ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 38 : PALI ROMAN Jā.A.4 tika-pañcakanipāta

                       sīlavīmaṃsajātakaṃ
     sīlaṃ kireva kalyāṇanti idaṃ satthā jetavane viharanto ekaṃ
sīlavīmaṃsakaṃ brāhmaṇaṃ ārabbha kathesi.
     Vatthu pana paccupannampi atītampi heṭṭhā ekanipāte
sīlavīmaṃsajātake vitthāritameva. Idha pana bārāṇasiyaṃ brahmadatte
rajjaṃ kārente tassa purohito attano sīlaṃ vīmaṃsissāmīti
hiraññaphalakato dve divase ekekaṃ kahāpaṇaṃ gaṇhi. Atha naṃ

--------------------------------------------------------------------------------------------- page195.

Tatiyadivase coroti gahetvā rañño santikaṃ nayiṃsu. So antarāmagge ahituṇḍike sappaṃ kīḷāyante addasa. Atha naṃ rājā disvā kasmā evarūpaṃ akāsīti pucchi. Brāhmaṇo attano sīlaṃ vīmaṃsitukāmatāyāti vatvā imaṃ gāthamāha sīlaṃ kireva kalyāṇaṃ sīlaṃ loke anuttaraṃ passa ghoraviso nāgo sīlavāti na haññati sohaṃ sīlaṃ samādissaṃ loke anumataṃ sivaṃ ariyavuttisamācāro yena vuccati sīlavā ñātīnañca piyo hoti mittesu ca virocati kāyassa bhedā sugatiṃ upapajjati sīlavāti. Tattha sīlanti ācāro. Kirāti anussavanaṭṭhe nipāto. Kalyāṇanti sobhanaṃ. Sīlaṃ kireva kalyāṇanti evaṃ paṇḍitā vadantīti attho. Passāti attānameva vadati. Na haññatīti parampi na viheṭheti parepi na viheṭheyyāti 1-. Samādissanti samādayissāmi. Anumataṃ sivanti khemaṃ nibbhayanti evaṃ paṇḍitehi sampaṭicchitaṃ. Yena vuccatīti yena sīlena sīlavā puriso ariyānaṃ buddhādīnaṃ paṭipattiṃ samācaranto ariyavuttisamācāroti vuccati tamahaṃ samādayissāmīti attho. Virocatīti pabbatamatthake aggikkhandho viya virocati. Evaṃ bodhisatto tīhi gāthāhi sīlassa vaṇṇaṃ pakāsento rañño dhammaṃ desetvā mahārāja mama gehe pitu santakaṃ (2)- attanā @Footnote: 1 parena pana na viheṭhīyati . 2 mātu santakaṃ.

--------------------------------------------------------------------------------------------- page196.

Uppāditaṃ tayā dinnañca bahu dhanaṃ atthi pariyanto na paññāyati ahaṃ pana sīlaṃ vīmaṃsanto hiraññaphalakato kahāpaṇe gaṇhiṃ idāni mayā imasmiṃ loke jātigottakulappadesānaṃ lāmakabhāvo sīlasseva ca jeṭṭhakabhāvo ñāto ahaṃ pabbajissāmi pabbajjaṃ me anujānāhīti pabbajjaṃ anujānāpetvā raññā punappunaṃ yāciyamānopi nikkhamma himavantaṃ pavisitvā isipabbajjaṃ pabbajitvā abhiññā ca samāpattiyo ca nibbattetvā brahmalokaparāyano ahosi. Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi tadā sīlavīmaṃsako purohito brāhmaṇo ahamevāti. Sīlavīmaṃsajātakaṃ dasamaṃ abbhantaravaggo catuttho --------


             The Pali Atthakatha in Roman Book 38 page 194-196. http://84000.org/tipitaka/atthapali/read_rm.php?B=38&A=4056&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=38&A=4056&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=469              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=2463              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=2426              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=2426              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]