ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ROMAN letter  
Atthakatha Book 39 : PALI ROMAN Ja.A.5 chakka-dasakanipata

page251.

Parantapajatakam agamissati me papanti idam sattha veluvane viharanto devadattassa vadhaya parisakkanam arabbha kathesi. Tada hi dhammasabhayam katham samutthapesum avuso devadatto tathagatassa maranatthameva parisakkati dhanuggahe payojesi silam pativijjhi nalagirim vissajjapesi tathagatassa vinasanatthameva upayam karotiti. Sattha agantva kaya nuttha bhikkhave etarahi kathaya sannisinnati pucchitva imaya namati vutte na bhikkhave idaneva vadhaya parisakkati pubbepesa mama vadhaya parisakkitva tasamattampi pana katum asakkonto attanova dukkham anubhotiti vatva atitam ahari atite baranasiyam brahmadatte rajjam karente bodhisatto tassa aggamahesiya kucchimhi nibbattitva vayappatto takkasilayam sabbasippani sikkhati sabbarudamantam ugganhi. So acariyassa anuyogam datva baranasiyam paccagacchi. Pita tam uparajje thapesi. Kincapi uparajje thapesi marapetukamo pana hutva nam datthumpi na icchi. Athekadivasam eka sigali dve puttake gahetva rattim manussesu patisallinesu niddhamanena nagaram pavisi. Bodhisattassa pasade sayanagabbhapasse eka sala atthi.

--------------------------------------------------------------------------------------------- page252.

Tattheko addhikamanusso upahana omuncitva padamule bhumiyam thapetva ekasmim phalake nipajji na tava niddayati. Tada sigaliya dve potaka chata viravimsu. Atha ne sa mata ma tava saddam karittha etissa salaya eko manusso upahana omuncitva bhumiyam thapetva phalake nipanno na tava niddayati etassa niddayanakale eta upahana aharitva tumhe khadapessamiti attano bhasaya aha. Bodhisatto mantanubhavena tassa bhasam janitva sayanagabbha nikkhamma vatapanam vivaritva ko etthati aha. Itaro aham deva addhikamanussoti. Upahana te kahanti. Bhumiyam devati. Ukkhipitva olambitva thapehiti. Tam sutva sigali bodhisattassa kujjhi. Punekadivasam sa tatheva nagaram pavisi. Tada eko manusso paniyam pivissamiti pokkharanim otaranto patito nimuggo nirussaso mari. Nivattha panassa dve sataka nivasanantare kahapanasahassam anguliya ca muddika atthi. Tadapi sa puttake chatamha ammati viravante tata ma saddam karittha etissa pokkharaniya manusso mato tassa idancidanca atthi so pana maritva sopaneyeva nipanno tumhe etam manussam khadapessamiti aha. Bodhisatto tam sutva vatapanam vivaritva salaya ko atthiti vatva ekenutthaya aham devati vutte gaccha etissa pokkharaniya matapurisassa satake ca kahapanasahassanca angulimuddikanca gahetva sariramassa yatha

--------------------------------------------------------------------------------------------- page253.

Na utthati evam udake osidapehiti aha. So tatha akasi. Sa puna kujjhitva purimadivase me puttakanam upahanani khaditum nadasi ajja matamanussam khaditum na deti hotu ito dani tatiyadivase eko samantaraja agantva nagaram parikkhipissati atha nam pita yuddhatthaya pesessati tatra te sisam chindissati atha te galalohitam pivitva veram muncissami tvam maya saddhim veram bandhasi janissamiti viravitva bodhisattam tajjetva puttake gahetva nikkhami. Tatiyadivase samantaraja agantva nagaram parivaresi. Raja bodhisattam gaccha tata etena saddhim yujjhahiti aha. Maya deva ekam dittham atthi gantum na visahami jivitantaraya bhayamiti . Mayham tayi mate va amate va kim gaccheva tvanti. So sadhu devati mahasatto parisam gahetva samantaranno thitadvarena anikkhamitva annam dvaram vivarapetva nikkhami. Tasmim gacchante sakalanagaram tuccham viya ahosi. Sabbe teneva saddhim nikkhamimsu. So ekasmim sabhagatthane khandhavaram nivasapetva acchi. Raja cintesi uparaja nagaram tuccham katva balam gahetva palayi samantarajapi nagaram parivaretva thito idani mayham jivitam natthi. So jivitam rakkhissamiti devinca purohitanca parantapannama ekam padamulikam gahetva rattibhage annatakavesena palayitva arannam pavisi. Bodhisatto tassa palayanabhavam sutva nagaram pavisitva yuddham katva samantarajanam

--------------------------------------------------------------------------------------------- page254.

