ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 38 : PALI ROMAN Jā.A.4 tika-pañcakanipāta

page133.

Romajātakaṃ vassāni paññāsa samādhikānīti idaṃ satthā veḷuvane viharanto bhagavato vadhāya parisakkanaṃ ārabbha kathesi. Paccuppannavatthu uttānatthameva. Atīte pana bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto pārāvato 1- hutvā bahūhi pārāvatehi parivuto araññe pabbataguhāyaṃ vāsaṃ kappesi. Aññataropi kho tāpaso sīlavā ācārasampanno tesaṃ pārāvatānaṃ vasanaṭṭhānato avidūre ekaṃ paccantaṃ gāmaṃ upanissāya assamapadaṃ māpetvā pabbataguhāyaṃ vāsaṃ kappesi. Bodhisatto antarantarā tassa santikaṃ āgantvā sotabbayuttakaṃ suṇāti. Tāpaso tattha ciraṃ vasitvā pakkāmi. Athañño kūṭajaṭilo āgantvā tattha vāsaṃ kappesi. Bodhisattopi pārāvatehi parivuto taṃ upasaṅkamitvā vanditvā paṭisanthāraṃ katvā assamapade vicaritvā girikandarasamīpe gocaraṃ gahetvā sāyaṃ attano vasanaṭṭhānaṃ gacchati. Kūṭatāpaso tattha atirekapaṇṇāsavassāni vasi. Athassa ekadivasaṃ paccantagāmavāsino pārāvatamaṃsaṃ abhisaṅkharitvā adaṃsu. So tassa 2- rasataṇhāya bajjhitvā kiṃ maṃsaṃ nāmetanti pucchitvā pārāvatamaṃsanti sutvā cintesi mayhaṃ assamapadaṃ bahū pārāvatā āgacchanti te māretvā maṃsaṃ khādituṃ vaṭṭatīti. So taṇḍulasappidadhikhīramarīcādīni āharitvā ekamante @Footnote: 1 pārāpatotipi . 2 tattha.

--------------------------------------------------------------------------------------------- page134.

Ṭhapetvā muggaraṃ cīvarakaṇṇena paṭicchādetvā pārāvatānaṃ āgamanaṃ olokento paṇṇasāladvāre nisīdi. Bodhisatto pārāvataparivuto āgantvā tassa kūṭajaṭilassa duṭṭhakiriyaṃ oloketvā ayaṃ duṭṭhatāpaso aññenākārena nisinno kacci nukho amhākaṃ samānajātiyānaṃ maṃsaṃ khādi pariggaṇhissāmi nanti anuvāte ṭhatvā tassa sarīragandhaṃ ghāyitvā ayaṃ amhe māretvā maṃsaṃ khāditukāmo na tassa santikaṃ gantuṃ vaṭṭatīti pārāvate ādāya paṭikkamitvā cari. Tāpaso taṃ anāgacchantaṃ disvā madhurakathaṃ tehi saddhiṃ kathetvā vissāsena upagate māretvā maṃsaṃ khādituṃ vaṭṭatīti cintetvā purimā dve gāthā avoca vassāni paññāsa samādhikāni vāsimhi selassa guhāya romaka asaṅkamānā abhinibbutacittā hatthatthamāyanti mamaṇḍajā pure tedāni vaṅkaṅga 1- kimatthamussukkā bhajanti aññaṃ girikandaraṃ dijā nu na maññanti mamaṃ yathā pure cirampavuṭṭhā athavā na te imeti. Tattha samādhikānīti samaadhikāni. Romakāti romāya uppanna 2-. Sudhotapavāḷasamānavaṇṇarattapādatāya bodhisattaṃ pārāvataṃ @Footnote: 1 vakkaṅga . 2 dumāya uppanna.

--------------------------------------------------------------------------------------------- page135.

Ālapati. Asaṅkamānāti evaṃ atirekapaññāsa vassāni imissā pabbataguhāya vasantesu amhesu ete aṇḍajā ekadivasampi mayi āsaṅkaṃ akatvā abhinibbutacittāva hutvā pubbe mama hatthatthaṃ pasāraṇokāsaṃ hatthapāsaṃ āgacchantīti attho. Tedānīti te idāni. Vaṅkaṅgāti bodhisattaṃ ālapati. Sabbepi pana pakkhino uppatanakāle gīvaṃ vaṅkaṃ katvā uppatanato vaṅkaṅgāti vuccanti. Kimatthanti kiṃ kāraṇaṃ sampassamānā. Ussukkāti ukkaṇṭhitarūpā hutvā. Girikandaranti girito aññaṃ pabbatakandaraṃ. Yathā pureti yathā pubbe ete pakkhino maṃ garuṃ katvā piyaṃ katvā maññanti tathā idāni nu na maññanti pubbe idha nivuṭṭhatāpasopi añño ayaṃ aññoti evaṃ maññe maṃ maññantīti dīpeti. Cirampavuṭṭhā athavā na te imeti kinnukho ime ciraṃ vippavasitvā dīghassa addhuno accayena āgatattā maṃ soeva ayanti na sañjānanti udāhu ye amhesu abhinibbutacittā na te ime aññeva āgantukapakkhino ime tena maṃ na upasaṅkamantīti pucchati. Taṃ sutvā mahāsatto nivattitvā ṭhitova tatiyaṃ gāthamāha jānāma taṃ na mayaṃ sammuḷhā sveva tvaṃ te mayamasma naññe cittañca te asmi jane paduṭṭhaṃ ājīvaka tena taṃ uttasāmāti. Tattha na mayaṃ sammuḷhāti mayaṃ muḷhā pamattā na homa.

--------------------------------------------------------------------------------------------- page136.

Cittañca te asmi jane paduṭṭhanti tvaṃ soyeva mayampi teyeva taṃ sañjānāma apica kho pana (te) tava cittaṃ asmiṃ jane paduṭṭhaṃ amhe māretuṃ uppannaṃ. Ājīvakāti ājīvahetu pabbajita duṭṭhatāpasa. Tena taṃ uttasāmāti tena kāraṇena taṃ uttasāma bhāyāma na upasaṅkamāmāti. Kūṭatāpaso ñāto ahaṃ imehīti muggaraṃ khipitvā virajjhitvā gaccha bho viraddhomhīti āha. Atha naṃ bodhisatto maṃ tāva viraddhosi cattāro pana apāye na virajjhasi sace idheva vasissasi gāmavāsīnaṃ coro ayanti ācikkhitvā taṃ gaṇhāpessāmi sīghaṃ palāyassūti taṃ tajjetvā pakkāmi. Kūṭajaṭilopi tattha vasituṃ nāsakkhi aññattha agamāsi. Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi tadā kūṭatāpaso devadatto ahosi purimo sīlavantatāpaso sārīputto pārāvatajeṭṭhako pana ahamevāti. Romajātakaṃ sattamaṃ ----------


             The Pali Atthakatha in Roman Book 38 page 133-136. http://84000.org/tipitaka/atthapali/read_rm.php?B=38&A=2765&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=38&A=2765&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=430              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=2305              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=2272              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=2272              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]