ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 38 : PALI ROMAN Jā.A.4 tika-pañcakanipāta

page309.

Sucajajātakaṃ sucajaṃ vata na cajīti idaṃ satthā jetavane viharanto ekaṃ kuṭumbikaṃ ārabbha kathesi. So kira gāmake uddhāraṃ sodhessāmīti 1- bhariyāya saddhiṃ tattha gantvā sodhetvā sakaṭaṃ āharitvā pacchā ānessāmāti ekasmiṃ kule ṭhapetvā puna sāvatthiṃ gacchanto antarāmagge ekaṃ pabbataṃ addasa. Atha naṃ bhariyā āha sace sāmi ayaṃ pabta suvaṇṇamayo bhaveyya dadeyyāsi pana me kiñcīti. Kāsi tvaṃ na kiñci dassāmīti. Sā ca thaddhahadayo vatāyaṃ pabbate kira sabbasuvaṇṇamaye jātepi mayhaṃ kiñci na dassatīti anattamanā ahosi. Te jetavanasamīpaṃ āgantvā pānīyaṃ pivissāmāti vihāraṃ pavisitvā pānīyaṃ piviṃsu. Satthāpi paccūsakāleyeva tesaṃ sotāpattiphalupanissayaṃ disvā āgamanaṃ olokayamāno gandhakuṭipariveṇe nisīdi chabbaṇṇabuddharaṃsiyo sojjento. Tepi pānīyaṃ pivitvā āgantvā satthāraṃ vanditvā basīdiṃsu. Satthā tehi saddhiṃ paṭisanthāraṃ katvā kahaṃ gatatthāti pucchi. Amhākaṃ gāmake uddhāraṃ sodhanatthāya bhanteti. Kiṃ upāsike tava sāmiko tuyhaṃ hitaṃ paṭikaṅkhati upakārante karotīti. Bhante ahaṃ imasmiṃ sasinehā ayampi na mayi sasineho ajja mayā pabbataṃ disvā sacāyaṃ suvaṇṇamayo pabbato assa kiñci me @Footnote: 1 sādhessāmi.

--------------------------------------------------------------------------------------------- page310.

Dadeyyāsīti vutte kāsi tvaṃ na kiñci dassāmīti āha evaṃ thaddhahadayo ayanti. Upāsike evaṃ nāmesa vadati yadā pana taṃ tava guṇaṃ sarati tadā sabbissariyaṃ detīti vatvā kathetha bhanteti tehi yācito atītaṃ āhari. Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto tassa sabbakiccakārako amacco ahosi. Athekadivasaṃ rājā rājaputtaṃ 1- upaṭṭhānaṃ āgacchantaṃ disvā ayaṃ mama antare dubbheyyāti taṃ pakkosāpetvā tāta yāvāhaṃ jīvāmi tāva nagare vasituṃ na lacchasi aññattha vasitvā mamaccayena rajjaṃ kārehīti āha. So sādhūti pitaraṃ vanditvā jeṭṭhabhariyāya saddhiṃ nagarā nikkhamitvā paccantaṃ gantvā araññe paṇṇasālaṃ māpetvā vanamūlaphalāphalena yāpento vihāsi. Aparabhāge rājā kālamakāsi. Uparājā nakkhattaṃ olokento tassa kālakatabhāvaṃ ñatvā bārāṇasiṃ āgacchanto antarāmagge ekaṃ pabbataṃ addasa. Atha naṃ bhariyā āha sace deva ayaṃ pabbato suvaṇṇamayo assa dadeyyāsi me kiñcīti. Kāsi tvaṃ kiñci na dassāmīti. Sā ahaṃ imasmiṃ sinehena cajituṃ asakkontī araññaṃ pāvisiṃ ayañca evaṃ vadeti ativiya thaddhahadayo rājā hutvā esa mayhaṃ kalyāṇaṃ na karissatīti anattamanā ahosi. So āgantvā rajje patiṭṭhito taṃ aggamahesiṭṭhāne ṭhapesi idaṃ yasamattakamevādāsi. @Footnote: 1 puttaṃ uparājānaṃ.

--------------------------------------------------------------------------------------------- page311.

Uttariṃ pana sakkārasammāno natthi. Tassā atthibhāvampi na jānāti. Bodhisatto ayaṃ devī imassa rañño upakārikā dukkhaṃ agaṇetvā araññavāsaṃ vasi ayaṃ panetaṃ agaṇetvā aññāhi saddhiṃ abhiramanto vicarati yathā esā sabbissariyaṃ labhati tathā karissāmīti cintetvā ekadivasaṃ taṃ upasaṅkamitvā mahādevi mayaṃ tumhākaṃ santikā piṇḍamattampi na labhāma kasmā amhesu pamajjittha ativiya thaddhahadayāti āha. Sā devī tāta sacāhaṃ attanā labheyyaṃ tuyhampi dadeyyaṃ alabhamānā pana kiṃ dassāmi rājāpi mayhaṃ idāni kinnāma dassati tāta so antarāmagge imasmiṃ pabbate suvaṇṇamaye jāte mayhaṃ kiñci dassasīti vutte kāsi tvaṃ na kiñci dassāmīti āha supariccajampi na pariccajīti. Kiṃ pana rañño santike imaṃ kathaṃ kathetuṃ sakkhissathāti. Kiṃ na sakkhissāmi tātāti. Tenahi rañño santike ṭhito pucchissāmi tumhe katheyyāthāti. Sādhu tātāti. Bodhisatto deviyā rañño upaṭṭhānaṃ gantvā ṭhitakāle āha nanu ayye mayaṃ tumhākaṃ santikā kiñcipi na labhāmāti. Tāta ahaṃ labhamānā tuyhaṃ dadeyyaṃ ahameva kiñci na labhāmi rājāpi idāni mayhaṃ kinnāma dassati so hi araññato āgamanakāle ekaṃ pabbataṃ disvā sacāyaṃ pabbato suvaṇṇamayo assa kiñci me dadeyyāsīti vutte kāsi tvaṃ na kiñci dassāmīti vadati supariccajampi na pariccajīti etamatthaṃ dīpentī paṭhamaṃ gāthamāha

