ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 38 : PALI ROMAN Jā.A.4 tika-pañcakanipāta

page495.

Aḍḍhavaggavaṇṇanā ------- dīghītikosalajātakaṃ evaṃbhūtassa te rājāti idaṃ satthā jetavane viharanto kosambike bhaṇḍanakārake ārabbha kathesi. Tesaṃ hi jetavanaṃ āgantvā khamāpanakāle satthā te āmantetvā bhikkhave tumhe mayhaṃ orasā mukhato jātā puttā nāma puttehi ca pitarā dinnaṃ ovādaṃ bhindituṃ na vaṭṭati tumhe pana ovādaṃ na karittha porāṇakapaṇḍitā attano mātāpitaro ghātetvā rajjaṃ gahetvā ṭhitacorepi araññe hatthapathaṃ āgate mātāpitūhi dinnaṃ ovādaṃ na bhindissāmāti na mārayiṃsūti vatvā atītaṃ āhari. (atīte) imasmiṃ pana jātake dvepi vatthūni saṅghabhedake vitthārato āvibhavissanti. So pana dīghāvukumāro araññe attano aṅke nipannaṃ bārāṇasīrājānaṃ cūḷāya gahetvā idāni mayhaṃ mātāpitughātakaṃ coraṃ cuddasa khaṇḍāni katvā chindissāmīti asiṃ ukkhipanto tasmiṃ khaṇe mātāpitūhi dinnaṃ ovādaṃ saritvā jīvitaṃ cajantopi tesaṃ ovādaṃ na bhindissāmi kevalaṃ imaṃ tajjessāmīti cintetvā paṭhamaṃ gāthamāha

--------------------------------------------------------------------------------------------- page496.

Evaṃbhūtassa te rāja āgatassa vase mamaṃ atthi nu koci pariyāyo yo taṃ dukkhā pamocayeti. Tattha vase mamanti mama vasaṃ āgatassa. Pariyāyoti kāraṇaṃ. Tato rājā dutiyaṃ gāthamāha evaṃbhūtassa me tāta āgatassa vase tava natthi no koci pariyāyo yo maṃ dukkhā pamocayeti. Tattha noti nipātamattaṃ. Natthi koci pariyāyo maṃ 1- etasmā dukkhā pamocayeti attho. Tato bodhisatto avasesagāthā abhāsi nāññaṃ sucaritaṃ rāja nāññaṃ rāja subhāsitaṃ tāyate maraṇakāle evamevitaraṃ dhanaṃ akkocchi maṃ avadhi maṃ ajini maṃ ahāsi me ye ca taṃ upanayhanti veraṃ tesaṃ na sammati akkocchi maṃ avadhi maṃ ajini maṃ ahāsi me ye ca taṃ nūpanayhanti veraṃ tesūpasammati na hi verena verāni sammantīdha kudācanaṃ averenupasammanti 2- esa dhammo sanantanoti. Tattha nāññaṃ sucaritanti nāññaṃ sucaritā. Ayameva vā pāṭho. Ṭhapetvā sucaritaṃ aññaṃ na passāmīti attho. Idha sucaritantipi subhāsitantipi mātāpitūhi dinnaṃ ovādaṃyeva sandhāyāha. @Footnote: 1 yo taṃ. 2 averena ca sammanti.

--------------------------------------------------------------------------------------------- page497.

Evamevāti niratthakameva. Idaṃ vuttaṃ hoti mahārāja aññatra ovādānusiṭṭhīsaṅkhātā sucaritasubhāsitā maraṇakāle tāyituṃ rakkhituṃ samattho nāma añño natthi yaṃ etaṃ itaraṃ dhanaṃ taṃ evameva niratthakameva hoti tvañhi idāni mayhaṃ koṭisatasahassamattampi dhanaṃ dadanto jīvitaṃ na labheyyāsi tasmā veditabbametaṃ dhanato sucaritasubhāsitameva uttaritaranti. Sesagāthāyapi ayaṃ saṅkhepattho mahārāja ye purisā ayaṃ maṃ akkosi ayaṃ maṃ pahari ayaṃ maṃ ajini ayaṃ mama santakaṃ ahāsīti evaṃ veraṃ upanayhanti bandhitvā viya hadaye ṭhapenti tesaṃ veraṃ na vūpasammati ye panetaṃ na upanayhanti hadaye na ṭhapenti tesaṃ vūpasammati verāni hi na kadāci verena sammanti avereneva pana sammanti esa dhammo sanantanoti porāṇako dhammo cirakālappavatto sabhāvoti. Evañcapana vatvā bodhisatto ahaṃ mahārāja tayi na dubbhāmi tvaṃ pana maṃ mārehīti tassa hatthe asiṃ ṭhapesi. Rājāpi nāhaṃ tayi dubbhāmīti sapathaṃ katvā tena saddhiṃ nagaraṃ gantvā taṃ amaccānaṃ dassetvā ayaṃ bhaṇe kosalarañño putto dīghāvukumāro imināpi mayhaṃ jīvitaṃ dinnaṃ na labbhā imaṃ kiñci kātunti vatvā attano dhītaraṃ datvā pitu santake rajje patiṭṭhāpesi. Tato paṭṭhāya ubhopi samaggā sammodamānā rajjaṃ kāresuṃ.

--------------------------------------------------------------------------------------------- page498.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi tadā mātāpitaro mahārājakulāni ahesuṃ dīghāvukumāro pana ahamevāti. Dīghītikosalajātakaṃ paṭhamaṃ ----------


             The Pali Atthakatha in Roman Book 38 page 495-498. http://84000.org/tipitaka/atthapali/read_rm.php?B=38&A=10276&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=38&A=10276&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=803              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=3723              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=3677              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=3677              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]