ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 38 : PALI ROMAN Jā.A.4 tika-pañcakanipāta

                     mandhāturājajātakaṃ
     yāvatā candimasūriyāti idaṃ satthā jetavane viharanto ekaṃ
ukkaṇṭhitabhikkhuṃ ārabbha kathesi.
     So kira sāvatthiyaṃ piṇḍāya caramāno ekaṃ alaṅkatapaṭiyattaṃ
itthiṃ disvā ukkaṇṭhi. Atha naṃ bhikkhū dhammasabhāyaṃ ānetvā
ayaṃ bhante bhikkhu ukkaṇṭhitoti satthu dassesuṃ. Satthā saccaṃ
kira tvaṃ bhikkhu ukkaṇṭhitoti pucchitvā saccaṃ bhanteti vutte
kadā tvaṃ bhikkhu agāraṃ ajjhāvasamāno taṇhaṃ pūretuṃ sakkhissasi
kāmataṇhā hi nāmesā samuddo viya duppūrā porāṇā hi
dvisahassaparittadīpaparivāresu catūsu mahādīpesu cakkavattirajjaṃ kāretvā

--------------------------------------------------------------------------------------------- page48.

Manussaparivāreneva cātummahārājikadevaloke rajjaṃ kāretvā tāvatiṃsadevaloke chattiṃsāya sakkānaṃ vasanaṭṭhāne devarajjaṃ kāretvāpi attano kāmataṇhaṃ pūretuṃ asakkontāva kālamakaṃsu tvaṃ pana taṃ kāmataṇhaṃ kadā pūretuṃ sakkhissasīti vatvā atītaṃ āhari. Atīte paṭhamakappe mahāsammato nāma rājā ahosi. Tassa putto rojo nāma. Tassa putto vararojo nāma. Tassa putto kalyāṇo nāma. Tassa putto varakalyāṇo nāma. Varakalyāṇassa putto uposatho nāma. Tassa putto varauposatho nāma. Varauposathassa putto mandhātu nāma ahosi. So sattahi ratanehi catūhi iddhīhi samannāgato cakkavattirajjaṃ kāresi. Tassa vāmahatthaṃ sammiñjitvā dakkhiṇahatthena apphoṭitakāle ākāse dibbamegho viya jānuppamāṇaṃ sattaratanavassaṃ vassi. Evarūpo acchariyamanusso ahosi. So caturāsītivassasahassāni kumārakīḷikaṃ kīḷi. Caturāsītivassasahassāni uparajjaṃ kāresi. Caturāsītivassasahassāni cakkavattirajjaṃ kāresi. Āyu panassa asaṅkheyyaṃ ahosi. So ekadivasaṃ kāmataṇhaṃ pūretuṃ asakkonto ukkaṇṭhitākāraṃ dassesi. Amaccā kinnukho deva ukkaṇṭhitosīti pucchiṃsu. Mayhaṃ puññabale olokiyamāne idaṃ rajjaṃ kiṃ karissati kataraṃ nukho ṭhānaṃ ramaṇīyanti. Devaloko mahārājāti. So cakkaratanaṃ abbhukkiritvā saddhiṃ parisāya cātummahārājikadevalokaṃ agamāsi. Athassa cattāro mahārājāno dibbamālāgandhahatthā

--------------------------------------------------------------------------------------------- page49.

Devagaṇaparivutā paccuggamanaṃ katvā taṃ ādāya cātummahārājikadevalokaṃ netvā devarajjaṃ adaṃsu. Tassa sakaparisāya parivutasseva tasmiṃ rajjaṃ kārentassa dīgho addhāno vītivatto. So tatthāpi taṇhaṃ pūretuṃ asakkonto ukkaṇṭhitākāraṃ dassesi. Cattāro mahārājāno kinnukho mahārāja ukkaṇṭhitosīti pucchiṃsu. Imamhā devalokā kataraṃ ṭhānaṃ ramaṇīyataranti. Mayaṃ deva paresaṃ upaṭṭhānakaparisā tāvatiṃsadevaloko nāma ramaṇīyoti. Mandhātu cakkaratanaṃ abbhukkiritvā attano parisāya parivuto tāvatiṃsābhimukho pāyāsi. Athassa sakko devarājā dibbamālāgandhahattho devagaṇaparivuto paccuggamanaṃ katvā taṃ hatthe gahetvā ito ehi mahārājāti āha. Rañño devagaṇaparivutassa gamanakāle pariṇāyako cakkaratanaṃ ādāya saddhiṃ parisāya manussapathaṃ otaritvā attano nagarameva pāvisi. Sakko mandhāturājānaṃ tāvatiṃsabhavanaṃ netvā devatā dve koṭṭhāse katvā attano devarajjaṃ majjhe bhinditvā adāsi. Tato paṭṭhāya dve rājāno rajjaṃ kāresuṃ. Evaṃ kāle gacchante sakko saṭṭhīvassasahassādhikā tisso vassakoṭiyo āyuṃ khepetvā cavi. Añño sakko nibbatti. Sopi devarajjaṃ kāretvā āyukkhayena cavi. Etenupāyena chattiṃsa sakkā caviṃsu. Mandhātu pana manussasarīrena devarajjaṃ kāresiyeva. Tassa evaṃ kāle gacchante bhiyyoso mattāya kāmataṇhā uppajji. So kiṃ me upaḍḍharajjena sakkaṃ māretvā ekarajjameva

--------------------------------------------------------------------------------------------- page50.