--------------------------------------------------------------------------------------------- page312.

Sucajaṃ vata na caji vācāya adadaṃ giriṃ kiñci tassa cajantassa 1- vācāya adadaṃ pabbatanti. Tattha sucajaṃ vatāti sukhena cajituṃ sakkuṇeyyampi na caji. Adadanti vacanamattenāpi pabbataṃ adadamāno. Kiñci tassa cajntassāti tassa me yācitassa taṃ cajantassa kiñci cajeyya. Vācāya adadaṃ pabbatanti sacāyaṃ mayā yācito mama vacanena suvaṇṇamayampi hontaṃ taṃ pabbataṃ vācāya adadaṃ vacanamattena adassatthāti 2- attho. Taṃ sutvā rājā dutiyaṃ gāthamāha yamhi kayirā tamhi vade yaṃ na kayirā na taṃ vade akarontaṃ bhāsamānaṃ parijānanti paṇḍitāti. Tassattho yadeva hi paṇḍito puriso kāyena kareyya taṃ vācāya vadeyya yampi na kayirā na taṃ vadeti. Dātukāmova dammīti vadeyya na adātukāmoti adhippāyo. Kiṃkāraṇā. Yo hi dassāmīti vatvāpi pacchā na dadāti taṃ akarontaṃ kevalaṃ musā bhāsamānaṃ. Parijānanti paṇḍitāti ahaṃ 3- dassāmīti vacanamattameva bhāsati na pana deti yaṃ 4- hi kho pana adinnampi vacanamatteneva dinnaṃ hoti taṃ puretarameva laddhannāma bhavissatīti evaṃ tassa musāvādibhāvaṃ paṇḍitā jānanti bālā pana vacanamatteneva tussantīti. Taṃ sutvā devī rañño añjalimpaggahetvā tatiyaṃ gāthamāha @Footnote: 1 acajantassa . 2 adadaṃ hoti . 3 ayaṃ . 4 yadi.

--------------------------------------------------------------------------------------------- page313.

Rājaputta namo tyatthu sacce dhamme ṭhitovasi yassa te byasanaṃ patto saccasmiṃ ramatī manoti. Tattha sacce dhammeti vacīsacce sabhāvadhamme ca. Byasanaṃ pattoti yassa tava raṭṭhā pabbājanīyasaṅkhātaṃ byasanaṃ pattopi mano saccasmiṃyeva ramatīti. Evaṃ rañño guṇakathaṃ kathayamānāya deviyā (taṃ) sutvā bodhisatto tassa guṇaṃ pakāsento catutthaṃ gāthamāha yā daliddī daliddassa aḍḍhā aḍḍhassa kittimā sā hissa paramā bhariyā sahiraññassa itthiyoti. Tattha kittimāti kittisampannāti attho. Sā hissa paramāti yā daliddassa sāmikassa daliddakāle sayampi daliddī hutvā taṃ na pariccaji. Aḍḍhassāti aḍḍhakāle aḍḍhā hutvā sāmikameva anuvattati samānasukhadukkhāva hoti sā hi assa paramā uttamā bhariyā nāma. Sahiraññassāti sahiraññassa pana issariye ṭhitassa itthiyo hontiyeva anacchariyamevāti. Evañcapana vatvā bodhisatto ayaṃ mahārāja tumhākaṃ dukkhitakāle araññe samānadukkhā hutvā vasi imissā sammānaṃ kātuṃ vaṭṭatīti deviyā guṇaṃ kathesi. Rājā tassa vacanena deviyā guṇaṃ saritvā paṇḍita tava kathāyāhaṃ deviyā guṇaṃ anussarinti vatvā tassā sabbissariyaṃ adāsi tayāhaṃ deviyā guṇaṃ sarāpitoti bodhisattassa mahantaṃ sakkāraṃ adāsi.

--------------------------------------------------------------------------------------------- page314.

Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi. Saccapariyosāne jāyapatikā sotāpattiphale patiṭṭhahiṃsu. Tadā bārāṇasīrājā ayaṃ kuṭumbiko ahosi. Devī ayaṃ upāsikā. Paṇḍitāmacco pana ahamevāti. Sucajajātakaṃ dasamaṃ pucimandavaggo dutiyo ----------


             The Pali Atthakatha in Roman Book 38 page 309-314. http://84000.org/tipitaka/atthapali/read_rm.php?B=38&A=6429&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=38&A=6429&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=578              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=2879              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=2841              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=2841              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]