ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ROMAN letter  
Atthakatha Book 38 : PALI ROMAN Ja.A.4 tika-pancakanipata

                     kassapamandiyajatakam
     api kassapa mandiyati idam sattha jetavane viharanto ekam
mahallakabhikkhum arabbha kathesi.
     Savatthiyam kira eko kulaputto kamesu adinavam disva
satthu santike pabbajitva kammatthane anuyutto nacirasseva arahattam
papuni. Tassa aparabhage mata kalamakasi. So matu
Accayena pitaranca kanitthabhatikanca pabbajetva jetavane vasitva
vassupanayikasamaye civarapaccayassa sulabhatam sutva ekam gamakavasam
gantva tayopi tattha vassam upagantva vutthavassa jetavanameva
agamimsu. Daharabhikkhu jetavanassasannatthane samanera theram
vissametva aneyyasi aham puretaram gantva parivenam
patijaggissamiti jetavanam pavisi. Mahallakatthero sanikam agacchati.
Samanero punappunam sisena uppilento viya gaccha gaccha bhanteti
tam balakkarena neti. Thero tvam mam avassam anesiti. Puna
nivattitva kotito patthaya agacchati. Tesam evam annamannam
kalaham karontananneva suriyo atthangato andhakaro jato.
Itaropi parivenam sammajjitva udakam upatthapetva tesam agamanam
apassanto ukkam gahetva paccuggantva te agacchante disva
kim cirayitthati pucchi. Mahallako tam karanam kathesi. So te
dvepi vissametva sanikam anesi. Tamdivasam buddhupatthanassa
okasam na labhi. Atha nam dutiyadivase buddhupatthanam agantva
vanditva nisinnam sattha kada agatositi pucchi. Hiyyo bhanteti.
Hiyyo agantva ajja buddhupatthanam karositi. So ama
bhanteti vatva tam karanam acikkhi. Sattha mahallakam garahitva
na esa idaneva evarupam kammam karoti pubbepi akasi idani
pana tena tvam kilamito pubbepi pandite kilamesiti vatva
tena yacito atitam ahari.
     Atite baranasiyam brahmadatte rajjam karente bodhisatto
kasikanigame brahmanakule nibbatti. Tassa vayappattassa mata
kalamakasi. So matu sarirakiccam katva masaddhamasaccayena
ghare vijjamanam dhanam danam datva pitaranca kanitthabhatikanca gahetva
himavantappadese devadattiyam vakkalam gahetva isipabbajjam pabbajitva
unchacariyaya mulaphalaphalehi yapento ramaniye vanasande vasi.
Himavante pana vassakale acchinnadhare deve vassante na sakka
hoti kandamulam khanitum phalaphalani ca pannani ca patanti.
Tapasa yebhuyyena himavantato otaritva manussapathe vasanti.
Tadapi bodhisatto pitaranca kanitthanca gahetva manussapathe vasitva
puna himavante pupphitaphalite te ubho gahetva himavante attano
assamapadam agacchanto assamassavidure suriye atthangate
tumhe sanikam agaccheyyatha aham purato gantva assamapadam
jaggissamiti vatva te ohaya gato. Khuddakatapaso pitara
saddhim sanikam gacchanto tam katippadese sisena uppilento viya
gaccha gacchati tam balakkarena neti. Mahallako tvam mam attano
ruciya anesiti puna nivattitva kotito patthaya agacchati.
Evam tesam kalaham karontananneva andhakaro ahosi. Bodhisattopi
pannasalayam sammajjitva udakam upatthapetva ukkamadaya patipatham
agacchanto te disva ettakam kalam kim karitthati aha.
Khuddakatapaso pitara katakaranam kathesi. Bodhisatto ubhopi te
Sanikam netva parikkharam patisametva pitaram nhapetva padadhovana-
makkhanapitthisambahanani katva angarakapallam upatthapetva
patippassaddhakilamatham pitaram upanisiditva tata tarunadaraka nama
mattikabhajanasadisa muhutteneva bhijjanti sakim bhinnakalato patthaya
puna na sakka honti ghatetum te akkosantapi paribhasantapi
mahallakehi adhivasetabbati vatva pitaram ovadanto ima gathayo aha
         api kassapa mandiya      yuva sapati hanti va
         sabbantam khamate dhiro     pandito tam titikkhati
         sacepi santa vivadanti    khippam sandhiyare puna
         bala pattava bhijjanti   na te samathamajjhagu
         ete bhiyyo samayanti   sandhi tesam na jirati
         yo cadhipannam janati    yo ca janati desanam
         eso hi uttaritaro     bharavaho dhuramdharo
         yo paresadhipannanam     sayam sandhatumarahatiti.
     Tattha kassapati pitaram namenalapati. Mandiyati mandibhavena
tarunataya. Yuva sapati hanti vati tarunadarako akkosatipi
paharatipi. Dhiroti 1- vigatapapo viriyoti vuccati. Pannaya
samannagatotipi attho 2-. Itaram pana imasseva vevacanam. Ubhayenapi
sabbantam baladarakehi katam aparadham mahallakadhiro pandito sahati
titikkhatiti dasseti. Sandhiyareti puna mittabhavena  sandhiyanti
@Footnote: 1 dhiroti dhikkitapapo .          2 dhi vuccati panna taya samannagatotipi attho.
Ghatiyanti. Bala pattavati balaka pana mattikapattava bhijjanti.
Na te samathamajjhaguti te balaka appamattakampi vivadam katva veravupasamanam
na vindanti nadhigacchanti. Ete bhiyyoti ete dve jana
bhinnapi puna samagacchanti. Sandhiti mittasandhi. Tesanti tesamyeva dvinnam
na jirati. Yo cadhipannanti yo ca attano adhipannam atikkantam
annasmim katadosam janati. Desananti yo ca tena attadosam
janantenapi desitam accayadesanam patigganhitum janati. Yo
paresadhipannananti yo paresam adhipannanam dosenabhibhutanam
aparadhakarakanam. Sayam sandhatumarahatiti tesu akhamapentesupi ehi
bhadramukha uddesam ganha atthakatham suna bhavanamanuyunja kasma
paribahirositi evam sayam sandhatum arahati mittabhavam ghateti eso
evarupo mettavihari uttaritaro mittabharassa mittadhuraya ca vahanato
bharavahoti ca dhuramdharoti ca sankhyam gacchatiti.
     Evam bodhisatto pitu ovadam adasi. Sopi tato pabhuti
danto ahosi sudanto.
     Sattha imam dhammadesanam aharitva jatakam samodhanesi tada
pita tapaso mahallakatthero ahosi khuddakatapaso samanero
pitu ovadadayako pana ahamevati.
                   Kassapamandiyajatakam dutiyam
                     ------------



             The Pali Atthakatha in Roman Book 38 page 270-274. http://84000.org/tipitaka/atthapali/read_rm.php?B=38&A=5626&modeTY=2              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=38&A=5626&modeTY=2              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=546              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=2776              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=2740              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=2740              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ROMAN letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]