ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ROMAN letter  
Atthakatha Book 39 : PALI ROMAN Ja.A.5 chakka-dasakanipata

                       Sulasajatakam
     idam suvannakayuranti idam sattha jetavane viharanto ekam
anathapindikassa dasim arabbha kathesi.
     Sa kira ekasmim ussavadivase dasiganena saddhim uyyanam
gacchanti attano saminim punnalakkhanadevim abharanam yaci. Sa
tassa satasahassamulam attano abharanam adasi. Sa tam pilandhitva
dasiganena saddhim uyyanam pavisi. Atheko coro tassa abharane
lobham uppadetva imam maretva abharanam harissamiti taya saddhim
sallapanto uyyanam gantva tassa macchamamsasuradini adasi.
Sa kilesavasena deti manneti gahetva uyyanakilam kilitva
vissamanatthaya sayanhasamaye nipanne dasigane utthaya tassa santikam
agamasi. So bhadde imam thanam appaticchannam thokam purato
gacchamati aha. Tam sutva itara imasmim thane sakka
rahassakammam katum ayam pana nissamsayam mamam maretva pilandhanabhandam
haritukamo bhavissati hotu sikkhapessami nanti cintetva sami
suramadena me sukkham sariram paniyam mam tava payehiti ekam kupam
netva ito me paniyam osincati rajjunca ghatanca dasseti.
Coro rajjum kupe otaresi. Atha nam onamitva udakam osincantam
mahabala dasi ubhohi hatthehi anisadam paharitva kupe khipitva
Na tvam ettakena marissasiti ekam mahantam itthakam matthake asumbhi. So
tattheva jivitakkhayam patto. Sapi nagaram pavisitva saminiya abharanam
dadamana sami ajja imam abharanam nissaya matati sabbam tam
pavattim arocesi. Sapi anathapindikassa arocesi. Anathapindiko
tathagatassa arocesi. Sattha na kho gahapati idaneva sa dasi
thanuppattikapannaya samannagata pubbepi samannagatava na ca
idaneva taya so marito pubbepi nam maresiyevati vatva tena
yacito atitam ahari
     atite baranasiyam brahmadatte rajjam karente sulasa nama
nagarasobhini pancasatavannadasiparivara ahosi sahassena saddhim
gacchati. Tasmimyeva nagare sattuko nama coro ahosi nagabalo
rattibhage issaragharani pavisitva yatharucim vilumpati. Nagara
sannipatitva ranno upakkosimsu. Raja nagaraguttikam anapetva
tattha tattha gumbam thapapetva coram ganhapetva sisamassa chindathati
aha. Tam pacchabahum bandhitva catukke catukke kasahi talenta
aghatanam nenti. Coro kira gahitoti sakalanagaram sankhubhi. Tada
sulasa vatapane thatva antaravithim olokenti tam disva patibaddhacitta
hutva sace imam coroti gahitapurisam mocetum sakkhissami idam
kilitthakammam akatva iminava saddhim samvasam kappessamiti cintetva
hettha kannaverajatake vuttanayeneva nagaraguttikassa sahassam pesetva
tam mocetva tena saddhim sammodamana samaggasamvasam vasi. Coro
Tinnam catunnam masanam accayena cintesi aham imasmim thane
vasitum na sakkhissami tucchahatthena gantumpi na sakka sulasaya
pilandhanabhandam satasahassam agghati sulasam maretva idam ganhissamiti.
Atha nam ekadivasam aha bhadde aham tada rajapurisehi niyamano
asukapabbatamatthake rukkhadevataya balikammam patissunim sa mam balikammam
alabhamana himsapeti balikammam karomati. Sadhu sami sajjetva
pesehiti. Bhadde pesetum na vattati mayam ubhopi sabbabharanapati-
mandita mahantena parivarena gantva dassamati. Sadhu sami tatha
karomati. Atha nam tatha karetva pabbatapadam gatakale aha
bhadde mahajanam disva devata balikammam na sampaticchissati mayam
ubhova abhiruhitva demati. So taya sadhuti sampaticchito tam
balipatim ukkhipapetva sayam sannaddhapancavudho hutva pabbatamatthakam
abhiruhitva ekasataporisam papatam nissaya jatarukkhamule balibhajanam
thapapetva bhadde naham balikammatthaya agato tam pana maretva
pilandhanante gahetva gamissamiti agatomhi tava pilandhanam
omuncitva uttarasatakena bhandikam karohiti aha. Sami mam kasma
maresiti. Dhanakaranati. Sami maya katagunam anussara aham
tam bandhitva niyamanam setthiputtena parivattitva bahudhanam datva
jivitam labhapesim devasikam sahassam labhamanapi annam purisam na
olokemi evam hi tava upakarika ma mam marehi bahunca
te dhanam dassami dasi ca bhavissamiti tam yacanti pathamam gathamaha
        Idam suvannakayuram      mutta veduriya bahu
        sabbam sahassam bhaddante  manca dasiti savayati.
