ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 37 : PALI ROMAN Jā.A.3 dukanipātavaṇṇan

page95.

5 Ādiccupaṭṭhānajātakaṃ sabbesu kira bhūtesūti idaṃ satthā jetavane viharanto ekaṃ kuhakaṃ bhikkhuṃ ārabbha kathesi. Vatthu heṭṭhākathitasadisameva. Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto kāsikaraṭṭhe brāhmaṇakule nibbattitvā vayappatto takkasilāyaṃ sippāni uggahetvā isipabbajjaṃ pabbajitvā abhiññā ca samāpattiyo ca nibbattetvā mahāparivāro gaṇasatthā hutvā himavante vāsaṃ kappesi. So tattha ciraṃ vasitvā loṇambilasevanatthāya pabbatā oruyha paccante ekaṃ gāmaṃ nissāya paṇṇasālāya vāsaṃ upagañchi. Atheko lolamakkaṭo isigaṇe bhikkhācāraṃ gate assamapadaṃ āgantvā paṇṇasālāya uttiṇṇāni karoti pānīyaghaṭesu udakaṃ chaḍḍeti kuṇḍikāni bhindati aggisālāyaṃ vaccaṃ karoti. Tāpasā vassaṃ vuṭṭhā idāni himavanto pupphaphalasamiddho ramaṇīyo, tattheva gamissāmāti paccantagāmavāsike āpucchiṃsu. Manussā sve bhante mayaṃ bhikkhaṃ gahetvā assamapadaṃ āgamissāma, taṃ paribhuñjitvā gamissathāti vatvā dutiyadivase pahūtaṃ khādanīyaṃ bhojanīyaṃ gahetvā tattha agamaṃsu. Taṃ disvā lolamakkaṭo cintesi kohaññaṃ katvā manusse ārādhetvā mayhampi khādanīyabhojanīyaṃ āharāpessāmīti. So tapacaraṇaṃ caranto viya sīlavā

--------------------------------------------------------------------------------------------- page96.

Viya ca hutvā tāpasānaṃ avidūre suriyaṃ namassamāno aṭṭhāsi. Manussā taṃ disvā sīlavantānaṃ santike vasantā sīlavanto hontīti vatvā paṭhamaṃ gāthamāhaṃsu sabbesu kira bhūtesu santi sīlasamāhitā, passa sākhāmigaṃ jammaṃ ādiccamupatiṭṭhatīti. Tattha santi sīlasamāhitāti sīlena samāhitā samannāgatā saṃvijjanti, sīlavanto ca samāhitā ca ekaggacittā saṃvijjantīti attho. Jammanti lāmakaṃ. Ādiccamupatiṭṭhatīti suriyaṃ namassamāno tiṭṭhati. Evaṃ te manusse tassa guṇe kathente disvā bodhisatto tumhe imassa lolamakkaṭassa sīlācāraṃ ajānitvā avatthusmiṃ yeva pasannāti vatvā dutiyaṃ gāthamāha nāssa sīlaṃ vijānātha anaññāya pasaṃsatha, aggihuttañca ūhanaṃ dve ca bhinnā kamaṇḍalūti. Tattha anaññāyāti ajānitvā. Ūhananti iminā pāpamakkaṭena ūhanaṃ. Kamaṇḍalūti kuṇḍikā. Dve ca kuṇḍikā tena bhinnāti evamassa aguṇaṃ kathesi. Manussā makkaṭassa kuhakabhāvaṃ ñatvā leḍḍū ca yaṭṭhiyo ca gahetvā pothetvā palāpetvā isigaṇassa bhikkhaṃ adaṃsu. Isiyopi himavantameva gantvā aparihīnajjhānā brahmalokaparāyanā ahesuṃ. Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi. Tadā

--------------------------------------------------------------------------------------------- page97.

Makkaṭo ayaṃ kuhako ahosi, isigaṇā buddhaparisā, gaṇasatthā pana ahamevāti. Ādiccupaṭṭhānajātakaṃ pañcamaṃ. ---------------


             The Pali Atthakatha in Roman Book 37 page 95-97. http://84000.org/tipitaka/atthapali/read_rm.php?B=37&A=1884&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=37&A=1884&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=199              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=1253              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=1237              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=1237              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]