 37 page 83-86. http://84000.org/tipitaka/atthapali/read_rm.php?B=37&A=1641&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=37&A=1641&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=191              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=1218              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=1201              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=1201              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]