ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ROMAN letter  
Atthakatha Book 38 : PALI ROMAN Ja.A.4 tika-pancakanipata

                       kanavirajatakam
     yantam vasantasamayeti idam sattha jetavane viharanto
puranadutiyikaya palobhanam arabbha kathesi.
     Vatthu indriyajatake  avibhavissati. Sattha pana tam bhikkhum
pubbe tvam bhikkhu etam nissaya asina sisacchedam patilabhasiti vatva
atitam ahari.
     Atite baranasiyam brahmadatte rajjam karente bodhisatto
kasikagame ekassa gahapatikassa ghare coranakkhattena jato
vayappatto corakammam katva jivitam kappento loke pakato ahosi
suro nagabalo. Koci tam ganhitum nasakkhi. So ekadivasam
ekasmim setthighare gharasandhim chinditva bahudhanam ahari. Nagara
rajanam upasankamitva deva eko mahacoro nagaram vilumpati tam
ganhapethati vadimsu. Raja tassa gahanatthaya nagaraguttikam
anapesi. So rattibhage tattha tattha vaggabandhena manusse
thapetva tam sahodham 1- ganhapetva ranno arocesi. Raja
sisamassa chindati nagaraguttikanneva anapesi. Nagaraguttiko tam
pacchabahum balham bandhanam bandhapetva givayassa rattakanaviramalam
@Footnote: 1 sabhogam.

--------------------------------------------------------------------------------------------- page300.

Laggitva sise itthakacunnam okiritva catukke catukke kasahi tam pothento 1- kharassarena panavena aghatanam neti. Imasmim kira nagare vilopakarako coro gahitoti sakalanagaram sankhubhi. Tada baranasiyam sahassam ganhanti sama nama ganika hoti rajaballabha pancasatavannadasiparivara pasadatale vatapanam vivaritva thita tam niyyamanam passi. So pana abhirupo pasadiko ativiya sobhaggappatto devavanno sabbesam matthakamatthakena pannayati. Sama tam disva patibaddhacitta hutva kena nukho upayenaham imam purisam attano samikam kareyyanti cintayanti attheko upayoti natva attano atthakarikaya ekissa hatthe nagaraguttikassa sahassam pesesi ayam coro samaya bhata annatra samaya anno etassa nissayo natthi tumhe kira idam sahassam gahetva etam visajjethati. Sa tatha akasi. Nagaraguttiko ayam coro pakato na sakka etam visajjetum annam pana manussam labhitva imam paticchannayanake nisidapetva pesetum sakkomiti aha. Sa gantva tassa arocesi. Tada paneko setthiputto samaya patibaddhacitto devasikam sahassam deti. So tamdivasampi suriyatthangamanavelaya sahassam ganhitva tam gharam agamasi. Samapi sahassabhandikam gahetva urusu thapetva rodanti nisinna bhoti kim etanti vutte sami ayam coro mama bhata aham @Footnote: 1 talapento.

--------------------------------------------------------------------------------------------- page301.

Nicam kammam karomiti mayham santikam na eti nagaraguttikassa pahite sahassam labhamano visajjessamiti sasanam pesesi idani imam sahassam adaya nagaraguttikassa santikam gantum na labhamiti. So tassa patibaddhacittataya aham gamissamiti aha. Tenahi taya abhatameva gahetva gacchahiti. So tam gahetva nagaraguttikassa geham gacchati. So tam setthiputtam paticchannatthane thapetva coram paticchannayane nisidapetva samaya pahinitva ayam coro ratthe pakato samandhakaram tava hotu atha nam manussanam patisallinavelaya ghatapessamati apadesam katva muhuttam vitinametva manussesu patisallinesu setthiputtam mahantenarakkhena aghatanam netva asina sisam chinditva sariram sule aropetva nagaram pavisi. Tato patthaya sama annesam hatthato kinci na ganhati teneva saddhim abhiramamana vicarati. So cintesi sace ayam annasmim patibaddhacitta bhavissati mampi marapetva teneva saddhim abhiramissati accantam mittadubbhini esa maya idha avasitva khippam palayitum vattati gacchanto pana tucchahattho agantva etissa abharanabhandikam gahetva gacchissamiti cintetva ekadivasam tam aha bhadde mayam panjare thita kukkuta viya niccam ghareyeva homa ekadivasam uyyanakilam kilissamati. Sa sadhuti sampaticchitva khadaniyabhojaniyadim sabbam patiyadetva sabbabharanapatimandita tena saddhim paticchannayane nisiditva uyyanam agamasi.

--------------------------------------------------------------------------------------------- page302.

