ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 41 : PALI ROMAN Jā.A.7 vīsati-cattālīsa

page283.

Paṇḍarakajātakaṃ vikiṇṇavācanti idaṃ satthā jetavane viharanto musāvādaṃ katvā devadattassa paṭhavippavesanaṃ ārabbha kathesi. Tadā hi satthā bhikkhūhi tassa avaṇṇe kathite na bhikkhave idāneva pubbepi devadatto musāvādaṃ katvā paṭhaviṃ paviṭṭhoyevāti vatvā atītaṃ āhari. Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente pañcasatavāṇijā nāvāya samuddaṃ pakkhanditvā sattame divase atīradassiniyā nāvāya samuddapiṭṭhe bhinnāya ṭhapetvā ekaṃ avasesā macchakacchapabhakkhā ahesuṃ. Eko pana vātavegena kadambiyapaṭṭanaṃ nāma pāpuṇi. So samuddato uttaritvā naggabhoggo tasmiṃ paṭṭane bhikkhāya cari. Tamenaṃ manussā ayaṃ samaṇo appiccho santuṭṭhoti sambhāvetvā sakkāraṃ kariṃsu. So laddho me jīvitupāyoti tesu nivāsanapārupanaṃ dadantesupi na icchi. Te natthi ito uttariṃ appiccho samaṇoti bhiyyo bhiyyo pasīditvā tassa assamapadaṃ katvā tattha naṃ nivāsesuṃ. So kadambiyaaceloti paññāyi. Tassa tattha vasantassa mahālābhasakkāro udapādi. Eko nāgarājā cassa supaṇṇarājā ca upaṭṭhānaṃ āgacchanti. Tesu nāgarājā nāmena paṇḍarako nāma. Athekadivasaṃ supaṇṇarājā

--------------------------------------------------------------------------------------------- page284.

Tassa santikaṃ gantvā vanditvā ekamantaṃ nisinno evamāha bhante amhākaṃ ñātakā nāge gaṇhantā bahū vinassanti etesaṃ nāgānaṃ gaṇhaṇaniyāmaṃ mayaṃ na jānāma guyhakāraṇaṃ kira nesaṃ atthi sakkuṇeyyātha nukho tumhe ete piyāyamānā viya taṃ kāraṇaṃ pucchitunti. So sādhūti sampaṭicchitvā supaṇṇarāje vanditvā pakkante nāgarājassa āgatakāle vanditvā nisinnaṃ nāgarājānaṃ pucchi nāgarāja supaṇṇā kira tumhe gaṇhantā bahū vinassanti tumhe gaṇhantā kathaṃ gaṇhituṃ na sakkontīti. Bhante idaṃ amhākaṃ guyhaṃ rahassaṃ mayā imaṃ kathentena ñātisaṅghassa maraṇaṃ āhaṭaṃ hotīti. Kiṃ pana tvaṃ āvuso ayaṃ aññassa kathessatīti evaṃ saññī hosi nāhaṃ aññaṃ kathessāmi attanā pana jānitukāmatāya pucchāmi tvaṃ mayhaṃ saddahitvā nibbhayo hutvā kathehīti. Nāgarājā na kathemi bhanteti vanditvā pakkāmi. Punadivasepi pucchi. Tathāpissa na kathesi. Atha naṃ tatiyadivase āgantvā nisinnaṃ nāgarājānaṃ ajja tatiyo divaso mama pucchantassa kimatthaṃ na kathesīti. Tumhe aññassa ācikkhissathāti bhayena bhanteti. Kassaci na kathessāmi nibbhayo kathehīti. Tenahi bhante aññassa mā kathayitthāti paṭiññaṃ gahetvā bhante mayaṃ mahante pāsāṇe gilitvā bhāriyā hutvā nipajjitvā supaṇṇānaṃ āgamanakāle mukhaṃ nibbāhetvā dante vivaritvā supaṇṇe ḍaṃsituṃ icchāma te āgantvā amhākaṃ sīsaṃ gaṇhanti tesaṃ amhe

--------------------------------------------------------------------------------------------- page285.

