ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ROMAN letter  
Atthakatha Book 39 : PALI ROMAN Ja.A.5 chakka-dasakanipata

                      Atthasaddajatakam
     idam pure ninnamahuti idam sattha jetavane viharanto kosalaranno
addharattasamaye sutam bhimsanakam avinibbhogasaddam arabbha kathesi. Vatthu
hettha catukkanipate lohakumbhijatake kathitasadisameva.
     Idha pana sattha bhante mayham imesam saddanam sutatta kim
bhavissatiti vutte ma bhayi maharaja na te etesam sutapaccaya
koci antarayo bhavissati na hi maharaja evarupam bhayanakam
avinibbhogasaddam tvameveko suni pubbepi rajano evarupam saddam
sutva brahmananam katham gahetva sabbacatukkayannam yajitukama
panditanam katham sutva yannaharanatthaya gahitasatte vissajjetva
nagare maghatabherincarapesumyevati vatva tena yacito atitam ahari
     atite baranasiyam brahmadatte rajjam karente bodhisatto
Asitikotivibhave brahmanakule nibbattetva vayappatto takkasilayam
uggahitasippo matapitunam accayena ratanavilokanam katva sabbam
vibhavajatam danamukhe vissajjetva kame pahaya himavantam pavisitva
isipabbajjam pabbajitva jhanabhinnayo nibbattetva aparabhage
lonambilasevanatthaya manussapatham caranto baranasim patva rajuyyane
vasi. Tada baranasiraja sirisayane nisinno addharattikasamaye
attha sadde assosi. Pathamam rajanivesanasamanta uyyane eko
bako saddamakasi. Dutiyam tasmim sadde anupacchinneyeva hatthisalaya
torananivasini kaki saddamakasi. Tatiyam rajagehe kannikaya
nivutthaghunapanako saddamakasi. Catuttham rajagehe posavaniyakokila
saddamakasi. Pancamam tattheva posavaniyakamigo saddamakasi.
Chattham tattheva posavaniyakavanaro saddamakasi. Sattamam tattheva
posavaniyakakinnaro saddamakasi. Atthamam tasmim sadde anupacchinneyeva
rajanivesanamatthakena uyyanam gacchanto paccekabuddho ekam udanam
udanento saddamakasi. Baranasiraja ime attha sadde sutva
bhitatasito punadivase brahmane pucchi. Brahmana antarayo
te maharaja pannayati sabbacatukkayannam yajissamati vatva
ranna yatharucim karothati anunnata hatthapahattha rajakulato
nikkhamitva yannakammam arabhimsu. Atha nesam jetthakayannakaraka-
brahmanassa antevasimanavo pandito byatto acariyam aha
acariya evarupam kakkhalam pharusam asatam bahunam vinasakammam ma kariti.
Tata kim tvam janasi sacepi annam kinci na bhavissati macchamamsam
tava bahum khaditum labhissamati. Acariya kucchim nissaya niraya-
nibbattanakammam ma karothati. Tam sutva sesabrahmana ayam amhakam
labhantarayam karotiti tassa kujjhimsu. Manavo tesam bhayena tenahi
tumhe macchamamsam khadanupayam karothati nikkhamitva bahinagare rajanam
nivaretum samattham dhammikasamanam upadharento rajuyyanam gantva
bodhisattam disva vanditva bhante kim tumhakam sattesu anukampako
natthi raja bahu satte maretva yannam yajapesi kim vo
mahajanassa bandhanamokkham katum na vattatiti. Ama manavaka mayham
ettha neva raja amhe janati na mayam rajananti. Janatha
pana bhante ranno sutasaddanam nipphattinti. Ama janamiti.
Jananta ranno kasma na kathethati. Manavaka kim sakka aham
janamiti nalate singam bandhitva caritum sace idhagantva pucchissati
kathessamiti. Manavo vegena rajakulam gantva kim tatati vutte
maharaja tumhehi sutasaddanam nipphattim jananako eko tapaso
tumhakam uyyane mangalasilayam nisinno sace mam pucchissati kathessamiti
vadati gantva tam pucchitum vattatiti. Raja vegena tattha
gantva tapasam vanditva katapatisantharo nisiditva saccam kira
tumhe maya sutasaddanam nipphattim janathati pucchi. Ama
maharajati. Tenahi kathetha tam meti. Maharaja tesam sutapaccaya tava
koci antarayo natthi puranuyyane pana te eko bako atthi
So gocaram alabhanto jighacchaya pareto pathamam saddamakasiti tassa
kiriyam attano nanena paricchinditva pathamam gathamaha
          idam pure ninnamahu    bahumaccham mahodakam
          avaso bakarajassa   pettikam bhavanam mama
          tyajja bhekena yapema okam na vijjahamhaseti.