Kāressāmīti. Sakkaṃ māretuṃ nāma na sakkā. Taṇhā panesā vipattimūlā. Tenassa āyusaṅkhāro parihāyi. Jarā sarīraṃ pahari. Manussasarīrañca nāma devaloke na bhijjati. Atha so devalokā bhassitvā uyyāne otari. Uyyānapālo tassa āgatabhāvaṃ rājakulaṃ nivedesi. Rājakulaṃ āgantvā uyyāneyeva sayanaṃ paññāpesi. Rājā anuṭṭhānaseyyāya nipajji. Amaccā deva tumhākaṃ parato kinti kathemāti pucchiṃsu. Tumhe imaṃ sāsanaṃ mahājanassa katheyyātha mandhātumahārājā kira dvisahassaparittadīpaparivāresu catūsu mahādīpesu cakkavattirajjaṃ kāretvā dīgharattaṃ cātummahārājikesu rajjaṃ kāretvā chattiṃsāya sakkānaṃ āyuparimāṇena devaloke rajjaṃ kāretvā taṇhaṃ apūretvāva kālamakāsīti so evaṃ vatvā kālaṃ katvā yathākammaṃ gato. Satthā imaṃ dhammadesanaṃ āharitvā abhisambuddho hutvā imā gāthā avoca yāvatā candimasuriyā (pariharanti) disā bhanti virocanā sabbeva dāsā mandhātu ye pāṇā paṭhavissitā na kahāpaṇavassena titti kāmesu vijjati appassādā dukkhā kāmā iti viññāya paṇḍito api dibbesu kāmesu ratiṃ so nādhigacchati taṇhakkhayarato hoti sammāsambuddhasāvakoti. Tattha yāvatāti paricchedavacanaṃ. Pariharantīti yattakena

--------------------------------------------------------------------------------------------- page51.

Paricchedena sineruṃ pariharanti. Disā bhantīti dasasu disāsu pabhāsanti. Virocanāti ālokakaraṇatāya virocanasabhāvā. Sabbeva dāsā mandhātu ye pāṇā paṭhavissitāti ettake padese ye ca paṭhavīnissitā pāṇā janapadavāsino manussā sabbeva te dāsā mayaṃ rañño mandhātussa ayyako no rājā mandhātāti evaṃ upasaṅkamantā bhujissāpi samānā dāsāyeva. Na kahāpaṇavassenāti tesaṃ dāsabhūtānaṃ manussānaṃ anuggahāya yaṃ mandhātā apphoṭento sattaratanavassaṃ vassāpesi taṃ idha kahāpaṇavassanti vuttaṃ. Titti kāmesūti tenapi kahāpaṇavassena vatthukāmakilesakāmesu titti nāma natthi evaṃ duppūrā esā taṇhā. Appassādā dukkhā kāmāti supinakūpamā kāmā nāma appassādā parittasukhā dukkhameva panettha bahutaraṃ taṃ dukkhakkhandhasuttapariyāyena dīpitabbaṃ hoti. Iti viññāyāti evaṃ parijānitvā. Dibbesūti devatānaṃ paribhogesu rūpādīsu. Ratiṃ soti so vipassako bhikkhu dibbehi kāmehi nimantiyamānopi tesu ratiṃ nādhigacchati āyasmā samiddhi viya. Taṇhakkhayaratoti nibbānarato nibbānaṃ hi āgamma taṇhā khīyati tasmā taṃ taṇhakkhayoti vuccati tattha rato hoti abhirato. Sammāsambuddhasāvakoti sammā sāmañca saccānaṃ buddhattā sammāsambuddho savanante jātattā sāvako bahussuto yogāvacarapuggalo. Satthā imaṃ dhammadesanaṃ āharitvā cattāri saccāni pakāsetvā jātakaṃ samodhānesi. Saccapariyosāne ukkaṇṭhitabhikkhu

--------------------------------------------------------------------------------------------- page52.

Sotāpattiphale patiṭṭhahi. Aññepi bahū sotāpattiphalādīni sampāpuṇiṃsu. Tadā mandhātumahārājā ahamevāti. Mandhāturājajātakaṃ aṭṭhamaṃ ------------


             The Pali Atthakatha in Roman Book 38 page 47-52. http://84000.org/tipitaka/atthapali/read_rm.php?B=38&A=975&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=38&A=975&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=373              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=2065              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=2051              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=2051              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]