ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 37 : PALI ROMAN Jā.A.3 dukanipātavaṇṇan

page161.

4 Maṇicorajātakaṃ na santi devā pavasanti nūnāti idaṃ satthā veḷuvane viharanto vadhāya parisakkantaṃ devadattaṃ ārabbha kathesi. Devadatto vadhāya parisakkatīti sutvā na bhikkhave idāneva pubbepi devadatto mayhaṃ vadhāya parisakkati yeva, parisakkantopi maṃ vadhituṃ nāsakkhīti vatvā atītaṃ āhari. Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto bārāṇasito avidūre gāmake gahapatikule nibbatti. Athassa vayappattassa bārāṇasito kuladhītaraṃ ānesuṃ. Sā piyā ahosi abhirūpā dassanīyā devaccharā viya pupphalatā viya vilāsamānā mattakinnarī viya ca sujātāti nāmena patibbatā sīlācārasampannā vattasampannā. Niccakālampissā pativattaṃ sassuvattaṃ sasuravattañca katameva hoti. Sā bodhisattassa piyā ahosi manāpā. Iti te ubhopi sammodamānā ekaggacittā samaggasaṃvāsaṃ vasiṃsu. Athekadivasaṃ sujātā mātāpitaro daṭṭhukāmamhīti bodhisattassa ārocesi. So sādhu bhadde magge pātheyyaṃ pahonakaṃ paṭiyādehīti khajjakavikatiṃ pacāpetvā khajjakādīni yānake ṭhapetvā yānakaṃ pājento yānakassa purato ahosi, itarā pacchato. Te nagarasamīpaṃ gantvā yānakaṃ mocetvā nhātvā bhuñjiṃsu. Puna bodhisatto yānakaṃ yojetvā

--------------------------------------------------------------------------------------------- page162.

Purato nisīdi. Sujātā vatthāni parivattetvā alaṅkaritvā pacchato nisīdi. Yānakassa antonagaraṃ paviṭṭhakāle bārāṇasīrājā hatthikkhandhavaragato nagaraṃ padakkhiṇaṃ karonto taṃ padesaṃ agamāsi. Sujātā otaritvā yānakassa pacchato padasā va pāyāsi. Rājā taṃ disvā tassā rūpasampattiyā ākaḍḍhiyamānaso paṭibaddhacitto hutvā ekaṃ amaccaṃ gaccha etissā sassāmikabhāvaṃ vā assāmikabhāvaṃ vā jānāhīti pesesi. So gantvā tassā sassāmikabhāvaṃ ñatvā sassāmikā kira deva yānake nisinno puriso etissā sāmikoti āha. Rājā paṭibaddhacittataṃ vinodetuṃ asakkonto kilesāturo hutvā ekena upāyena māretvā itthiṃ gahessāmīti cintetvā ekaṃ purisaṃ āmantetvā gaccha bho imaṃ cuḷāmaṇiṃ ādāya vīthiṃ gacchanto viya etassa purisassa yānake pakkhipitvā ehīti cuḷāmaṇiṃ datvā uyyojesi. So sādhūti taṃ gahetvā gantvā yānake ṭhapetvā ṭhapito me devāti āgantvā ārocesi. Rājā cuḷāmaṇi me naṭṭhoti āha. Manussā ekakolāhalaṃ akaṃsu. Rājā sabbadvārāni pidahitvā sañcāraṃ chinditvā coraṃ pariyesathāti āha. Rājapurisā tathā akaṃsu. Nagaraṃ ekasaṅkhobhitaṃ ahosi. Itaro puriso manusse gahetvā bodhisattassa santikaṃ gantvā bho yānakaṃ ṭhapehi, rañño cuḷāmaṇi naṭṭho, yānakaṃ sodhessāmīti yānakaṃ sodhento attanā ṭhapitamaṇiṃ gahetvā bodhisattaṃ gahetvā maṇicorosīti hatthehi ca pādehi ca pothetvā gahetvā taṃ

--------------------------------------------------------------------------------------------- page163.