     Tattha idanti mangalapokkharanim sandhaya vadati. Sa hi pubbe
udakagumbena udake pavisante mahodaka bahumaccha idani pana
udakassa pacchinnatta na mahodaka jata. Tyajja bhekenati te
mayam ajja macche alabhanta mandukamattena yapema. Okanti
evam jighacchaya pilitapi vasanatthanam na jahama.
     Iti maharaja so bako jighacchaya pilito saddamakasi.
Sacepi tam jighacchato mocetukamo tam uyyanam sodhapetva pokkharanim
udakassa purehiti. Raja tatha katum ekam amaccam anapesi.
Hatthisalatorane pana te maharaja eka kaki vasamana attano
puttasokena dutiyam saddamakasi tatopi te bhayam natthiti vatva
dutiyam gathamaha
         ko dutiyam asiliyassa     bandhurassa akkhi bhecchati
         ko me putte kulavakam  manca sotthim karissatiti
vatva ca pana ko nama te maharaja hatthisalaya hatthimendoti
pucchi. Bandhuro nama bhanteti. Ekakkhikano so maharajati.
Ama bhanteti. Maharaja hatthisalaya te dvaratorane eka
Kaki kulavakam katva andakani nikkhipi tani parinatani kakapotaka
nikkhanta hatthimendo hatthim aruyha salato nikkhamanto ca
pavisanto ca ankusakena kakimpi puttakepissa paharati kulavakampi
viddhamseti sa tena dukkhena pilita tassa akkhibhedam ayacanti
evamaha sace te kakiya mettacittam atthi etam bandhuram
pakkosapetva kulavakaviddhamsanato varehiti. Raja tam
pakkosapetva paribhasetva haretva annassa tam hatthim adasi.
Pasadakannikaya pana te maharaja eko ghunapanako vasati
so tattha pheggum khaditva tasmim khine saram khaditum nasakkhi so
bhakkham alabhitva nikkhamitum asakkonto paridevamano tatiyam saddamakasi
tatopi te bhayam natthiti vatva tassa kiriyam attano nanena
paricchinditva tatiyam gathamaha
         sabba parikkhata pheggu    yava tassa gati ahu
         khinabhakkho maharaja       sare na ramati ghunoti.
     Tattha yava tassa gati ahuti yavata tassa phegguya
nipphatti ahu ahosi sa sabba khadita. Na ramatiti maharaja
so panako tato nikkhamitva gamanatthanampi apassanto paridevati
niharapehi nanti aha.
     Raja ekam purisam anapetva upayena niharapesi.
Nivesane pana te maharaja eka posavaniyaka kokila atthiti.
Atthi bhanteti. Maharaja sa attana nivutthapubbam vanasandam
saritva ukkanthitva kada nu kho imamha panjara muncitva
ramaniyam vanasandam gacchissamiti catuttham saddamakasi tatopi te
bhayam natthiti vatva catuttham gathamaha
       sa nunaham ito gantva    ranno mutta nivesana
       attanam ramayissami        dumasakhaniketiniti.
     Tattha dumasakhaniketiniti pupphitasu rukkhasakhasu kataniketa
hutva.
     Evanca pana vatva ukkanthita maharaja sa kokila
vissajjehi nanti aha. Raja tatha karesi. Nivesane pana
te maharaja eko posavaniyakamigo atthiti. Atthi bhanteti.
Maharaja so eko yuthapati attano migim anussaritva kilesavasena
ukkanthito pancamam saddamakasi tatopi te bhayam natthiti vatva
pancamam gathamaha
       so nunaham ito gantva    ranno mutto nivesana
       aggodakani pivissami      yuthassa purato vajanti.
     Tattha aggodakaniti aggaudakani annehi migehi pathamataram
apitani anucchitthodakani yuthassa purato gacchanto kada nu kho
bhavissamiti.
     Mahasatto tampi migam vissajjapetva nivesane pana te
maharaja posavaniyako makkato atthiti ama bhanteti vutte
So hi maharaja himavantappadese yuthamakkatihi saddhim kamagiddho
hutva vicaranto bharatena nama luddhena idhanito idani ukkanthitva
tattheva gantukamo chattham saddamakasi tatopi te bhayam natthiti
vatva chattham gathamaha
       gammam kamehi sammattam      rattam kamesu mucchitam
       anayi bharato luddho       bahiko bhaddamatthu teti.