Garubhāre hutvā nipanne uddharituṃ vāyamantānaññeva udakaṃ otarati te antoudakeyeva maranti iminā kāraṇena bahū supaṇṇā vinassanti tesaṃ amhe gaṇhantānaṃ kiṃ sīsena gahitena bālā naṅguṭṭhe gahetvā amhe heṭṭhāsīsake katvā gahitaṃ gocaraṃ mukhena chaḍḍāpetvā lahuke katvā gantuṃ sakkontīti. Iti so attano rahassakāraṇaṃ tassa dussīlassa kathesi. Atha tasmiṃ pakkante supaṇṇarājā āgantvā kadambiyaṃ acelaṃ vanditvā kiṃ bhante pucchitaṃ te nāgarājassa guyhakāraṇanti āha. So āmāvusoti vatvā sabbaṃ tena kathitaniyāmeneva kathesi. Taṃ sutvā supaṇṇo nāgarājena ayuttaṃ kataṃ ñātīnaṃ nāma nassananiyāmo parassa na kathetabbo hotu mayā ajjeva supaṇṇavātaṃ katvā paṭhamaṃ etameva gahetuṃ vaṭṭatīti. So supaṇṇavātaṃ katvā paṇḍarakanāgarājānaṃ naṅguṭṭhena gahetvā heṭṭhāsīsakaṃ katvā gahitaṃ gocaraṃ chaḍḍāpetvā uppatitvā ākāsaṃ pakkhandi. Paṇḍaro ākāse heṭṭhāsīsakaṃ olambanto mayāva mama dukkhaṃ ābhatanti paridevanto āha vikiṇṇavācaṃ aniguyhamantaṃ asaññataṃ aparicakkhitāraṃ bhayaṃ tamanveti sayaṃ abodhaṃ nāgaṃ yathā paṇḍarakaṃ supaṇṇo.

--------------------------------------------------------------------------------------------- page286.

Yo guyhamantaṃ parirakkhaneyyaṃ mohā naro saṃsati hāsamāno taṃ bhinnamantaṃ bhayamanveti khippaṃ nāgaṃ yathā paṇḍarakaṃ supaṇṇo. Nānumitto garuatthaṃ guyhaṃ veditumarahati sumitto ca asambuddhaṃ sambuddhaṃ vā anatthavā. Vissāsamāpajjiṃ ahaṃ acelo samaṇo ayaṃ sammato bhāvitatto tassāhamakkhiṃ vivariṃ guyhamatthaṃ atītamattho kapaṇaṃ rudāmi. Tassāhaṃ purimaṃ brahme guyhaṃ vācamhimaṃ nāsakkhiṃ saṃyametuṃ tappakkhato hi bhayamāgataṃ mama atītamattho kapaṇaṃ rudāmi. Yo ve naro suhadaṃ maññamāno guyhamatthaṃ saṃsati dukkulīne dosā bhayā athavā rāgaratto pallittho bālo asaṃsayaṃ so. Tirokkhavāco asataṃ paviṭṭho yo saṅgatīsu mudireti vākyaṃ

--------------------------------------------------------------------------------------------- page287.

