ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 41 : PALI ROMAN Jā.A.7 vīsati-cattālīsa

                      Rohanamigajātakaṃ
     ete yūthā paṭiyantīti idaṃ satthā jetavane viharanto āyasmato
ānandassa jīvitapariccāgaṃ ārabbha kathesi.
     So panassa jīvitapariccāgo asītinipāte cullahaṃsajātake
dhanapāladamane āvibhavissatīti. Evantenāyasmatā satthu atthāya jīvite
pariccatte bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ āvuso āyasmā
ānando sekkho paṭisambhidāppatto hutvā dasabalassatthāya jīvitaṃ
pariccajīti. Satthā āgantvā kāyanuttha bhikkhave etarahi kathāya
sannisinnāti pucchitvā imāya nāmāti vutte na bhikkhave idāneva
pubbepesa mamatthāya jīvitaṃ pariccajiyevāti vatvā atītaṃ āhari.
     Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente khemā nāmassa
aggamahesī ahosi. Tadā bodhisatto himavantappadese migayoniyaṃ
nibbattetvā suvaṇṇavaṇṇo ahosi. Sobhaggappatto kaniṭṭhopissa
Cittamigo nāma suvaṇṇavaṇṇo ahosi. Kaniṭṭhabhaginīpissa suttanā
nāma suvaṇṇavaṇṇāva ahosi. Mahāsatto pana rohano nāma
migarājā ahosi. So himavante dve pabbatarājiyo atikkamitvā
tatiyāya antare rohanaṃ nāma saraṃ nissāya asītimigasahassaparivāro
vāsaṃ kappesi. So andhe jiṇṇe mātāpitaro posesi.
     Atheko bārāṇasito avidūre nesādagāmavāsī nesādaputto
atthi. So himavantaṃ paviṭṭho mahāsattaṃ disvā attano gāmakaṃ
āgantvā aparabhāge kālaṃ karonto puttassa ārocesi tāta
amhākaṃ kammabhūmiyaṃ asukasmiṃ nāma ṭhāne suvaṇṇavaṇṇo migo
vasati sace rājā puccheyya katheyyāsīti.
     Athekadivasaṃ khemā nāma devī paccūsakāle supinaṃ addasa.
Evarūpo supino ahosi suvaṇṇavaṇṇo migo kāñcanapīṭhe
nisīditvā suvaṇṇakiṃkanikaṃ ākoṭṭento viya madhurena sarena deviyā
dhammaṃ desesi. Sā sādhukāraṃ datvā dhammaṃ suṇāti. Migo
dhammakathāya aniṭṭhitāya eva uṭṭhāya gacchati. Sāmi migaṃ gaṇhatha
gaṇhathāti vadantīyeva pabujjhi. Paricārikāyo tassā saddaṃ
sutvā pidahitadvārakavātapānaṃ gehaṃ janassāpi okāsopi natthi
ayyā imāya velāya migaṃ gaṇhāpetīti avahasiṃsu. Sā tasmiṃ
khaṇe supino ayanti ñatvā cintesi supino me diṭṭhoti sace
vakkhāmi rājā anādaro bhavissati dohaloti vutte pana ādarena
pariyesissati suvaṇṇavaṇṇamigassa dhammaṃ suṇissāmīti. Sā
Gilānālayaṃ katvā nipajji. Rājā āgantvā bhadde kiṃ te
aphāsukanti pucchi. Deva aññaṃ natthi dohalo pana me uppannoti.
Kiṃ icchasīti. Suvaṇṇavaṇṇassa migassa dhammaṃ sotuṃ icchāmi
devāti. Bhadde yaṃ natthi tattha kiṃ te dohalo uppanno
suvaṇṇavaṇṇo nāma migoyeva natthīti. Sā sace na labhāmi
idheva me maraṇanti rañño piṭṭhiṃ datvā nipajji. Rājā sace
atthi labhissasīti parisamajjhe nisīditvā morajātake vuttanayeneva amacce
ca brāhmaṇe ca pucchitvā suvaṇṇavaṇṇā nāma migā hontīti
sutvā luddake sannipātāpetvā kenevarūpo migo diṭṭho kena
sutoti pucchitvā tena nesādaputtena pitu santikā sutaniyāmena
kathite samma tassa te migassa ānītakāle mahantaṃ sakkāraṃ
karissāmi gaccha ānehi nanti vatvā paribbayaṃ datvā taṃ pesesi.
