ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ROMAN letter  
Atthakatha Book 38 : PALI ROMAN Ja.A.4 tika-pancakanipata

                      macchadanajatakam
     agghanti macchati idam sattha jetavane viharanto ekam
kutavanijam arabbha kathesi. Vatthu hettha kathitameva.
     Atite baranasiyam brahmadatte rajjam karente bodhisatto
kutumbikakule nibbattitva vinnutam patto kutumbam santhapesi.
Kanitthabhatapissa atthi. Tesam aparabhage pitari kalakate
ekadivasam pitu santakam voharam sodhessamati ekam gamam gantva
kahapanasahassam labhitva agacchanta nadititthe navam patimanenta
putabhattam bhunjimsu. Bodhisatto atirekabhattam gangaya macchanam datva
nadidevataya pattim adasi. Devata pattim anumoditvayeva dibbena
yasena vaddhitva attano yasavuddhim avajjamana tam karanam
Annasi. Bodhisattopi valukaya uttarasangam pattharitva nipanno
niddam okkami. Kanitthabhata panassa thokam corapakatiko. So
te kahapane bodhisattassa adatva sayameva ganhitukamataya
kahapanabhandikasadisam ekam sakkharabhandikam katva dvepi bhandika ekatova
thapesi. Tesam navam abhiruhitva gangaya majjhagatanam kanittho
navam khobhetva sakkharabhandikam udake khipissamiti sahassabhandikam
khipitva sakkharabhandikam guyhitva bhatika sahassabhandika udake
patita kim karomati aha. Udake patitaya kim karissama ma
cintayiti. Nadidevata cinatesi aham imina dinnapattim anumoditva
dibbena yasena vaddhitva etassa santakam rakkhissamiti attano
anubhavena tam bhandikam ekam mahamukhamaccham gilapetva sayam arakkham
ganhi. Sopi kho coro geham gantva bhata me vancitoti
bhandikam mocento sakkharam passitva hadayena sussantena mancassa
atanim upaguyhitva nipajji. Tada kevatta macchaggahanatthaya jalam
khipimsu. So maccho devatanubhavena jalam pavisi. Kevatta tam
gahetva vikkinitum nagaram pavittha. Manussa mahamaccham disva
mulam pucchanti. Kevatta kahapanasahassanca satta ca masake
datva ganhatha nanti vadanti. Manussa sahassagghaniko macchopi
no ditthoti parihasam karonti. Kevatta maccham gahetva
bodhisattassa gharadvaram gantva imam maccham ganhathati ahamsu. Kimassa
mulanti. Satta masake datva ganhathati. Annesam dadamana
Katham dethati. Annesam sahassena ca sattahi ca masakehi dema
tumhe pana satta masake datva ganhathati. So tesam satta
masake datva maccham bhariyaya pesesi. Sa macchassa kucchim
phalayamana sahassabhandikam disva bodhisattassa arocesi. Bodhisatto
tam olokento attano lancanam disva sakabhavam natva idani
ime kevatta imam maccham annesam dadamana sahassena ceva sattahi
ca masakehi denti amhe pana patva sahassam avatva amhakam
santakatta satteva masake gahetva adamsu idam antaram ajanantam
na sakka kanci saddahapetunti cintetva pathamam gathamaha
           agghanti maccha adhikam sahassam
           na so atthi yo imam saddaheyya
           mayhanca assu idha satta masa
           ahampi tam macchadanam kineyyanti.
     Tattha adhikanti annehi pucchita kevatta sattamasakadhikam
sahassam agghantiti vadanti. Na so atthi yo imam saddaheyyati
so puriso na atthi yo imam karanam paccakkhato ajananto mama
vacanena saddaheyya ettakam va maccha agghantiti yo imam saddaheyya
so natthi tasmayeva te annehi na gahitati attho.
Mayhanca assuti mayham panassu satta masaka ahesum. Macchadananti
macchavaggam. Tena hi macchena saddhim annepi maccha ekato
vibaddha tam sakalampi macchadanam sandhayetam vuttam. Kineyyanti
Kinim satteva masake datva ettakam macchavaggam ganhinti attho.
     Evancapana vatva idam cintesi kinnukho nissaya maya ete
kahapana laddhati. Tasmim khane nadidevata akase dissamanarupa 1-
thatva aham gangadevata taya macchanam atirekabhattam datva
mayham patti dinna tenaham tava santakam rakkhanti agatati
dipayamana gathamaha
       macchanam bhojanam datva     mama dakkhinamadisi
       tam dakkhinam sarantiya       katam apacitim tayati.
     Tattha dakkhinanti imasmim thane pattidanam dakkhinam nama
jatam. Katam apacitim tayati tam taya mayham katam apacitim sarantiya
maya idam tava dhanam rakkhitanti attho.
     Idam vatva capana sa nadidevata tassa kanitthena katam
kutakammam sabbam kathetva eso idani hadayena sussantena nipanno
dutthacittassa vuddhi nama natthi aham pana tava santakam ma
nassiti dhanam te aharitva adasim idam tava kanitthacorassa
adatva sabbam tvanneva ganhahiti vatva tatiyam gathamaha
            padutthacittassa na phati hoti
            na capi nam devata pujayanti
            yo bhataram pettikam sapateyyam
            avancayi dukkatakammakariti.
@Footnote: 1 adissamanarupa.
     Tattha na phati hotiti evarupassa puggalassa idhaloke va
paraloke va vuddhi nama na hoti. Na capi nanti nam puggalam
tassa santakam rakkhamana devata na pujayanti.
     Iti devata mittadubbhicorassa kahapane na dapetukama
evamaha. Bodhisatto pana na sakka evam katunti tassapi
pancasatani pesesiyeva.
     Sattha imam dhammadesanam aharitva saccani pakasetva
jatakam samodhanesi. Saccapariyosane vanijo sotapattiphale
patitthahi. Tada kanitthabhata idani kutavanijo. Jetthabhata
pana ahamevati.
                    Macchadanajatakam atthamam
                       ---------



             The Pali Atthakatha in Roman Book 38 page 187-191. http://84000.org/tipitaka/atthapali/read_rm.php?B=38&A=3905&modeTY=2              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=38&A=3905&modeTY=2              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=463              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=2439              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=2401              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=2401              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ROMAN letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]