Palapetva rajjam ganhi. Pitapissa ekasmim naditire pannasalam karetva phalaphalena yapento vasi. Raja ca purohito ca phalaphalatthaya gacchanti. Parantapadaso ranno deviya saddhim pannasalayameva hoti. Tatrapi rajanam paticca deviya kucchismim gabbho patitthahi. Sa abhinhasamsaggavasena parantapena saddhim aticari. Sa ekadivasam parantapam aha ranna nate neva tava na mayham jivitam atthi tasma marehi nanti. Katham maremiti. Esa tam khagganca nahanasatakanca gahapetva nahayitum gacchati tatrassa nahanatthane pamadam oloketva khaggena sisam chinditva sariram khandakhandikam katva bhumiyam nikkhanahiti. So sadhuti sampaticchi. Athekadivasam purohitoyeva phalaphalatthaya gantva avidure ranno nahanatitthasamante ekam rukkham aruyha phalaphalam ganhati. Raja nahayissamiti parantapam khagganca nahanasatakanca gahapetva naditiram agamasi. Tatrapi nahanakale pamadamapannam maressamiti parantapo tam givayam gahetva khaggam ukkhipi. So maranabhayena viravi. Purohito tam saddam sutva olokento parantapam rajanam marentam disva bhitatasito sakham vissajjetva rukkhato oruyha ekam gumbam pavisitva nisidi. Parantapo tassa sakhavissajjanasaddam sutva rajanam maretva bhumiyam nikkhanitva imasmim thane sakha- vissajjanasaddo ahosi ko nu kho etthati vicinanto kinci adisva nahatva gato. Tassa gatakale purohito nisinnatthane

--------------------------------------------------------------------------------------------- page255.

Nikkhamitva ranno sariram khandakhandikam chinditva avate nikkhatabhavam natva nahatva attano vadhabhayena andhavesam gahetva pannasalam agamasi. Tam disva parantapo kim te brahmana katanti aha. So ajananto viya deva dve akkhini nasetva agatomhi ussannasivise aranne ekasmim vammikapasse atthasim tatrekena asivisena nasavato vissattho bhavissatiti. Parantapo na mam sanjanati devati vadati samassasessami nanti brahmana ma cintayi aham tam patijaggissamiti assasetva phalaphalam datva santappesi. Tato patthaya parantapadaso phalaphalam aharati. Devi puttam vijayi. Sa putte vaddhante ekadivasam paccusasamaye sukham nipanna sanikam parantapadasam avoca tvam rajanam marento na kenaci ditthoti. Na mam koci addasa apica sakhavissatthasaddam pana assosim tassa sakhaya manussena va tiracchanena va vissatthabhavam na janami yada kadaci pana mayham bhayam agacchati yena sakha vissattha tato agamissatiti taya saddhim sallapanto pathamam gathamaha agamissati me papam agamissati me bhayam tada hi calita sakha manussena migena vati. Tattha papanti lamakam anittham akantam. Bhayanti cittutrasabhayampi me agamissati na sakka anagantum. Kimkarana. Tada hi calita sakha pana manussena migena vati na pannayati tasma

--------------------------------------------------------------------------------------------- page256.

Tato mam bhayam agamissateva. Te purohito niddayatiti mannimsu. So pana aniddayantova tesam katham assosi. Athekadivasam purohito parantapadase phalaphalatthaya gate attano brahmanim saritva vilapanto viya dutiyagathamaha bhiruya nuna me kamo avidure vasantiya karissati kisam pandum sava sakha parantapanti. Tattha bhiruyati itthi nama appamattakenapi bhayanti tasma bhiruti vuccati. Avidureti natidure ito katipayayojanamatthake vasantiya bhiruya mayham brahmaniya mama kamo uppanno. Sa nuna mam kisanca pandunca karissatiti dasseti. Sava sakhati imina pana upamam dassento yatha sakha parantapam kisam pandum karoti evanti attho. Iti brahmano gathameva vadati. Attham pana na kathesi. Tasma imaya gathaya kiccam deviya apakatam. Atha nam kim kathesi brahmanati aha. Sopi sallakkhita- mevati vatva punekadivasam tatiyam gathamaha socayissati mam kanta game vasam anindita karissati kisam pandum sava sakha parantapanti. Tattha socayissatiti sokuppadanena sukkhapessati. Kantati itthabhariya. Game vasanti baranasiyam vasantiti adhippayo. Aninditati agarahita uttamarupadhara.