Sopi sacāhaṃ deva taṃ ānetuṃ na sakkhissāmi cammamassa
ānessāmi taṃ ānetuṃ asakkonto lomānipissa āneyyāmi
tumhe mā cintayitthāti vatvā nivesanaṃ gantvā puttadārassa
paribbayaṃ datvā tattha gantvā taṃ migarājānaṃ disvā kismiṃ nukho
ṭhāne pāsaṃ oḍḍetvā imaṃ gaṇhituṃ sakkhissāmīti vīmaṃsanto
pānīyatitthe okāsaṃ passi. So daḷhaṃ cammayottaṃ pāsaṃ vaṭṭetvā
mahāsattassa pānīyaṃ pivanaṭṭhāne yaṭṭhipāsaṃ oḍḍesi.
     Punadivase mahāsatto asītiyā migasahassehi saddhiṃ gocare
caritvā pakatitittheyeva pānīyaṃ pivissāmīti tattha gantvā
Otarantoyeva pāse bajjhi. So sacāhaṃ idāneva bandharavaṃ ravissāmi
ñātigaṇo pānīyaṃ apivitvā bhīto palāyissatīti cintetvā yaṭṭhiṃ
alliyitvā attano passe vattetvā pānīyaṃ pivanto viya ahosi.
Atha asītiyā migasahassānaṃ pānīyaṃ pivitvā uttaritvā ṭhitakāle
pāsaṃ chindissāmīti tikkhattuṃ ākaḍḍhati. Paṭhamavāre cammaṃ chijji
dutiyavāre maṃsaṃ chijji tatiyavāre nahāru chijji. Pāso aṭṭhiṃ
āhacca aṭṭhāsi. So chindituṃ asakkonto bandharavaṃ ravi.
Migagaṇā bhāyitvā tīhi ghaṭāhi palāyiṃsu. Cittamigo tiṇṇaṃ
ghaṭānaṃ antare mahāsattaṃ adisvā idaṃ bhayaṃ uppajjamānaṃ mama
bhātu uppannaṃ bhavissatīti cintetvā tassa santikaṃ āgantvā taṃ
bandhaṃ passi.
     Atha naṃ mahāsatto disvā tāta bhātika mā idha tiṭṭha
sāsaṅkaṃ idaṃ ṭhānanti vatvā uyyojento paṭhamaṃ gāthamāha
         ete yūthā paṭiyanti    bhītā maraṇā cittaka
         gaccha tuvaṃpi mā kaṅkhi    jīvissanti tayā sahāti.
     Tattha eteti cakkhupathaṃ atikkamitvā dūragate sandhāyāha.
Paṭiyantīti paṭigacchanti palāyantīti attho. Cittakāti taṃ ālapati.
Tayā sahāti tvaṃ etesaṃ mama ṭhāne ṭhatvā rājā hohi ete
tayā saddhiṃ jīvissantīti.
     Tato ubhinnaṃpi tisso ekantarikā gāthā honti.
         Nāhaṃ rohana gacchāmi   hadayaṃ me avakassati
         na taṃ ahaṃ jahessāmi   idha hessāmi jīvitaṃ.
         Te hi nūna marissanti   andhā aparināyakā
         gaccha tuvaṃpi mā kaṅkhi   jīvissanti tayā saha.
         Nāhaṃ rohana gacchāmi   hadayaṃ me avakassati
         na taṃ bandhaṃ jahissāmi   idha hessāmi jīvitanti.