Āsīviso dummukhotyāhu taṃ naraṃ ārā ārā saṃyame tādisamhā. Annaṃ pānaṃ kāsikacandanañca manāpitthiyo mālucchādanañca ohāya gacchāmhase sabbakāme supaṇṇa pāṇūpagatāva tyamhāti. Tattha vikiṇṇavācanti patthatavacanaṃ. Aniguyhamantanti appaṭicchannamantaṃ. Asaññatanti kāyadvārādīni rakkhituṃ asakkontaṃ. Aparicakkhitāranti ayaṃ mayā kathitamantaṃ rakkhituṃ sakkhissati na sakkhissatīti puggalaṃ oloketuṃ upaparikkhituṃ asakkontaṃ. Bhayaṃ tamanvetīti imehi catūhi aṅgehi samannāgataṃ. Abodhanti nippaññaṃ puggalaṃ sayaṃ katameva bhayamanveti yathā maṃ paṇḍarakaṃ nāgaṃ supaṇṇo anvāgatoti. Saṃsati hāsamānoti rakkhituṃ asamatthassa pāpapurisassa hāsamāno katheti. Nānumittoti anuvattanamattena yo mitto na hadayena so guyhaṃ atthaṃ jānituṃ nārahatīti paridevati. Asambuddhanti asambuddhaṃ ajānanto appaññoti attho. Sambuddhanti sambuddhaṃ jānanto sappaññoti attho. Idaṃ vuttaṃ hoti yopi suhadayo mitto appaññopi sappaññopi vā yo anatthavā anatthacaro sopi guyhaṃ vedetuṃ nārahateti. Samaṇo ayanti ayaṃ samaṇoti ca lokasammatoti ca bhāvitattoti ca maññamāno ahaṃ etasmiṃ vissāsamāpajjiṃ. Akkhinti kathesiṃ. Atītamatthoti atītattho atikkantattho hutvā

--------------------------------------------------------------------------------------------- page288.

Idāni kapaṇaṃ rudāmīti paridevati. Tassāti tassa acelassa. Brahmeti supaṇṇaṃ ālapati. Saṃyametunti imaṃ guyhavācaṃ rahassakāraṇaṃ rakkhituṃ nāsakkhiṃ. Tappakkhato hīti idāni idaṃ bhayaṃ mama tassa acelassa pakkhato koṭṭhāsato santikā āgataṃ iti atītattho kapaṇaṃ rudāmīti. Suhadanti suhado me ayanti maññamāno. Dukkulīneti akulaje nīce. Dosāti etehi dosādīhi kāraṇehi yo evarūpaṃ guyhaṃ saṃsati so bālo asaṃsayaṃ pallatthito parivattetvā pāpito hatoyeva nāmāti attho. Tirokkhavācoti attano yaṃ vācaṃ bhāsitukāmo tassā tiro katattā appaṭicchannavāco. Asataṃ paviṭṭhoti asappurisānaṃ antaraṃ paviṭṭho asappurisesu pariyāpanno. Saṅgatīsu mudiretīti yo evarūpo paresaṃ rahassaṃ sutvāva parisamajjhesu asukena asukaṃ nāma kataṃ vā vuttaṃ vāti vākyaṃ udireti taṃ naraṃ āsīviso dummukho pūtimukhoti āhu tādisamhā purisā ārā ārā saṃyame dūradūratova virameyya parivajjeyya nanti attho. Mālucchādanañcāti mālañca dibbaṃ catujātiyagandhañca ucchādanañca. Ohāyāti ete dibbaannādayo sabbakāme ajja mayaṃ ohāya chaḍḍetvā gamissāma. Supaṇṇa pāṇūpagatāva tyamhāti bho supaṇṇa pāṇehi upagatāva te amhākaṃ saraṇaṃ no hohīti. Evaṃ paṇḍarako ākāse heṭṭhāsīsako olambanto aṭṭhahi gāthāhi paridevi. Supaṇṇo tassa paridevanasaddaṃ sutvā nāgarāja

--------------------------------------------------------------------------------------------- page289.

Attano rahassaṃ acelakassa kathetvā idāni kimatthaṃ paridevasīti taṃ garahitvā konīdha tiṇṇaṃ garahaṃ upeti asmiṃdha loke pāṇabhū nāgarāja samaṇo supaṇṇo athavā taveva kiṃkāraṇā paṇḍaraka gahitoti gāthamāha. Tattha konīdhāti idha amhesu tīsu janesu ko nu atthi. Asmiṃdhāti ettha idhāti nipātamattaṃ asmiṃ loketi attho. Pāṇabhūti pāṇabhūto. Athavā tavevāti udāhu tavayeva. Tattha samaṇaṃ tāva mā garaha so hi upāyena rahassaṃ pucchi supaṇṇampi mā garaha ahaṃ hi tava paccatthikova. Paṇḍaraka gahitoti samma paṇḍaraka ahaṃ kiṃkāraṇā supaṇṇena gahitoti cintetvā pana attānameva garahiṃ. Tayā hi rahassaṃ kathentena attanāva attano anattho katoti ayamettha adhippāyo. Taṃ sutvā paṇḍarako gāthamāha samaṇoti me sammatatto ahosi piyo ca me manasā bhāvitatto tassāhamakkhiṃ vivariṃ guyhamatthaṃ atītamattho kapaṇaṃ rudāmīti.