     Tattha bahikoti bahikaratthavasi. Bhaddamatthu teti imamattham
so banaro aha tuyham pana bhaddamatthu vissajjehi manti.
     Mahasatto tam banaram vissajjapetva nivesane pana te
maharaja posavanikakinnaro atthiti pucchitva atthiti vutte
so maharaja attano kinnariya katagunam anussaritva kilesaturo
sattamam saddamakasi so hi taya saddhim ekadivasam tungapabbatasikharam
aruhi te tattha vannagandharasasampannani nanapupphani ocinanta
pilandhanta suriyam atthangamentam na sallakkhesum atthangate suriye
otarantanam andhakaro ahosi tattha nam kinnari sami andhakaro
vattati apakkhalanto appamadena otarahiti vatva hatthe gahetva
otaresi so taya tam vacanam anussaritva saddamakasi tatopi
te natthi bhayanti tam karanam attano nanena paricchinditva
pakatam karonto sattamam gathamaha
        andhakaratimissaya        tunge upari pabbate
        sa mam sanhena muduna     ma padam khaniyasminiti.
     Tattha andhakaratimissayati andhabhavakarake tame. Tungeti
tikhine. Sanhena mudunati matthena mudukena vacanena. Ma padam
khaniyasminiti yakaro byanjanasandhivasena gahito. Idam vuttam hoti
sa mam kinnari sanhena muduna vacanena sami appamatto hohi
ma padam khani asmini yatha te upakkhalitva pado pasanasmim
na khannati tatha otarahiti vatva hatthena gahetva otaresiti.
     Iti mahasatto kinnarena katasaddakaranam kathetva tam vissajjetva
maharaja atthamo udanasaddo ahosi nandamulakapabbharasmim hi
eko paccekabuddho attano ayusankharaparikkhayam natva manussapatham
gantva baranasiranno uyyane parinibbayissami tassa me
manussa sariranikkhepam katva sadhukilam kilitva dhatupujam katva
saggapadam puressantiti iddhanubhavena akasena agacchanto tava
pasadamatthakam pattakale khandhabharam otaretva nibbanapuranivesanadipanam
udanam udanesiti paccekabuddhavuttagathamaha
                asamsayam jatikhayantadassi
                na gabbhaseyyam punaravatissam
                ayamantima pacchima gabbhaseyya
                khino me samsaro punabbhavayati.
     Tassattho jatikhayanasankhatassa nibbanassa ditthatta jatikhayantadassi
aham asamsayam puna gabbhaseyyam na avattissam ayam hi me antima
jati pacchima gabbhaseyya khino me punabbhavaya
Khandhapatipatisankhato samsaroti.
     Idanca pana so udanavasena vatva imam uyyanam agamma
ekassa supupphitassa salassa mule parinibbuto ehi maharaja
sarirakiccamassa karohiti. Mahasatto rajanam gahetva paccekabuddhassa
parinibbutatthanam gantva tam sariram dassesi. Raja tassa sariram
disva saddhim balanikayehi gandhamaladihi pujetva bodhisattassa
vacanam nissaya yannam haretva sabbasattanam jivitadanam datva
nagare maghatabherincarapetva sattaham sadhukilam karetva sabbagandha-
cittake mahantena sakkarena paccekabuddhassa sariram jhapetva
catummahapathe thupam karesi. Bodhisattopi ranno dhammam desetva
appamatto hohiti ovaditva himavantameva pavisitva brahmaviharesu
kammam katva aparihinajjhano brahmalokaparayano ahosi.
     Sattha imam dhammadesanam aharitva maharaja tassa saddassa
sutakarana tava koci antarayo natthiti yannam harapetva mahajanassa
jivitam dehiti jivitadanam dapetva nagare dhammabherincarapetva dhammam
desetva jatakam samodhanesi tada raja anando ahosi
manavo sariputto tapaso ahamevati.
                  Atthasaddajatakam dutiyam.



             The Pali Atthakatha in Roman Book 39 page 269-277. http://84000.org/tipitaka/atthapali/read_rm.php?B=39&A=5398&modeTY=2              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=39&A=5398&modeTY=2              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=1129              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=4825              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=4877              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=4877              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ROMAN letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]