ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 38 : PALI ROMAN Jā.A.4 tika-pañcakanipāta

                        chavakajātakaṃ
      sabbaṃ idañca marikatanti idaṃ satthā jetavane viharanto
chabbaggiye bhikkhū ārabbha kathesi.
     Vatthu vinaye vitthārato āgatameva. Ayaṃ panettha saṅkhepo.
Satthā chabbaggiye pakkosāpetvā saccaṃ kira tumhe bhikkhave nīce
āsane nisīditvā ucce āsane nisinnassa dhammaṃ sāvethāti pucchitvā
evaṃ bhanteti vutte te bhikkhū garahitvā ayuttaṃ bhikkhave tumhākaṃ
mama dhamme agāravakaraṇaṃ porāṇakapaṇḍitā hi nīce āsane
nisīditvā bāhirakamantepi vācente garahiṃsūti vatvā atītaṃ āhari.
     Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto
caṇḍālayoniyaṃ nibbattitvā vayappatto kuṭumbaṃ saṇṭhapesi.
@Footnote: 1 sayaṃ kiñci.

--------------------------------------------------------------------------------------------- page260.

Tassa bhariyā ambadohaḷinī hutvā taṃ āha icchāmihaṃ sāmi ambaṃ khāditunti. Bhadde imasmiṃ kāle ambaṃ natthi aññaṃ kiñcipi ambilaphalaṃ āharissāmīti. Sāmi ambaṃ labhamānāva jīvissāmi alabhamānāya me jīvitaṃ natthīti. So tassā paṭibaddhacitto kahaṃ nukho ambaṃ labhissāmīti cintesi. Tena kho pana samayena bārāṇasīrañño uyyāne ambo dhuvaphalo ahosi. So tato ambapakkaṃ āharitvā imissā dohaḷaṃ paṭippassambhessāmīti rattibhāge uyyānaṃ gantvā ambaṃ abhirūhitvā 1- nilīno sākhāya sākhaṃ ambaṃ olokento vicari. Tassa tathā karontasseva ratti vibhāyi. So cintesi sace idāni otaritvā gamissāmi disvā maṃ coroti gahessanti rattibhāge gamissāmīti. Athekaṃ viṭapaṃ abhirūhitvā nilīno acchi. Tadā bārāṇasīrājā purohitassa santike mante uggaṇhāti. So uyyānaṃ pavisitvā ambarukkhamūle uccāsane nisīditvā ācariyaṃ nīce āsane nisīdāpetvā mante uggaṇhi. Bodhisatto upari nisinno cintesi yāva adhammiko ayaṃ rājā yo uccāsane nasīditvā mante uggaṇhāti brāhmaṇopi adhammiko yo nīcāsane nisīditvā mante vāceti ahampi adhammiko yo mātugāmassa vāhasā 2- mama jīvitaṃ agaṇetvā ambaṃ harāmīti avacanti. So rukkhato otaranto ekaṃ olambanasākhaṃ gahetvā tesaṃ ubhinnampi antare patiṭṭhāya mahārāja ahaṃ naṭṭho tvaṃ muḷho purohito @Footnote: 1 āharitvā . 2 vasaṃ gantvā.

--------------------------------------------------------------------------------------------- page261.