--------------------------------------------------------------------------------------------- page290.

Tattha sammatattoti so samaṇo mayhaṃ sappuriso ayanti sammatasabhāvo ahosi. Bhāvitattoti sambhāvitasabhāvo ca me ahosi. Tato supaṇṇo catasso gāthā abhāsi na catthi satto amaro paṭhabyā paññāvidhā natthi na ninditabbā saccena ca dhammena dhitiyā damena alambamabyāharatī naro idha. Mātāpitā paramā bandhavānaṃ nāssa tatiyo anukampakatthi tesaṃpi guyhaṃ paramaṃ na saṃse mantassa bhedaṃ parisaṅkamāno. Mātāpitā bhaginī bhātaro ca sahāyā vā yassa honti sapakkhā tesampi guyhaṃ paramaṃ na saṃse mantassa bhedaṃ parisaṅkamāno. Bhariyā ce purisaṃ vajjā komārī piyabhāṇinī puttarūpayasūpetā ñātisaṅghapurakkhatā tassāpi guyhaṃ paramaṃ na saṃse mantassa bhedaṃ parisaṅkamānoti. Tattha amaroti amaraṇasabhāvo satto nāma natthi. Paññāvidhā natthīti nakāro padasandhikāro. Paññāvidhā atthīti attho. Idaṃ

--------------------------------------------------------------------------------------------- page291.

Vuttaṃ hoti nāgarāja loke amaropi natthi paññāvidhāpi atthi sā aññesaṃ paññākoṭṭhāsasaṅkhātā paññāvidhā attano jīvitahetu na ninditabbāti. Athavā paññāvidhāti paññāsadisā na ninditabbā nāma aññā dhammajāti natthi taṃ kasmā nindisīti. Yesaṃ pana paññāvidhaṃpi na ninditabbantipi pāṭho. Tesaṃ ujukameva. Saccenāti ādīsu vacīsaccena ca sucaritadhammena ca paññāsaṅkhātāya dhitiyā ca indriyadamena ca alabbhaṃ dullabhaṃ aṭṭhasamāpattimaggaphalanibbānasaṅkhātaṃpi visesaṃ abyāharati āvahati taṃ nipphādeti naro idha tasmā nārahasi acelaṃ nindituṃ attānameva garaha acelena hi attano paññavantatāya upāyakusalatāya ca vañcetvā tvaṃ rahassaṃ guyhamantaṃ pucchitoti attho. Paramāti ete ubho bandhavānaṃ uttamabandhavā nāma. Nāssa tatiyoti assa puggalassa mātāpitūhi añño tatiyo satto anukampako nāma natthi. Mantassa bhedaṃ parisaṅkamāno paṇḍito tesaṃ mātāpitūnampi paramaṃ guyhaṃ na saṃseyya tvaṃ pana mātāpitūnampi akathetabbaṃ acelakassa kathesīti attho. Sahāyā vāti suhadayamittā vā. Sapakkhāti petteyyamātulapitucchāmātucchādayo samānapakkhā ñātayo. Tesaṃpīti etesaṃpi ñātimittānaṃ na katheyya tvaṃ pana acelakassa kathesi attanova kujjhassūti dīpeti. Bhariyā ceti komārī piyabhāṇinī puttehi ca rūpena ca yasena ca upetā evarūpā bhariyāpi ce ācikkhāhi me tava guyhanti vadeyya tassāpi na saṃseyya.

