ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ROMAN letter  
Atthakatha Book 40 : PALI ROMAN Ja.A.6 ekadasaka-pakinnaka

                  4 Cullanaradakassapajatakam.
     Na te katthani bhinnaniti idam sattha jetavane viharanto
thulakumarikapalobhanam arabbha kathesi.
     Savatthivasino kirekassa kulassa pannarasasolasavassuddesika dhita
ahosi sobhaggappatta. Na ca nam koci varesi. Athassa mata
cintesi mama dhita vayappatta na ca nam koci varesi amisena maccham
viya etaya ekam sakiyabhikakhum palobhetva uppabbajetva tam
nissaya jivissamiti. Tada savatthivasi eko kulaputto sasane
uram datva pabbajitva upasampannakalato patthaya sikkhapadam
pahaya alasiyo sariramandanamanuyutto vihasi. Mahaupasika
gehe yagukhadaniyabhojaniyani sampadetva dvare thita antaravithiya
gacchantesu ekam bhikkhum rasatanhaya bandhitva gahetum sakkuneyyarupam
upadharenti tepitakaabhidhammikavinayadharanam mahantena parivarena
gacchantanam antare kanci gayhupagam adisva tesam pacchato gacchantanam
madhuradhammakathikanampi chinnavalahakasadisanam pindapatikanampi antare
kanci adisvava ekam yava bahiangapaccanga akkhini anjetva
dukulantaravasakam nivasetva ghatitamattham civaram parupitva manivannapattam
adaya manoramam chattam dharayamanam visatthindriyam kayadalhabahulam
agacchantam disva imam sakka ganhitunti gantva vanditva pattam
gahetva etha bhanteti gharam anetva nisidapetva yaguadini
parivisitva katabhattakiccam tam bhikkhum bhante ito patthaya idheva
Agaccheyyathati aha. Sopi tato patthaya tattheva gantva
aparabhage vissasiko ahosi. Athekadivasam mahaupasika tassa
savanapathe thatva imasmim gehe upabhogaparibhogamatta atthi tatharupo
pana me putto va jamataro va geham vicaretum samattho natthiti
aha. So tassa vacanam sutva kimattham nukho kathetiti thokam
hadaye viddho viya ahosi. Sa dhitaram aha imam palobhetva
tava vase vattapehiti aha. Sa tato patthaya manditapasadhita
itthikutavilasehi tam palobhesi. Thulakumarikati na ca thulasarirati
datthabba thula va hotu kisa va pancakamagunikaragena pana
thulataya thulakumarikati vuccati. So hi daharo kilesavasiko hutva
nadanaham buddhasasane patitthatum sakkhissamiti cintetva viharam
gantva pattacivaram niyyadetva asukatthanam nama gamissami tatra
me vatthani pesethati vatva viharam gantva pattacivaram niyyadetva
ukkanthitosmiti acariyupajjhaye aha. Te tam adaya  satthu
santikam netva bhante ayam bhikkhu ukkanthitoti arocesum.
Sattha saccam kira tvam bhikkhu ukkanthitositi pucchitva saccam
bhanteti vutte kenukkanthapitositi vatva thulakumarikaya bhanteti
vutte bhikkhu pubbepesa tava aranne vasantassa brahmacariyassantarayam
katva mahantam anatthamakasi puna tvam etameva nissaya kasma
ukkanthitositi vatva bhikkhuhi yacito atitam ahari
atite baranasiyam brahmadatte rajjam karente bodhisatto
Kasikaratthe mahabhoge brahmanakule nibbattitva uggahitasippo
kutumbam santhapesi. Athassa bhariya ekaputtam vijayitva kalamakasi.
So yatheva me piyabhariyaya maranam hoti evam mayipi maranam agamissati
kim me gharavasena pabbajissamiti cintetva kame pahaya
puttam adaya himavantam pavisitva tena saddhim isipabbajjam pabbajitva
jhanabhinna nibbattetva vanamulaphalaharo aranne vihasi.
Tada paccantagamavasino cora janapadam pavisitva gamam paharitva
karamare gahetva bhandikam ukkhipapetva paccantam payimsu. Tesam
antare eka abhirupa kumarika keratikapannaya samannagata.
Sa cintesi ime amhe gahetva dasibhogena paribhunjissanti
ekena upayena palayitum vattatiti. Sa sami sarirakiccam
katukamamhi thokam patikkamitva titthathati vatva core vancetva
palayi aranne vicaranti bodhisattassa puttam assame katva
phalaphalatthaya gatakale pubbanhasamaye assamam papunitva tam
tapasakumaram kamaratiya palobhetva silamassa bhinditva attano
vase vattetva kinte arannavasena ehi gamam gacchama tatra
hi rupadayo kamaguna sulabhati aha. Sopi sadhuti sampaticchitva
pita me arannato phalaphalam aharitum gato tam disva ubhopi
ekatova gamissamati aha. Sa cintesi ayam tarunadarako
na kinci janati pitara panassa mahallakakale pabbajitena
bhavitabbam so agantva idha kim karositi mam pothetva pade
Gahetva kaddhitva aranne khipissati tasmim anagateyeva palayissamiti.
Atha nam aham purato gacchami tvam paccha gaccheyyasiti vatva maggasannam
acikkhitva pakkami. So tassa gatakalato patthaya uppannadomanasso
yatha pure kinci vattam akatva sisam parupitva antopannasalayam
pajjhayanto nipajji. Mahasatto phalaphalam adaya agantva
tassa padavalanjam disva ayam matugamassa padavalanjo jato puttassa
me silam bhinnam bhavissatiti cintento pannasalam pavisitva phalaphalam
otaretva puttam pucchanto pathamam gathamaha
        na te katthani bhinnani     na te udakamabhatam
        aggipi te na hasito      kinnu mandova jhayasiti.