     Tattha rohanāti mahāsattaṃ nāmena ālapati. Avakassatīti
gaḷhayati kaḍḍhati sokena vā kaḍḍhiyati. Te hi nūnāti te
amhākaṃ mātāpitaro ekaṃseneva dvīsu amhesu idha matesu aparināyakā
hutvā appaṭijaggiyamānā sussitvā marissanti tasmā bhātika
cittaka gaccha tuvaṃ tayā saha te jīvissantīti attho. Idha
hessāmīti imasmiṃyeva ṭhāne jīvitaṃ jahissāmīti.
     Iti vatvā gantvā bodhisattassa dakkhiṇapassaṃ nissāya taṃ
sandhāretvā assāsento aṭṭhāsi. Suttanāpi migapotikā palāyitvā
migānaṃ antare ubho bhātike apassantī idaṃ bhayaṃ mama bhātikānaṃ
uppannaṃ bhavissatīti nivattetvā tesaṃ santikaṃ āgato. Taṃ āgacchantiṃ
disvā mahāsatto pañcamaṃ gāthamāha
         gaccha bhīru palāyassu    kūṭe bandhosmi āyase
         gaccha tuvaṃpi mā kaṅkhi   jīvissanti tayā sahāti.
     Tattha bhīrūti mātugāmo nāma appamattakenāpi bhāyati tena
taṃ evaṃ ālapati. Kūṭeti paṭicchannapāse. Āyaseti so hi
Anto udake ayakkhandhaṃ koṭṭetvā tattha sāradāruyaṭṭhiṃ bandhitvā
oḍḍito tasmā evamāha. Tayā sahāti te asītisahassā
migā tayā saddhiṃ jīvissantīti.
     Tato parā purimanayeneva tisso gāthā honti.
         Nāhaṃ rohana gacchāmi     hadayaṃ me avakassati
         na taṃ bandhaṃ jahessāmi    idha hessāmi jīvitaṃ.
         Te hi nūna marissanti     andhā aparināyakā
         gaccha tuvaṃpi mā kaṅkhi     jīvissanti tayā saha.
         Nāhaṃ rohana gacchāmi     hadayaṃ me avakassati
         na taṃ bandhaṃ jahissāmi     idha hessāmi jīvitanti.
     Tattha te hi nūnāti idhāpi mātāpitarova sandhāyāha.
     Sāpi tatheva paṭikkhipitvā mahāsattassa vāmapassaṃ nissāya
assāsayamānā aṭṭhāsi. Luddopi te mige palāyante disvā
bandharavañca sutvā bandho bhavissati migarājāti daḷhaṃ kacchaṃ
bandhitvā migamaraṇasattiṃ ādāya vegenāgacchi. Mahāsatto taṃ
āgacchantaṃ disvā navamaṃ gāthamāha
          ayaṃ so luddako eti    luddarūpo sahāvudho
          yo no vadhissati ajja    usunā sattiyāmapīti.
     Tattha luddarūpoti dāruṇajātiko. Sattiyāmapīti usunā
sattiyāpi no pariharitvā vadhissati tasmā yāva so nāgacchati
tāva palāyathāti.
     Taṃ disvāpi cittamigo na palāyi. Suttanā pana sakabhāvena
sandhāretuṃ asakkontī maraṇabhayabhītā thokaṃ palāyitvā ahaṃ dve
bhātike pahāya kahi palāyissāmīti attano jīvitaṃ jahitvā nalāṭe
maccuṃ ādāya punāgantvā bhātu vāmapasse aṭṭhāsi.
     Tamatthaṃ pakāsento satthā dasamaṃ gāthamāha
         sā muhuttaṃ palāyitvā    bhayaṭṭā bhayatajjitā
         sudukkaraṃ akarā bhīru      maraṇāyūpanivattathāti.
     Tattha maraṇāyūpanivattathāti maraṇatthāya upanivatti.
     Luddopi āgantvā te tayo jane ekato ṭhite disvā
mettacittaṃ uppādetvā ekakucchiyaṃ nibbattabhātaro viya maññamāno
cintesi migarājā tāva pāse bandho ime pana dve janā
hirottappabandhena bandhā kiṃ nukho ime etassa hontīti. Atha
naṃ pucchanto gāthamāha
         kinnu teme migā honti   muttā bandhaṃ upāsare
         na taṃ cajitumicchanti        jīvitassāpi kāraṇāti.