--------------------------------------------------------------------------------------------- page292.

Tato parā āha na guyhamatthaṃ vivareyya rakkheyya naṃ yathā nidhiṃ na hi pātukato sādhu guyhamattho pajānatā. Thiyā guyhaṃ na saṃseyya amittassa ca paṇḍito yo cāmisena saṃhīro hadayattheno ca yo naro. Guyhamatthamasambuddhaṃ sambodhayati yo naro mantabhedabhayā tassa dāsabhūto titikkhati. Yāvanto purisassatthaṃ guyhaṃ jānanti mantinaṃ tāvanto tassa ubbegā tasmā guyhaṃ na visajje. Vivicca bhāseyya divā rahassaṃ rattiṃ giraṃ nātivelaṃ pamuñce upassūtikā hi suṇanti mantaṃ tasmā manto khippamupeti bhedanti. Pañca gāthā ummaṅgajātake pañcapaṇḍitapañhe āvibhavissanti. Tato parāsu yathāpi ayonagaraṃ mahantaṃ advārakaṃ ayasaṃ bhaṇḍasālaṃ samantakhātāparikhāupetaṃ evampi me te idha guyhamantā. Ye guyhamantā avikiṇṇavācā daḷhā sadatthesu narā dujivhā

--------------------------------------------------------------------------------------------- page293.

Ārā amittā byavajanti tehi āsīvisā vāriva sattasaṅghāti dvīsu gāthāsu. Tattha bhaṇḍasālanti āpaṇādīhi sālāhi sampannaṃ. Samantakhātāparikhāupetanti samantā khātāhi parikhāhi upagataṃ. Evampi meti evampi me mayhante purisā khāyanti katareyeva idha guyhamantā. Idaṃ vuttaṃ hoti yathā advārakassa ayomayanagarassa manussānaṃ upabhogaparibhogo antova hoti na abbhantarimā bahi nikkhamanti na bāhirā anto pavisanti aparāparaṃ sañcāro chijjati guyhamantā purisā evarūpā honti attano guyhaṃ attano antoyeva jirāpenti na aññassa kathentīti. Daḷhā sadatthesūti attano atthesu thirā. Dujivhāti paṇḍarakanāgaṃ ālapati. Byavajantīti paṭikkamanti. Āsīvisā vāriva sattasaṅghāti ettha vāti nipātamattaṃ. Āsīvisā sattasaṅghā rivāti attho. Yathā āsīvisato sattasaṅghā jīvitukāmā manussā ārā paṭikkamanti evaṃ tehi guyhamantehi narehi ārā amittā paṭikkamanti upagantuṃ okāsaṃ na labhantīti vuttaṃ hoti. Evaṃ supaṇṇena dhammena kathite paṇḍarako hitvā gharaṃ pabbajito acelo naggo muṇḍo carati ghāsahetu

--------------------------------------------------------------------------------------------- page294.

Tamhi nukho vivariṃ guyhamatthaṃ atthā ca dhammā ca apagatamhā. Kathaṃkaro hoti supaṇṇarāja kiṃsīlo kena vatena vattaṃ samaṇo caraṃ hitvā mamāyitāni kathaṃkaro saggamupeti ṭhānanti āha. Tattha ghāsahetūti nissirīko kucchipūraṇatthāya khādanīyabhojanīye pariyesanto carati. Apagatamhāti apagatā parihīnamhā. Kathaṃkaroti idaṃ nāgarājā naggassa samaṇabhāvaṃ ñatvā samaṇapaṭipattiṃ pucchanto āha. Tattha kiṃsīloti katarena samannāgato. Kena vatenāti katarena vatasamādānena vattanto. Samaṇo caranti pabbajjāya caranto taṇhāmamāyitāni hitvā kathaṃ samitapāpasamaṇo nāma hoti. Sagganti kathaṃ karontova suṭṭhu aggaṃ devanagaraṃ so samaṇo upetīti. Supaṇṇo āha hiriyā titikkhāya damena khantiyā akkodhano pesuṇiyaṃ pahāya samaṇo paraṃ hitvā mamāyitāni evaṃkaro saggamupeti ṭhānanti. Tattha hiriyāti samma nāgarāja ajjhattabahiddhā samuṭṭhānehi hirottappehi titikkhā saṅkhātāya adhivāsanakhantiyā indriyadamena ca

--------------------------------------------------------------------------------------------- page295.