Matoti āha. So raññā kiṃkāraṇāti puṭṭho paṭhamaṃ gāthamāha sabbaṃ idañca 1- marikataṃ ubho dhammaṃ na passare ubho pakatiyā cutā yo cāyaṃ mantajjhāpeti 2- yo ca mantaṃ adhīyatīti. Tattha sabbaṃ idañca marikatanti yaṃ amhehi tīhi janehi kataṃ sabbaṃ idaṃ kiccaṃ lāmakaṃ na mariyādaṃ adhammikaṃ. Evaṃ attano corabhāvaṃ tesañca mantesu agāravabhāvaṃ garahitvā puna itare dveyeva garahanto ubho dhammaṃ na passareti ādimāha. Tattha ubhoti dvepi janā garukārārahaṃ porāṇakadhammaṃ na passanti tato ca dhamme pakatito cutā. Dhammo hi paṭhamuppattivasena pakati nāma. Vuttampi cetaṃ dhammo have pāturahosi pubbe pacchā adhammo udapādi loketi. Yo cāyanti yo ca ayaṃ nīcāsane nisīditvā mante sajjhāpeti yo ca ucce nisīditvā adhīyatīti. Taṃ sutvā brāhmaṇo dutiyaṃ gāthamāha sālīnaṃ odanaṃ bhuñje suci maṃsupasecanaṃ tasmā etaṃ na sevāmi dhammaṃ isībhi sevitanti. Tassattho ahaṃ hi bho imassa rañño santakaṃ sālīnaṃ odanaṃ suci paṇḍaraṃ nānappakārāya maṃsavikatiyā sittaṃ maṃsupasecanaṃ @Footnote: 1 idaṃ carimavataṃ . 2 sajjhāpayati.

--------------------------------------------------------------------------------------------- page262.

Bhuñjāmi tasmā udare baddho hutvā etaṃ esitaguṇehi isīhi sevitaṃ dhammaṃ na sevāmīti. Taṃ sutvā itaro dve gāthā abhāsi paribbaja mahā loko pacantaññepi pāṇino mā tvaṃ adhammo ācarito tasmā kumbhamivābhidā dhiratthu taṃ yasalābhaṃ dhanalābhañca brāhmaṇa yā vutti vinipātena adhammacaraṇena vāti. Tattha paribbajāti ito aññattha gaccha. Mahāti ayaṃ loko nāma mahā. Pacantaññepīti imasmiṃ jambūdīpe aññepi pāṇino pacanti na ayameveko rājā. Tasmā kumbhamivāti pāsāṇo ghaṭaṃ viya. Idaṃ vuttaṃ hoti yaṃ tvaṃ aññattha agantvā idha vasanto adhammaṃ ācarasi so adhammo evaṃ ācarito pāsāṇo ghaṭaṃ viya mā taṃ bhindi. Dhiratthūti gāthāya ayaṃ saṅkhepattho brāhmaṇa yo esa evaṃ tava yasalābho dhanalābho ca dhiratthu taṃ garahāma mayaṃ kasmā yasmāyaṃ tayā laddhalābho āyatiṃ apāyesu vinipātanahetunā sampatti ca adhammacaraṇena jīvitavutti nāma hoti yā cesā vutti iminā āyatiṃ vinipātena iminā adhammacaraṇena vā nippajjati kiṃ tāya tena taṃ evaṃ vadāmāti. Athassa dhammakathāya rājā pasīditvā bho purisa kiṃjātikosīti pucchi. Caṇḍālo ahaṃ devāti. Bho sace jātisampanno abhavissa rajjante adassaṃ ito paṭṭhāya panāhaṃ divā rājā bhavissāmi tvaṃ

--------------------------------------------------------------------------------------------- page263.

Rattiṃ rājā hohīti attano kaṇṭhe pilandhanaṃ pupphadāmaṃ tassa gīvāyaṃ pilandhāpetvā taṃ nagaraguttikaṃ akāsi. Ayaṃ nagaraguttikānaṃ kaṇṭhe rattapupphadāmapilandhanassa vaṃso. Tato paṭṭhāya rājā tassovāde ṭhatvā ācariyagāravaṃ katvā nīce āsane nisinno mante uggaṇhi. Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi tadā rājā ānando ahosi caṇḍālaputto pana ahamevāti. Chavakajātakaṃ navamaṃ ---------


             The Pali Atthakatha in Roman Book 38 page 259-263. http://84000.org/tipitaka/atthapali/read_rm.php?B=38&A=5391&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=38&A=5391&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=534              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=2727              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=2693              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=2693              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]