     Tattha kinnu temeti kinnu te ime. Upāsareti upāsanti.
     Athassa bodhisatto ācikkhi
         bhātaro honti me ludda   sodariyā ekamātukā
         na maṃ cajitumicchanti        jīvitassāpi kāraṇāti.
     So tassa vacanaṃ sutvā bhiyyoso mattāya muducitto ahosi.
Cittamigarājā tassa muducittaṃ ñatvā samma luddaka mā tvaṃ
Etaṃ migarājānaṃ migamattoyevāti maññittha ayaṃ hi migarājā
asītiyā migasahassānaṃ rājā sīlācārasampanno sabbasattesu muducitto
mahāpañño andhe jiṇṇe mātāpitaro posesi sace tvaṃ evarūpaṃ
dhammikamigaṃ māresi etaṃ mārento mātāpitaro ca no mañca
bhaginiñca meti amhe pañcapi jane māresiyeva mayhaṃ pana bhātu
jīvitaṃ dento pañcannaṃpi no jīvitadāyako ahosīti vatvā gāthamāha
         te hi nūna marissanti      andhā aparināyakā
         pañcannaṃ jīvitaṃ dehi       bhātaraṃ muñca luddakāti.
     So tassa dhammakathaṃ sutvā pasannacitto mā bhāyīti vatvā
anantaraṃ gāthamāha
         so vo ahaṃ pamokkhāmi    mātāpetibharaṃ migaṃ
         nandantu mātāpitaro      muttaṃ disvā mahāmiganti.
     Tattha voti nipātamattaṃ. Disvāti bandhanā pamuttaṃ passitvā.
     Evañca pana vatvā cintesi raññā dinnayaso mayhaṃ kiṃ
karissati sacāhaṃ imaṃ migarājānaṃ vadhissāmi ayaṃ vā me paṭhavī
bhijjitvā vivaraṃ dassati asani vā me matthake patissati
visajjissāmi nanti. So mahāsattaṃ upasaṅkamitvā yaṭṭhiṃ pātetvā
cammayottaṃ chindissāmīti migarājānaṃ āliṅgitvā udakapariyante
nipajjāpetvā muducittena sanikaṃ pāsā mocetvā nahārunā nahāruṃ
maṃsena maṃsaṃ cammena cammaṃ samodhānetvā udakena lohitaṃ dhovitvā
mettacittena punappunaṃ parimajji. Tassa mettānubhāvena mahāsattassa
Pāramitānubhāvena sabbāni nahārumaṃsacammāni sandhiyiṃsu. Pādo
succhannacammalomo ahosi. Asukasmiṃ ṭhāne bandho vaṇo ahosīti
na paññāyittha. Mahāsatto sukhappatto aṭṭhāsi. Taṃ disvā
cittamigo somanassajāto luddassa anumodanaṃ karonto gāthamāha
        evaṃ luddaka nandassu     saha sabbehi ñātibhi
        yathāhamajja nandāmi      muttaṃ disvā mahāmiganti.
     Atha naṃ mahāsatto kinnu kho esa luddo maṃ gaṇhanto
attano kammena gaṇhi udāhu aññassa āṇattiyāti cintetvā
gahitakāraṇaṃ pucchi. Luddaputto āha sāmi na mayhaṃ tumhehi
kammaṃ atthi rañño pana aggamahesī khemā nāma tumhākaṃ dhammakathaṃ
sotukāmā tadatthāya rañño āṇattiyā tvaṃ mayā gahitoti.
