ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ROMAN letter  
Atthakatha Book 38 : PALI ROMAN Ja.A.4 tika-pancakanipata

                      jarudapanajatakam
     jarudapanam khanamanati idam sattha jetavane viharanto
savatthivasino vanije arabbha kathesi.
     Te kira savatthiyam bhandam gahetva sakatani puretva voharatthaya
gamanakale tathagatam nimantetva mahadanam datva saranani

--------------------------------------------------------------------------------------------- page30.

Gahetva silesu patitthaya sattharam vanditva mayam bhante voharatthaya dighamaggam gamissama bhandam visajjetva siddhiyatra sotthina paccagantva puna tumhe vandissamati vatva maggam patipajjimsu. Te kantaramaggesu puranam udapanam disva imasmim udapane paniyam natthi mayanca pipasita khanissama nanti khananta patipatiya bahum ayasam loham veluriyam labhimsu. Te teneva santuttha hutva tesam ratananam sakatani puretva sotthina savatthiyam paccagamimsu. Te abhatadhanam patisametva siddhiyatra danam dassamati tathagatam nimantetva danam datva vanditva ekamantam nisinna attano dhanassa laddhakaranam satthu arocesum. Sattha tumhe kho upasaka tena dhanena santuttha hutva pamanannutaya dhananca jivitanca labhittha poranaka pana asantutthava amattannuno panditanam vacanam akatva jivitakkhayam pattati vatva tehi yacito atitam ahari. Atite baranasiyam brahmadatte rajjam karente bodhisatto baranasiyam vanijakule nibbattetva vayappatto satthavahajetthako ahosi. So baranasiyam bhandam gahetva sakatani puretva bahu vanije adaya tameva kantaram patipanno tameva udapanam addasa. Tattha te vanija paniyam pivissamati tam udapanam khananta patipatiya bahuni veluriyadini labhimsu. Te bahumpi ratanam labhitva tena asantuttha annampi ettha itopi sundarataram

--------------------------------------------------------------------------------------------- page31.

Bhavissatiti bhiyyoso mattaya tam khanimsuyeva. Atha te bodhisatto aha bho vanija lobho namesa vinasamulo amhehi bahu dhanam laddham ettakena santutatha hotha ma ca atikkhanitthati. Tena te variyamanapi khanimsuyeva. So ca udapano nagapariggahito. Athassa hettha vasanakanagaraja attano vimane bhijjante leddusu ca pamsusu ca opattamanesu kuddho hutva bodhisattam thapetva anavasese sabbepi nasikavatena paharitva jivitakkhayam papetva nagabhavana nikkhamma sakatani yojapetva sattaratananam puretva bodhisattam sukhayanake nisidapetva nagamanavakehi sakatani pajapento bodhisattam baranasim netva gharam pavesetva dhanam patisametva attano nagabhavanameva gato. Bodhisatto tam dhanam visajjetva sakalajambudipam unnangalam katva danam datva silam samadiyitva uposathakammam katva jivitapariyosane saggapadam puresi. Sattha imam dhammadesanam aharitva abhisambuddho hutva ima gatha avoca jarudapanam khanamana vanija udakatthika ajjhaggamsu ayoloham tipusisanca manayo rajatam jatarupanca mutta veluriya bahu te ca tena asantuttha bhiyyo bhiyyo khanimsu te tatthapasiviso ghoro tejasi tejasa hani tasma khane natikkhane atikkhatamhi papakam

--------------------------------------------------------------------------------------------- page32.

Khananena dhanam laddham atikkhatena nasitanti. Tattha ayanti kalaloham. Lohanti tambaloham. Muttati muttadayo. Te ca tena asantutthati te ca vanija tena dhanena asantuttha. Te tatthati te vanije tasmim udakapane. Tejasiti visatejena samannagato. Tejasa haniti visatejena ghatesi. Atikkhatena nasitanti atikkhananena tanca dhanam jivitanca nasitam. Sattha imam dhammadesanam aharitva jatakam samodhanesi tada nagaraja sariputto ahosi satthavahajetthako pana ahamevati. Jarudapanajatakam chattham --------


             The Pali Atthakatha in Roman Book 38 page 29-32. http://84000.org/tipitaka/atthapali/read_rm.php?B=38&A=602&modeTY=2&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=38&A=602&modeTY=2&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=367              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=2043              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=2029              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=2029              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ROMAN letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]