Upeto akujjhanasīlo pisuṇavācaṃ pahāya taṇhāmamāyitāni ca hitvā pabbajjāya caranto samaṇo nāma hoti evaṃkaroyeva ca etāni hiriādīni kusalāni karonto saggamupeti ṭhānanti. Imaṃ supaṇṇarājassa dhammakathaṃ sutvā paṇḍarako jīvitaṃ yācanto mātāva puttaṃ taruṇaṃ tanujaṃ sampassatā sabbagattaṃ phareti evampi me tvaṃ pāturahu dijinda mātāva puttaṃ anukampamānoti gāthamāha. Tassattho yathā mātā tanujaṃ attano sarīrajātaṃ taruṇaṃ puttaṃ sampassatā disvā taṃ ure nipajjāpetvā thaññaṃ pāyentī puttaṃ samphassena sabbaṃ attano gattaṃ phareti napi mātā puttato yāti na putto mātito evampi me tvaṃ pāturahu pātubhūto. Dijindāti dijarāja tvaṃpi mātāva puttaṃ mudukena hadayena anukampamāno maṃ passa jīvitaṃ me dehīti. Athassa supaṇṇo jīvitaṃ dadanto itaraṃ gāthamāha handajja tvaṃ mucca vadhā dujivha tayo hi puttā nahi añño atthi antevāsī dinnako atrajo ca rajassu puttaññataro me ahosīti. Tattha muccāti muñca. Ayameva vā pāṭho. Dujivhāti

--------------------------------------------------------------------------------------------- page296.

Taṃ ālapati. Añño catuttho putto nāma natthi. Antevāsī dinnako atrajo cāti sippaṃ vā uggaṇhanto pañhaṃ vā suṇanto santike nivaṭṭho. Dinnakoti ayante putto hotūti parehi dinno. Rajassūti abhiramassu. Aññataroti tīsu puttesu aññataro antevāsiputto me tvaṃ jātoti dīpeti. Evañca pana vatvā ākāsā otaritvā taṃ bhūmiyaṃ patiṭṭhāpesi. Tamatthaṃ pakāsento satthā dve gāthā abhāsi iccevaṃ vākyaṃ visajji supaṇṇo bhūmyaṃ patiṭṭhāya dijo dujivhaṃ muttajja tvaṃ sabbabhayātivatto thalūdake hohi mayābhigutto. Ātaṃkinaṃ yathā kusalo bhiṃsako pipāsitānaṃ rahadova sīto vesmaṃ yathā himasītaṭṭitānaṃ evampi te saraṇamahaṃ bhavāmīti. Tattha iccevaṃ vākyanti iti evaṃ vacanaṃ vatvā taṃ nāgarājaṃ visajji visajjesi. Bhūmyanti so sayampi bhūmiyaṃ patiṭṭhāya dijo taṃ dujjivhaṃ samassāsento mutto ajja tvaṃ ito paṭṭhāya sabbabhayāni ativatto thale ca udake ca mayā abhigutto rakkhito hohīti āha. Ātaṃkinanti gilānānaṃ. Evampi teti evaṃ ahaṃ te saraṇaṃ bhavāmi.

--------------------------------------------------------------------------------------------- page297.