Samma evaṃ sante maṃ visajjento atidukkaraṃ karosi ehi maṃ
netvā rañño dassehi deviyā dhammaṃ kathessāmīti. Sāmi
rājāno nāma kakkhalā ko jānāti kiṃ bhavissati mayhaṃ raññā
dinnena yasena kammaṃ natthi gaccha tvaṃ yathāsukhanti. Puna
mahāsatto iminā maṃ visajjentena atidukkaraṃ kataṃ yasapaṭilābhaupāyamassa
karissāmīti cintetvā samma piṭṭhiṃ tāva me hatthena
parimajjāhīti āha. So parimajji. Hattho suvaṇṇavaṇṇehi
lomehi paripūri. Sāmi imehi kiṃ karomīti. Samma imāni haritvā
rañño ca deviyā ca dassetvā imāni tassa suvaṇṇamigassa
lomānīti vatvā mama ṭhāne ṭhatvā imāhi gāthāhi deviyā dhammaṃ
Desehi sutvāyeva hissā dohalo paṭipassambhissatīti. Dhammañcara
mahārājāti dasa rājadhammagāthā uggaṇhāpetvā pañca sīlāni datvā
appamādena ovaditvā uyyojesi. Luddaputto mahāsattaṃ ācariyaṭṭhāne
ṭhapetvā tikkhattuṃ padakkhiṇaṃ katvā catūsu ṭhānesu vanditvā
lomāni paduminipattena gahetvā pakkāmi. Tepi naṃ tayo janā
thokaṃ anugantvā mukhena gocarañca pānīyañca gahetvā mātāpitūnaṃ
santikaṃ gamiṃsu. Mātāpitaro tāta rohana tvaṃ kira pāse bandho
kathaṃ muttosīti pucchantā gāthamāhaṃsu
        kathaṃ tvaṃ pamokkho āsi    upanītasmi jīvite
        kathaṃ putta pamokkhasi       kūṭapāsamhā luddakoti.
     Tattha upanītasminti tvaṃ jīvite maraṇasantikaṃ upanīte kathaṃ
pamokkho āsīti.
     Taṃ sutvā bodhisatto tisso gāthāyo abhāsi
        bhaṇaṃ kaṇṇasukhaṃ vācaṃ        hadayaṅgaṃ hadayanissitaṃ
        subhāsitāhi vācāhi       cittako maṃ amocayi.
        Bhaṇaṃ kaṇṇasukhaṃ vācaṃ        hadayaṅgaṃ hadayanissitaṃ
        subhāsitāhi vācāhi       suttanā maṃ amocayi.
        Sutvā kaṇṇasukhaṃ vācaṃ      hadayaṅgaṃ hadayanissitaṃ
        subhāsitāni sutvāna       luddako maṃ amocayīti.
     Tattha bhaṇanti bhaṇanto. Hadayaṅganti hadayaṅgamaṃ. Dutiyagāthāya
bhaṇanti bhaṇamānā. Sutvāti so imesaṃ ubhinnaṃ vācaṃ sutvā.
     Athassa mātāpitaro anumodantā āhaṃsu
        evaṃ ānandito hotu     saha dārehi luddako
        yathā mayaṃ ca nandāma      disvā rohanamāgatanti.
     Luddopi araññā nikkhamitvā rājakulaṃ gantvā rājānaṃ vanditvā
ekamantaṃ aṭṭhāsi. Taṃ disvā rājā gāthamāha
        nanu tvaṃ avaca ludda       migacammāni āhariṃ
        atha kena nu vaṇṇena      migacammāni nāharīti.
     Tattha migacammānīti migaṃ vā cammaṃ vā. Āharinti āharissāmīti.
Idaṃ vuttaṃ hoti ambho luddaka nanu tvaṃ evaṃ avaca migaṃ
ānetuṃ asakkonto cammaṃ āharissāmi cammaṃ ānetuṃ asakkonto
lomānīti so tvaṃ kena kāraṇena neva migaṃ na migacammaṃ
āharīti.
     Taṃ sutvā luddo gāthamāha
        āgamaññeva hatthatthaṃ      kūṭapāsañca so migo
        abajjhi taṃ migarājaṃ        tañca muttā upāsare.
        Tassa me ahu saṃvego     abbhūto lomahaṃsano
        imañcāhaṃ migaṃ haññe      ajja hissāmi jīvitanti.