--------------------------------------------------------------------------------------------- page257.

Punekadivasam catuttham gathamaha taya mam hasitapangi mihitani bhanitani ca kisam pandum karissati sava sakha parantapanti. Tattha taya mam hasitapangiti taya mam hi asitaapangi. Idam vuttam hoti bhadde akkhikotito anjanasalakaya niharitva abhisankhata- asitapangi taya pavattitani mandahasitani ca madhurabhanitani ca maya vissatthasakha vicaramana parantapam viya kisam pandum karissatiti. Cakaram pakaram katva pangitipi pathoyeva. Aparabhage kumaro vayappatto ahosi solasavassuddesiko. Atha nam brahmano yatthikotim gahapetva nahanatittham gantva akkhini ummiletva olokesi. Kumaro nanu tvam brahmana andhoti aha. So naham andho imina panupayena jivitam rakkhamiti vatva tava pitaram janasiti aha. Ama janami ayam so mayham pitati vutte nayam tava pita pita pana te baranasiraja ayam tumhakam daso so matari te vippatipajjitva imasmim thane tava pitaram maretva nikkhaniti atthini niharitva dassesi. Kumarassa balavakodho uppajji. Atha nam idani kim karomiti vutte yante imasmimyeva titthe pitu tena katam tam karohiti sabbam pavattim acikkhitva kumaram katipaham tharugahanam sikkhapesi. Athekadivasam kumaro khagganca nahanasatakanca gahetva nahayitum

--------------------------------------------------------------------------------------------- page258.

Gacchama tatati aha. Parantapo sadhuti tena saddhim gato. Athassa nahayitum otinnakale dakkhinahatthena asim vamahatthena culam gahetva tvam kira imasminneva titthe mama pitaram culaya gahetva viravantam maresi ahampi tam tatheva karissamiti aha. So maranabhayabhito paridevamano dve gatha abhasi agama nuna so saddo asamsi nuna so tava akkhatam nuna tam tena yo tam sakhamakampayi. Idam kho tam samagamma mama balassa cintitam tada hi calita sakha manussena migena vati. Tattha agamati so sakhaya saddo nuna tam agato sampatto. Asamsi nuna so tavati so saddo tava arocesi manne. Akkhatam nuna tam tenati yo satto tada tam sakham akampayi tena evam te pita maritoti nuna tam karanam akkhatam. Samagammati sangamma samagatanti attho. Yam mama balassa tada calita sakha manussena migena vati tato me bhayam uppajjissatiti cittikam parivitakkitam ahosi idam maya saddhim samagatanti vuttam hoti. Tato kumaro osanagathamaha tatheva tvam avedasi avanci pitaram mama gantva sakhahi chadento agamissati te bhayanti. Tattha tatheva tvam avedasiti tatheva tvam annasi. Avanci pitaram mamati tvam hi mama pitaram nahayitum gacchamati vissasetva

--------------------------------------------------------------------------------------------- page259.

Nahayantam maretva khandakhandikam chinditva nikkhanitva sace koci janissati mayhampi evarupam bhayam agamissatiti vancesi idam kho pana maranabhayam idani tavagatanti. Iti vatva nam tattheva jivitakkhayam papetva nikkhanitva sakhaya paticchadetva khaggam dhovitva nahatva pannasalam gantva maritabhavam purohitassa kathetva mataram paribhasi. Idha kim karissamati tayopi jana baranasimeva agamamsu. Bodhisatto kanitthassa uparajjam datva danadini punnani katva saggapadam puresi. Sattha imam dhammadesanam aharitva saccani pakasetva jatakam samodhanesi tada pitaraja devadatto ahosi purohito anando puttaraja pana ahamevati. Parantapajatakam ekadasamam. Gandharavaggo dutiyo. Sattakanipatavannana nitthita. ---------------

--------------------------------------------------------------------------------------------- page260.

@Footnote: @*** hanranir m+mikhramula ***


             The Pali Atthakatha in Roman Book 39 page 251-260. http://84000.org/tipitaka/atthapali/read_rm.php?B=39&A=5044&modeTY=2&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=39&A=5044&modeTY=2&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=1114              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=4763              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=4803              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=4803              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ROMAN letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]