     Tattha aggipi te na hasitoti aggipi taya na jalito.
Mandovati nippanno andhabalo viya ahosi.
     So pitu katham sutva utthaya pitaram vanditva garaveneva
arannavasa manussavasam gamanatthaya pavedento gathadvayamaha
        na ussahe vane vatthum      kassapamantayami tam
        dukkho vaso arannasmim     rattham icchami gantave.
        Yatha aham ito gantva     yasmim janapade vasam
        acaram brahme sikkheyyam   tam dhammam anusasa manti.
     Tattha kassapamantayami tanti kassapa amantayami tam.
Gantaveti gantum. Acaranti yasmim janapade vasami tattha vasanto
Yatha acaram janapadacarittam sikkheyyam janeyyam tam dhammam anusasa
ovadahiti vadati.
     Mahasatto sadhu tata desacarittam te kathessamiti vatva
gathadvayamaha
        sace arannam hitvana       vanamulaphalani ca
        ratthe rocayase vasam      tam dhammam nisamehi me.
        Visam ma patisevittha        papatam parivajjaya
        panke ca ma visidittho     yatto asivise carati.
     Tattha dhammanti sace ratthavasam rocayasi tenahi tvam janapadacarittam
dhammam nisamehi. Yatto asiviseti asivisassa santike yattapatiyatto
careyyasi sakkonto asivisam parivajjeyyasiti attho.
     Tapasakumaro sankhittena bhasitassa attham ajananto pucchi
        kimnu visam papato va       panko va brahmacarinam
        kam tvam asivisam bruhi       tam me akkhahi pucchitoti.
     Itaropissa byakasi
        asavo tata lokasmim      sura nama pavuccati
        manunna surabhi vaggu        madhukhuddarasupama
        visam tadahu ariya         brahmacariyassa narada.
        Itthiyo tata lokasmim      pamattam pamathenti ta
        haranti yuvino cittam        tulabhatthamva maluto
        papato esa akkhato     brahmacariyassa narada.
        Labho siloko sakkaro    puja parakulesu ca
        panko esova akkhato    brahmacariyassa narada.
        Mahanta tata rajano     avasanti mahim imam
        ma tadise manussinde     mahante tata narada.
        Issaranam adhipatinam         na tesam padato care
        asiviso so akkhato     brahmacariyassa narada.
        Bhattattho bhattakale yam     yam geham upasankame
        yantettha kusalam janna      tattha ghasesanam care.
        Pavisitva parakule         panassa bhojanaya va
        mitam khade mitam bhunje      na ca rupe manam kare.
        Guttham majjam kirasanca       sabhadhikaranani ca
        araka parivajjehi        yaniva visamam pathanti.
     Tattha asavoti pupphasavadivisam. Tadahuti tam asavasankhatam
suram ariya brahmacariyassa visanti vadanti. Pamattanti mutthassatim.
Tulabhattham vati rukkhato bhassetva patitatulam viya. Akkhatoti buddhadihi
kathito. Silokoti kittivanno. Sakkaroti anjalikammadi.
Pujati gandhamaladihi puja. Pankoti osidapanatthena pankoti
akkhato. Mahanteti mahantabhavappatte. Na tesam padato
careti tesam santike na care rajakulupako na siyati attho.
Rajano hi asiviso viya muhutteneva kujjhitva anayabyasanam papenti.
Apica antepurappavesane vuttadinavavasena attho veditabbo.
Bhattatthoti bhattena atthiko hutva. Yantettha kusalanti yante
upasankamitabbagehesu kusalam anavajjam pancagocararahitam janeyyasi
tattha ghasesanam careyyasiti attho. Na ca rupe manam kareti kule
mattannu hutva bhojanam bhunjantopi tattha itthirupe manam ma
kareyyasi ma cakkhum ummiletva itthirupe nimittam ganheyyasiti
vadati. Guttham majjam kirasancati ayam potthakesu patho atthakathayam
pana gottham majjam kirasancati vatva gotthanti gunnam thitatthanam.
Majjanti panagaram. Kirasanti dhuttakeratikajananti vuttam.
Sabhadhikaranani cati sabhayo ca hirannasuvannananca nidhitthanam.
Arakati etani sabbani durato parivajjeyyasiti. Yanivati
sappitelayanena gacchanto visamam maggam viya.
     Manavo pituno kathentasseva satim patilabhitva tata alam
me manussapathenati aha. Athassa pita mettadibhavanam acikkhi.
Tassa ovade thatva nacirasseva jhanabhinna nibbattesi. Ubho
pituputta aparihinajjhana brahmaloke nibbattimsu.
     Sattha imam dhammadesanam aharitva jatakam samodhanesi tada
sa kumarika ayam thulakumarika ahosi tapasakumaro ukkanthitabhikkhu
pita pana ahamevati.
                Cullanaradakassapajatakam catuttham.
                -----------------------



             The Pali Atthakatha in Roman Book 40 page 172-178. http://84000.org/tipitaka/atthapali/read_rm.php?B=40&A=3499&modeTY=2              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=40&A=3499&modeTY=2              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=1764              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=6881              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=7127              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=7127              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ROMAN letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]