     Tattha āgamanti mahārāja so migo mama hatthatthaṃ
hatthavasañceva mayā oḍḍitaṃ kūṭapāsamhi āgato tasmiṃ kūṭapāse
abajjhi. Tañca muttā upāsareti tañca bandhaṃ upāsare muttā
abandhāva dve migā assāsentā taṃ nissāya aṭṭhaṃsu. Abbhūtoti
Pubbe abbhūtapubbo. Imañcāhanti imaṃ ahaṃ. Atha me
saṃviggassa etadahosi sace ahaṃ imaṃ migaṃ hanissāmi ajjeva
imasmiṃyeva ṭhāne jīvitaṃ jahissāmīti.
     Taṃ sutvā rājā āha
        kīdisā te migā ludda    kīdisā dhammikā migā
        kathaṃvaṇṇā kathaṃsīlā       bāḷhaṃ kho te pasaṃsasīti.
Idaṃ so rājā vimhayavasena punappunaṃ pucchati. Taṃ sutvā luddo
gāthamāha
        odātasiṅgā sucibālā   jātarūpatacūpamā
        pādā lohitakā tesaṃ    añjitakkhā manoramāti.
     Tattha odātasiṅgāti rajaṭadāmasadisā siṅgā. Sucibālāti
cāmarībālasadisena sucinā bālena samannāgatā. Lohitakāti
rattalomapavālasadisā. Pādāti khurapariyantā. Añjitakkhāti añjitehi
viya visuddhapañcapasādehi akkhīhi samannāgatā.
     Iti so kathentova mahāsattassa suvaṇṇavaṇṇāni lomāni
rañño hatthe ṭhapetvā tesaṃ migānaṃ sarīravaṇṇaṃ pakāsento gāthamāha
        edisā te migā deva   edisā dhammikā migā
        mātāpetibharā deva     na te so abhihārayunti.
     Tattha mātāpetibharāti jiṇṇe andhe mātāpitaro posenti
etādisā dhammikā. Na te so abhihārayunti so migarājā na
sakkā kenaci tava paṇṇākāratthāya abhiharitunti attho.
Abhihārayintipi pāṭho. So te ahaṃ tava paṇṇākāratthāya nābhihārayiṃ na
āharinti attho.
     Iti so mahāsattassa cittakamigassa ca suttanāya ca migapotikāya
guṇe kathetvā mahārāja ahaṃ tena migaraññā attano lomāni
dassetvā mama ṭhāne ṭhatvā dasahi rājadhammacariyāhi gāthāhi deviyā
dhammaṃ katheyyāsīti uggaṇhāpito āṇattoti āha.
     Taṃ sutvā rājā taṃ sattaratanakhacite rājapallaṅke nisīdāpetvā
sayaṃ deviyā saddhiṃ nīcāsane ekamantaṃ nisīditvā taṃ añjaliṃ paggayha
yācati. So dhammaṃ desento āha
        dhammañcara mahārāja     mātāpitūsu khattiya
        idha dhammañcaritvāna     rāja saggaṃ gamissasi.
        Dhammañcara mahārāja     puttadāresu khattiya
        idha dhammañcaritvāna     rāja saggaṃ gamissasi.
        Dhammañcara mahārāja     mittāmaccesu khattiya
        idha dhammañcaritvāna     rāja saggaṃ gamissasi.
        Dhammañcara mahārāja     bāhanesu balesu ca
        idha dhammañcaritvāna     rāja saggaṃ gamissasi.
        Dhammañcara mahārāja     gāmesu nigamesu ca
        idha dhammañcaritvāna     rāja saggaṃ gamissasi.
        Dhammañcara mahārāja     raṭṭhesu janapadesu ca
        idha dhammañcaritvāna     rāja saggaṃ gamissasi.
        Dhammañcara mahārāja     samaṇe brāhmaṇesu ca
        idha dhammañcaritvāna     rāja saggaṃ gamissasi.
        Dhammañcara mahārāja     migapakkhīsu khattiya
        idha dhammañcaritvāna     rāja saggaṃ gamissasi.
        Dhammañcara mahārāja     dhammo suciṇṇo sukhamāvahāti
        idha dhammañcaritvāna     rāja saggaṃ gamissasi.