Pacchābāhuṃ bandhitvā netvā ayaṃ maṇicoroti rañño dasseti. Rājā sīsamassa chindathāti āṇāpesi. Atha naṃ rājapurisā catukke catukke kasāhi tāḷentā dakkhiṇadvārena nagarā nikkhamiṃsu. Sujātāpi yānakaṃ pahāya bāhā paggayha paridevamānā sāmi maṃ nissāya imaṃ dukkhaṃ pattosīti paridevamānā pacchato agamāsi. Rājapurisā sīsamassa chindissāmāti bodhisattaṃ uttānaṃ nipajjāpesuṃ . Taṃ disvā sujātā attano sīlaguṇaṃ āvajjitvā natthi vata maññe imasmiṃ loke sīlavantānaṃ viheṭhanake pāpasāhasikamanusse nisedhetuṃ samatthā devā nāmāti ādīni paridevamānā paṭhamaṃ gāthamāha na santi devā pavasanti nūna, na hi nūna santi idha lokapālā, sahasā karontānaṃ 1- asaññatānaṃ na hi nūna santi paṭisedhitāroti. Tattha na santi devāti imasmiṃ loke sīlavantānaṃ olokanakā pāpānañca nisedhanakā na santi nūna devā. Pavasanti nūnāti evarūpesu vā kiccesu uppannesu nūna pavasanti pavāsaṃ gacchanti. Idha lokapālāti imasmiṃ loke lokapālasammatā samaṇabrāhmaṇāpi sīlavantā anuggahanakā na hi nūna santi. Sahasā karontānaṃ asaññatānanti sahasā avimaṃsitvā sāhasikaṃ dāruṇakammaṃ karontānaṃ dussīlānaṃ. Paṭisedhitāroti evarūpaṃ kammaṃ mā karittha, na labbhā @Footnote: 1 karontānamasaññatānanti yuttataraṃ.

--------------------------------------------------------------------------------------------- page164.

Etaṃ kātunti paṭisedhentā natthīti attho. Evaṃ tāya sīlasampannāya paridevamānāya sakkassa devarañño nisinnāsanaṃ uṇhākāraṃ dassesi. Sakko ko nu kho maṃ sakkaṭṭhānato cāvetukāmoti āvajjento imaṃ kāraṇaṃ ñatvā bārāṇasīrājā atipharusaṃ kammaṃ karoti, sīlasampannaṃ sujātaṃ kilameti, gantuṃ idāni me vaṭṭatīti devalokā oruyha attano ānubhāvena hatthipiṭṭhe nisīditvā gacchantaṃ pāparājānaṃ hatthito otāretvā dhammagaṇḍikāya uttānaṃ nipajjāpetvā bodhisattaṃ ukkhipitvā sabbālaṅkārehi alaṅkaritvā rājavesaṃ gāhāpetvā hatthikkhandhe nisīdāpesi. Pharasuṃ ukkhipitvā ṭhitā sīsaṃ chindantā rañño sīsaṃ chindiṃsu. Chindanakāle yeva cassa rañño sīsabhāvaṃ jāniṃsu. Sakko devarājā dissamānakasarīreneva bodhisattassa santikaṃ gantvā bodhisattassa rājābhisekaṃ katvā sujātāyeva aggamahesiṭṭhānaṃ dāpesi. Amaccā ceva brāhmaṇagahapatikādayo ca sakkaṃ devarājānaṃ disvā adhammikarājā mārito, idāni amhehi sakkadattiko dhammikarājā laddhoti somanassappattā ahesuṃ. Sakkopi ākāse ṭhatvā ayaṃ vo sakkadattiko rājā laddhoti parisānaṃ ārocesi. Mahārāja tumhepi ito paṭṭhāya dhammena rajjaṃ kāressatha, 1- sace hi rājā adhammiko hoti, devo akāle vassati, kāle na vassati, chātakabhayaṃ rogabhayaṃ sattubhayanti imāni tīṇi bhayāni upagatāneva hontīti @Footnote: 1 kārethātipi.

--------------------------------------------------------------------------------------------- page165.

Ovadanto dutiyaṃ gāthamāha akāle vassatī tassa, kāle tassa na vassati, saggā ca cavati ṭhānā nanu so tāvatā hatoti. Tattha akāleti adhammikassa rañño rajje ayutte kāle ca sassānaṃ pakkakāle vā lāyanakāle vā maddanādikāle vā devo vassati. Kāleti yuttappayuttakāle vapanakāle taruṇasassakāle gabbhaggahaṇakāle pana na vassati. Saggā ca cavati ṭhānāti saggasaṅkhātā ṭhānā devalokāti attho. Adhammikarājā hi appaṭilābhavasena devalokā cavati nāma, saggepi vā rajjaṃ kārento adhammikarājā tato cavatītipi attho. Nanu so tāvatā hatoti nanu so adhammikarājā ettakena hato hoti. Atha vā ekaṃsavācī ettha nukāro neso ekaṃsena ettāvatā hato, aṭṭhasu pana mahānirayesu soḷasasu ca ussadanirayesu dīgharattaṃ so haññissatīti ayamettha attho. Evaṃ sakko mahājanassa ovādaṃ datvā attano devaṭṭhānameva agamāsi. Bodhisattopi dhammena rajjaṃ kāretvā saggapūraṃ 1- pūrayi. Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi. Tadā adhammikarājā devadatto ahosi, sakko anuruddho, sujātā rāhulamātā, sakkadattiyarājā pana ahamevāti. Maṇicorajātakaṃ catutthaṃ. @Footnote: 1 saggapadantipi.


             The Pali Atthakatha in Roman Book 37 page 161-165. http://84000.org/tipitaka/atthapali/read_rm.php?B=37&A=3184&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=37&A=3184&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=237              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=1426              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=1412              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=1412              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]