So tattha taya saddhim kilanto idani mayham palayitum vattatiti taya saddhim kilesaratiya ramitukamo viya ekam kanaviragacchantaram pavisitva tam alinganto viya nippiletva visannim katva patetva sabbabharanani omuncitva tassayeva uttarasangena bandhitva bhandikam khandhe thapetva uyyanavatim langhitva pakkami. Sapi patiladdhasanna utthaya paricarikanam santikam agantva ayyaputto kahanti pucchi. Na janama ayyeti. Mam matati sannaya bhayitva palato bhavissatiti anattamana hutva tatoyeva geham gantva mama piyasamikassa aditthakalatova alankatasayane na sayissamiti bhumiyam nipajji. Tato patthaya manapam satakam na nivaseti dve bhattani na bhunjati gandhamaladini na patisevati. Yenakenaci upayena ayyaputtam pariyesetva pakkosapessamiti natake pakkosapetva sahassam adasi. Kim karoma ayyeti vutte tumhakam agamanatthanam nama natthi tumhe gamanigamarajadhaniyo caranta samajjam katva samajjamandale pathamameva imam gitam gayeyyathati nate sikkhapenti pathamam gatham vatva tumhehi imasmim gitake gite sace ayyaputto tasmim parisabbhantare bhavissati tumhehi saddhim kathessati athassa mama arogabhavam vatva tam adaya agaccheyyatha no ce agacchati sasanam peseyyathati paribbayam datva nate uyyojesi. Te baranasito nikkhamitva tattha tattha samajjam karonta ekam paccantagamam agamimsu. Sopi

--------------------------------------------------------------------------------------------- page303.

Coro palayitva tattha vasati. Te tattha samajjam karonta pathamameva imam gitakam gayimsu yantam vasantasamaye kanaveresu bhanusu samam bahaya pilesi sa tam arogyamabraviti. Tattha kanaveresuti kanaviresu. Bhanusuti rattarattanam pupphanam pabhaya sampannesu. Samanti evamnamikam. Pilesiti kilesaratiya ramitukamo alinganto viya pilesi. Sa tanti sa sama aroga tvam pana sa matati sannaya bhito palayasi sa attano arogyam abravi kathesi arocesiti attho. Coro tam sutva natam upasankamitva tvam sama jivatiti vadasi ahampi na saddahamiti tena saddhim sallapanto dutiyam gathamaha ambho na kira saddheyyam yam vato pabbatam vahe pabbatance vahe vato sabbampi pathavim vahe yattha sama kalakata samam arogyamabraviti. Tassattho ambho nata idam kira na saddhatabbam yam vato tinapannani viya pabbatam vaheyya sacepi vato pabbatam vaheyya sabbampi pathavim vaheyya yatha cetam saddaheyyam tatha idanti. Yattha sama kalakatati ya nama sama kalakata samam arogyam pucchatiti. Kimkarana asaddaheyyam 1-. Mata nama na kassaci sasanam pesentiti. @Footnote: 1 saddheyyam.

--------------------------------------------------------------------------------------------- page304.

Tassa vacanam sutva nato tatiyam gathamaha na ceva sa kalakata na ca sa annamicchati ekabhatta 1- kira sama tameva abhikankhatiti. Tattha tameva abhikankhatiti annam purisam na icchati tanneva akankhati icchati patthetiti. Tam sutva coro sa jivatu va ma va na taya mayham atthoti vatva catuttham gathamaha asanthutam mam cirasanthutena nimini sama adhuvam dhuvena mayapi sama nimineyya annam ito aham durataram gamissanti. Tattha asanthutanti akatasamsaggam. Cirasanthutenati cirakatasamsaggena. Niminiti parivattesi. Adhuvam dhuvenati mam adhuvam tena dhuvasamikena parivattetum nagaraguttikassa sahassam datva mam ganhiti attho. Mayapi sama nimineyya annanti sama mayapi annam samikam parivattetva ganheyya. Ito aham durataranti yattha na sakka tassa sasanam va pavuttim va sotum tadisam durataratthanam gamissam tasma mama ito annattha gatabhavam tassa arocethati vatva tesam passantananneva dalhataram nivasetva vegena palayi. @Footnote: 1 ekabhattakini.

--------------------------------------------------------------------------------------------- page305.

Nata gantva tena katakiriyam tassa kathayimsu. Sa vippatisari hutva attano pakatiyaeva vitinamesi. Sattha imam dhammadesanam aharitva saccani pakasetva jatakam samodhanesi. Saccapariyosane ukkanthitabhikkhu sotapattiphale patitthahi. Tada setthiputto ayam bhikkhu ahosi. Sama puranadutiyika. Coro pana ahamevati. Kanavirajatakam 1- atthamam -----------


             The Pali Atthakatha in Roman Book 38 page 299-305. http://84000.org/tipitaka/atthapali/read_rm.php?B=38&A=6222&modeTY=2&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=38&A=6222&modeTY=2&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=570              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=2853              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=2815              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=2815              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ROMAN letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]