ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ROMAN letter  
Atthakatha Book 38 : PALI ROMAN Ja.A.4 tika-pancakanipata

page467.

Vannarohavaggavannana ----------- vannarohajatakam vannarohenati idam sattha savatthiyam upanissaya jetavane viharanto dve aggasavakatthere arabbha kathesi. Ekasmim hi samaye ubhopi mahathera imam antovassam arannavasam anubruhessamati sattharam apucchitva ganam ohaya sayameva pattacivaramadaya jetavana nikkhamitva ekam paccantagamam nissaya aranne viharimsu. Annataropi vighasadapuriso theranam upatthanam karonto tattheva ekamante vasi. So theranam samaggavasam disva ime ativiya samagga vasanti sakka nukho ete annamannam bhinditunti cintetva sariputtattheram upasankamitva kinnukho bhante ayyena mahamoggallanattherena saddhim tumhakam kinci veram atthiti pucchi. Kim panavusoti. Esa bhante mamagatakale sariputto nama jatigottakulappadesehi va suttaganthehi 1- va pativedhaiddhihi va maya saddhim kim pahotiti tumhakam agunameva kathesiti. Thero sitam katva gaccha tvam avusoti aha. So aparasmimpi divase mahamoggallanattherampi upasankamitva tatheva kathesi. Sopi nam sitam katva gaccha tvam @Footnote: 1 sutagandhehi.

--------------------------------------------------------------------------------------------- page468.

Avusoti vatva sariputtattheram upasankamitva avuso esa vighasado tumhakam santike kinci kathesiti pucchi. Avuso mayapi saddhim kathesi imam niharitum vattatiti. Sadhu avuso niharati vutte thero ma idha vasiti accharam paharitva tam nihari. Te ubhopi samaggasamvasam vasitva satthu santikam gantva vanditva nisidimsu. Sattha patisantharam katva sukhena vassam vasitthati pucchi. Bhante eko vighasado amhe bhinditukamo hutva bhinditum asakkonto palayiti vutte nakho so sariputta idaneva pubbepesa tumhe bhindissamiti bhinditum asakkonto palayiti vatva tehi yacito atitam ahari. Atite baranasiyam brahmadatte rajjam karente bodhisatto aranne rukkhadevata ahosi. Tada siho ca byaggho ca aranne pabbataguhayam vasanti. Eko sigalo te upatthahanto tesam vighasam khaditva mahakayo hutva ekadivasam cintesi maya sihabyagghanam mamsam na khaditapubbam maya ime dve jane bhinditum vattati tato tesam kalaham katva matanam mamsam khadissamiti. So siham upasankamitva kim sami tumhakam byagghena saddhim kinci veram atthiti pucchi. Kim pana sammati. Esa bhante mama agatakale siho nama sariravannena va arohaparinahena va jatibalaviriyehi va mama kalabhagampi na papunatiti tumhakam agunameva kathesiti. Atha nam siho gaccha tvam na so evam kathessatiti aha.

--------------------------------------------------------------------------------------------- page469.

Byagghampi upasankamitva eteneva upayena kathesi. Tam sutva byaggho siham upasankamitva samma tvam kira idancidanca vadesiti pucchanto pathamam gathamaha vannarohena jatiya balanikkamanena ca subahu na maya seyyo sudadho iti bhasasiti. Tattha balanikkamanena cati kayabalena ceva viriyabalena ca. Subahu na maya seyyoti ayam subahu nama byaggho etehi karanehi maya neva sadiso na uttaritaroti saccam kira tvam sobhanahi dadhahi samannagato sudadho migaraja evam vadesiti. Tam sutva sudadho sesa catasso gatha abhasi vannarohena jatiya balanikkamanena ca sudadho na maya seyyo subahu iti bhasasi evance mam viharantam subahu samma dubbhasi nadanaham taya saddhim samvasamabhirocaye yo paresam vacanani saddahetha yathatatham khippam bhijjetha mittasmim veranca pasave bahum na so mitto yo sada appamatto bhedasanki randhamevanupassi yasminca seti urasiva putto save mitto yo abhejjo parebhiti. Tattha sammati vayassa. Dubbhasiti yadi evam taya saddhim

--------------------------------------------------------------------------------------------- page470.

Samaggavasam vasantam mam sigalassa katham gahetva tvam dubbhasi hanitum icchasi itodani patthaya aham taya saddhim vasam na abhirocaye. Yathatathanti tattato yathatatham yathataccham avisamvadakena ariyena vuttam vacanam saddhayitabbam. Evam yo yesanca tesanca paresam vacanani saddahethati attho. Yo sada appamattoti yo niccam appamatto hutva mittassa vissasam na deti so mitto nama na hotiti attho. Bhedasankiti ajja bhijjissati sve bhijjissatiti evam mittassa bhedameva asankati. Randhamevanupassiti chiddam vivarameva passanto. Urasiva puttoti yasmim mitte matu hadaye putto viya nirasanko nibbhayo seti. Iti imahi catuhi gathahi sihena mittagune kathite byaggho mayham dosoti siham khamapesi. Te tatheva samaggavasam vasimsu. Sigalo pana palayitva annattha gatoti. Sattha imam dhammadesanam aharitva jatakam samodhanesi tada sigalo vighasado ahosi siho sariputto byaggho moggallano tam karanam paccakkhato disva tasmim vane nivuttharukkhadevata pana ahamevati. Vannarohajatakam pathamam --------


             The Pali Atthakatha in Roman Book 38 page 467-470. http://84000.org/tipitaka/atthapali/read_rm.php?B=38&A=9694&modeTY=2&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=38&A=9694&modeTY=2&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=753              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=3553              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=3517              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=3517              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ROMAN letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]