ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 38 : PALI ROMAN Jā.A.4 tika-pañcakanipāta

                        sayhajātakaṃ
     sasamuddaparisāsanti idaṃ satthā jetavane viharanto ukkaṇṭhitabhikkhuṃ
ārabbha kathesi.
     So hi sāvatthiyaṃ piṇḍāya caranto ekaṃ abhirūpaṃ alaṅkataitthiṃ
disvā ukkaṇṭhito sāsane nābhirami. Atha naṃ bhikkhū
bhagavato dassesuṃ. So bhagavatā saccaṃ kira tvaṃ bhikkhu ukkaṇṭhitoti
puṭṭho saccanti vatvā ko taṃ ukkaṇṭhāpesīti vutte tamatthaṃ
ārocesi. Satthā kasmā tvaṃ evarūpe niyyānike sāsane
pabbajitvā ukkaṇṭhasi pubbe paṇḍitā purohitaṭṭhānaṃ labhantāpi
taṃ paṭikkhipitvā pabbajiṃsūti vatvā atītaṃ āhari.
     Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto
purohitassa brāhmaṇiyā kucchismiṃ paṭisandhiṃ gahetvā rañño puttena
saddhiṃ ekadivasaṃ vijāyi. Rājā atthi nukho  me koci puttena

--------------------------------------------------------------------------------------------- page264.

Saddhiṃ ekadivase jātoti amacce pucchi. Atthi mahārāja purohitassa puttoti. Rājā taṃ āṇāpetvā dhātīnaṃ datvā puttena saddhiṃ ekatova paṭijaggāpesi. Ubhinnampi ābharaṇāni ceva pānabhojanādīni ca ekasadisāneva ahesuṃ. Te vayappattā ekatova takkasilāyaṃ gantvā sabbasippāni uggaṇhitvā āgamiṃsu. Rājā puttassa uparajjaṃ adāsi. Mahāyaso ahosi. Tato paṭṭhāya bodhisatto rājaputtena saddhiṃ ekatova khādati pivati sayati. Aññamaññaṃ vissāso thiro ahosi. Aparabhāge rājaputto pitu accayena rajje patiṭṭhāya mahāsampattiṃ anubhavi. Bodhisatto cintesi mayhaṃ sahāyo rajjaṃ anusāsati sallakkhitakkhaṇeyeva kho pana mayhaṃ purohitaṭṭhānaṃ dassati kiṃ me gharāvāsena pabbajitvā vivekamanubrūhissāmīti. So mātāpitaro vanditvā pabbajjaṃ anujānāpetvā mahāsampattiṃ chaḍḍetvā ekakova nikkhamitvā himavantaṃ pavisitvā manorame bhūmibhāge paṇṇasālaṃ māpetvā isipabbajjaṃ pabbajitvā abhiññā ca samāpattiyo ca nibbattetvā jhānakīḷaṃ kīḷanto vihāsi. Tadā rājā taṃ anussaritvā mayhaṃ sahāyo na paññāyati kuhiṃ soti pucchi. Amaccā tassa pabbajitabhāvaṃ ārocetvā ramaṇīye kira vanasaṇḍe vasatīti āhaṃsu. Rājā tassa vasanokāsaṃ pucchitvā sayhaṃ nāma amaccaṃ gaccha sahāyaṃ me gahetvā ehi purohitaṭṭhānamassa dassāmīti āha. So sādhūti sampaṭicchitvā bārāṇasito nikkhamma anupubbena

--------------------------------------------------------------------------------------------- page265.

Paccantagāmaṃ patvā tattha khandhāvāraṃ ṭhapetvā vanacarakehi saddhiṃ bodhisattassa vasanokāsaṃ gantvā bodhisattaṃ paṇṇasāladvāre suvaṇṇapaṭimaṃ viya nisinnaṃ disvā vanditvā ekamantaṃ nisīditvā katapaṭisanthāro bhante rājā te purohitaṭṭhānaṃ dātukāmo āgamanaṃ icchatīti āha. Bodhisatto tiṭṭhatu purohitaṭṭhānaṃ ahaṃ sakalakāsikosalajambūdīparajjaṃ cakkavattisirimeva vā labhantopi na icchissāmi 1- na hi paṇḍitā sakiṃ jahite kilese puna gaṇhanti sakiṃ jahitaṃ hi nuṭṭhakheḷasadisanti vatvā imā gāthā abhāsi sasamuddaparisāsaṃ 2- mahiṃ sāgarakuṇḍalaṃ na icche saha nindāya evaṃ sayha vijānāhi dhiratthu taṃ yasalābhaṃ dhanalābhañca brāhmaṇa yā vutti vinipātena adhammacaraṇena vā api ce pattamādāya anāgāro paribbaje sāeva jīvikā seyyo yā cādhammena esanā api ce pattamādāya anāgāro paribbaje aññaṃ ahiṃsayaṃ loke api rajjena taṃ varanti. Tattha sasamuddaparisāsanti parisāso vuccati parivāro samuddaṃ parivāretvā ṭhitena cakkavāḷapabbatena saddhiṃ samuddasaṅkhātena parivārena saddhimpīti attho. Sāgarakuṇḍalanti sāgaramajjhe dīpavasena ṭhitattā tassa kuṇḍalabhūtanti attho. Nindāyāti @Footnote: 1 gacchissāmi . 2 sasamuddapariyāyaṃ.

--------------------------------------------------------------------------------------------- page266.

Jhānasukhasampannaṃ pabbajjaṃ chaḍḍetvā issariyaṃ gaṇhīti imāya nindāya. Sayhāti taṃ nāmenālapati. Vijānāhīti dhammaṃ jānāhi. Yā vutti vinipātenāti yā mahicchāvasena 1- laddhā yasalābhadhanalābhavutti jhānasukhato attavinipātasaṅkhātena vinipātena ito gantvā issariyamadamattassa adhammacaraṇena vā hoti taṃ vuttiṃ dhiratthu. Pattamādāyāti bhikkhābhājanaṃ gahetvā. Anāgāroti ahaṃ agāravirahito parakulesu careyyaṃ. Sāeva jīvikāti sāeva me jīvikā seyyo pavaratarā. Yā cādhammenāti yā ca adhammena esanā. Idaṃ vuttaṃ hoti yā adhammena esanā tato esāva jīvikā sundaratarāti. Ahiṃsayanti aviheṭhento. Api rajjenāti evaṃ paraṃ aviheṭhetvā kapālahatthassa mama jīvitakappanaṃ rajjenāpi varaṃ uttamanti. Iti so punappunaṃ yācantampi taṃ paṭikkhipi. Sayhopi tassa manaṃ alabhitvā taṃ vanditvā gantvā tassa anāgamanabhāvaṃ rañño ārocesi. Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi. Saccapariyosāne ukkaṇṭhitabhikkhu sotāpattiphale patiṭṭhahi. Aparepi bahū sotāpattiphalādīni sacchikariṃsu. Tadā rājā ānando ahosi. Sayho sārīputto. Purohitaputto pana ahamevāti. Sayhajātakaṃ dasamaṃ kāliṅgavaggo 2- paṭhamo @Footnote: 1 purohitaṭṭhānavasena . 2 vivaravaggo.


             The Pali Atthakatha in Roman Book 38 page 263-266. http://84000.org/tipitaka/atthapali/read_rm.php?B=38&A=5474&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=38&A=5474&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=538              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=2741              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=2707              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=2707              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]