        Dhammañcara mahārāja     indā devā sabrahmakā
        suciṇṇena divaṃ pattā    mā dhammaṃ rāja pamādo.
        Tattheva te vattapadā   esāva anusāsanī
        sapaññaṃ sevi kalyāṇī    evaṃ tvaṃ tidivaṅgatoti.
     Iti nesādaputto mahāsattena desitaniyāmeneva ākāsagaṅgaṃ
viya otārento buddhalīlāya dhammaṃ desesi. Mahājano
sādhukārasahassāni pavattesi. Dhammakathaṃ sutvāyeva deviyā dohalo
paṭipassambhi. Rājā tussitvā luddaputtaṃ mahantena yasena santappento
tisso gāthā abhāsi
        dammi nikkhasataṃ ludda     thūlañca maṇikuṇḍalaṃ
        caturassañca pallaṅkaṃ     ummāpupphasirinnibhaṃ.
        Dve ca sādisiyo bhariyā usabhañca gavaṃ sataṃ
        dhammena rajjaṃ kāressaṃ  bahukāro mesi luddaka.
        Kasivaṇijjā iṇadānaṃ     uñchācariyā ca luddaka
        etena dāraṃ posehi   mā pāpaṃ akari punāti.
     Tattha thūlanti mahagghaṃ maṇikuṇḍalapasādhanañca te dammi.
Caturassanti catutthussadaṃ catuussīsakanti attho.
Ummāpupphasirinnibhanti nīlapaccattharaṇatthatattā ummāpupphasadisāya sannibhāya
obhāsena samannāgataṃ kāḷavaṇṇadārusāramayaṃ vā. Sādisiyoti
aññamaññaṃ rūpena ca bhogena ca sadisā. Usabhañca gavaṃ satanti
usabhaṃ jeṭṭhakaṃ katvā gavaṃ satañca te dammi. Kāressanti dasa
rājadhamme akopento dhammeneva rajjaṃ kāressāmīti. Bahukāro
mesīti suvaṇṇavaṇṇassa migarañño ṭhāne ṭhatvā dhammassa desitattā
tvaṃpi mama bahūpakāro migarājena vuttaniyāmeneva te ahaṃ pañcasu
sīlesu patiṭṭhāpito. Kasivaṇijjāti samma luddaka ahaṃ migarājaṃ
adisvā tassa vacanameva sutvā pañcasu sīlesu patiṭṭhito tvaṃpi
tato paṭṭhāya sīlavā hohi yāni tāni kasivaṇijjāni iṇadānañca
karohi. Uñchācariyāti ājīvamukhāni etena sammāājīvena tava
puttadāraṃ posehi mā puna pāpaṃ akarīti.
     So rañño kathaṃ sutvā na me gharāvāsena attho pabbajjaṃ
me anujānātha devāti. Rājānaṃ anujānāpetvā raññā dinnaṃ
dhanaṃ puttadārassa datvā himavantaṃ pavisitvā isipabbajjaṃ pabbajitvā
aṭṭhasamāpattiyo nibbattetvā brahmalokaparāyano ahosi. Rājāpi
mahāsattassa ovāde ṭhatvā saggapadaṃ pūresi. Tassa ovādo
vassasahassaṃ pavattati.
     Satthā imaṃ dhammadesanaṃ āharitvā evaṃ bhikkhave pubbepi
Mamatthāya ānandena jīvitaṃ pariccattamevāti vatvā jātakaṃ
samodhānesi tadā luddo channo ahosi rājā sārīputto devī
khemā bhikkhunī mātāpitaro mahārājakulāni ahesuṃ suttanā
uppalavaṇṇā cittamigo ānando asītimigasahassāni sākiyagaṇā
rohanamigarājā pana ahamevāti.
                   Rohanamigajātakaṃ niṭṭhitaṃ.
                        Pañcamaṃ.
                      -----------



             The Pali Atthakatha in Roman Book 41 page 52-67. http://84000.org/tipitaka/atthapali/read_rm.php?B=41&A=1059              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=41&A=1059              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=2104              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=8338              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=8812              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=8812              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]