     Tattha kayuranti givayam pilandhanapasadhanam kayuram. Savayati
mahajanamajjhe savetva dasim katva ganhahi.
     Tato sattukena
        oropayassu kalyani   ma bahum paridevasi
        nevaham abhijanami    agantva dhanamabhatanti
attano ajjhasayanurupam dutiyagathaya vuttaya sulasa thanuppattikaranam
patilabhitva ayam coro mayham jivitam na dassati upayena nam pathamataram
papate patetva jivitabhkhayam papessamiti cintetva gathadvayamaha
        yato sarami attanam   yato pattosmi vinnutam
        na vaham abhijanami    annam piyataram taya.
        Ehi tam upaguyhissam    karissam tam padakkhinam
        na hi dani puna atthi   mama tuytanca sangamoti.
     Sattuko tassa adhippayam ajananto sadhu bhadde ehi
upaguyhassu manti aha. Sulasa tam tikkhattum padakkhinam katva
upaguyhitva idani tam sami catusu passesu vandissamiti vatva
padapitthiyam sisam thapetva vamapasse vanditva dakkhinapassepi
pacchimapassam gantva vandamana viya hutva nagabala ganika coram
Dvisu pacchabahasu gahetva hetthasisam katva sataporise narake
pakkhipi. So tattheva cunnavicunnam hutva mari. Tam kiriyam
disva pabbatamatthake nibbattadevata ima gatha abhasi
        na hi sabbesu thanesu   puriso hoti pandito
        itthipi pandita hoti    tattha tattha vicakkhana.
        Na hi sabbesu thanesu   puriso hoti pandito
        itthipi pandita hoti    lahumattham vicintika.
        Lahunca vata sa khippam    nikatthe samacetayi
        migam punnayataneva      sulasa sattukam vadhi.
        Yodha uppatitam attham     na khippamanubujjhati
        so hannate mandamati    corova girigabbhare.
        Yodha uppatitam attham     khippameva nibodhati
        muccate sattusambadha   sulasa sattukamivati.
     Tattha pandita hotiti itthipi pandita tattha tattha vicakkhana
hoti. Athava itthipi pandita ceva tattha tattha vicakkhana ca
hoti. Lahumattham vicintikati lahukhippam attham vicintika. Lahunca
vatati adandhanca vata. Khippanacati acirena ca. Nikatthe
samacetayiti santike thitava tassa maranupayam cintesi. Punnayatanevati
puritadhanusmim. Idam vuttam hoti yatha cheko migaluddhako
akinnapunne dhanusmim khippam migam vadhati evam sulasa sattukam
vadhiti. Yodhati yo imasmim sattaloke. Nibbodhatiti janati.
Sattukamivati sattuka iva yatha sulasa mutta evam muccatiti
attho.
     Iti sulasa coram vadhitva pabbata oruyha attano parijanassa
santikam gantva ayyaputto kahanti puttha ma tam pucchitthati
vatva ratham abhiruhitva nagarameva pavisi.
     Sattha imam dhammadesanam aharitva jatakam samodhanesi tada
te ubho imeyeva ahesum devata pana ahamevati.
                    Sulasajatakam tatiyam.



             The Pali Atthakatha in Roman Book 39 page 278-283. http://84000.org/tipitaka/atthapali/read_rm.php?B=39&A=5574&modeTY=2              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=39&A=5574&modeTY=2              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=1137              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=4849              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=4901              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=4901              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ROMAN letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]