Gaccha tvanti taṃ uyyojesi. So nāgabhavanaṃ pāvisi. Itaropi supaṇṇabhavanaṃ gantvā mayā paṇḍarakanāgo sapathaṃ katvā saddahāpetvā visajjito kīdisaṃ nukho mayi tassa hadayaṃ vīmaṃsissāmi nanti nāgabhavanaṃ gantvā supaṇṇavātaṃ akāsi. Taṃ disvā nāgo supaṇṇarājā maṃ gahetuṃ āgato bhavissatīti maññamāno byāmasahassamattaṃ attabhāvaṃ māpetvā pāsāṇe ca vālukañca gilitvā bhāriko hutvā naṅguṭṭhaṃ heṭṭhā katvā bhogamatthake phaṇaṃ dhārayamāno nipajjitvā supaṇṇarājānaṃ ḍaṃsitukāmo viya ahosi. Taṃ disvā supaṇṇo itaraṃ gāthamāha saddhiṃ katvā amittena aṇḍajena jalāmbuja vivari yadā ḍaṃsayasi kuto te bhayamāgatanti. Taṃ sutvā nāgarājā tisso gāthā abhāsi saṅketheva amittamhi mittasmiṃpi na vissase abhayā bhayamuppannaṃ api mūlāni kantati. Kathaṃ nu vissase tyamhi yenāsi kalaho kato niccayattena ṭhātabbaṃ so disabbhi na rajjati. Vissāsaye na ca naṃ vissaseyya asaṅkito ca saṅkito bhaveyya tathā tathā viññū parakkameyya yathā yathā bhāvaṃ paro na jaññāti.

--------------------------------------------------------------------------------------------- page298.

Tattha abhayāti abhayaṭṭhānabhūtā mittamhā bhayaṃ uppannaṃ jīvitasaṅkhātāni mūlāneva kantati. Tyamhīti tasmiṃ. Yenāsīti yena saddhiṃ kalaho kato ahosi. Niccayattenāti niccapaṭiyattena. So disabbhi na rajjatīti yo niccayattena abhitiṭṭhati so attano sattūhi saddhiṃ vissāsavasena na rajjati tato tesaṃ yathākāmakaraṇīyo na hotīti attho. Vissāsayeti paraṃ attani vissāsaye taṃ pana sayaṃ na vissāseyya parena asaṅkito attāva taṃ saṅkito bhaveyya. Bhāvaṃ paroti yathā yathā paṇḍito parakkamati tathā tathā tassa parobhāvaṃ na jānāti tasmā paṇḍitena viriyaṃ kattabbamevāti dīpeti. Iti te aññamaññaṃ sallapitvā samaggā sammodamānā ubhopi acelakassa assamaṃ agamiṃsu. Tamatthaṃ pakāsento satthā āha te devavaṇṇā sukhumālarūpā ubho samā sujayā puññakkhandhā upāgamuṃ kādambiyaṃ acelaṃ missībhūtā assavāhāva nāgāti. Tattha samāti samānarūpā sadisasaṇṭhānā hutvā. Sujayāti sukhavayā parisuddhā. Ayameva vā pāṭho. Puññakkhandhāti katakusalatāya puññakkhandhā viya. Missībhūtāti hatthena hatthaṃ gahetvā kāyamissībhāvaṃ upagatā. Assavāhāva nāgāti dhure

--------------------------------------------------------------------------------------------- page299.

Yuttakā rathavāhā dve assā viya purisanāgā tassa assamaṃ agamaṃsu. Gantvā ca pana supaṇṇarājā cintesi ayaṃ nāgarājā acelakassa jīvitaṃ na dassati etaṃ dussīlaṃ na vandissāmīti. So bahi ṭhatvā nāgarājānameva tassa santikaṃ pesesi. Taṃ sandhāya itaraṃ gāthamāha tato have paṇḍarako acelaṃ sayamevupāgamma idaṃ avoca muttajjahaṃ sabbabhayātivatto na hi nūna tuyhaṃ manaso piyamhāti. Tattha piyamhāti dussīlanaggabhoggamusāvādi nūna mayaṃ tava manaso nappiyā ahumhāti paribhāsi. Tato acelo itaraṃ gāthamāha piyo hi me āsi supaṇṇarājā asaṃsayaṃ paṇḍarakena saccaṃ so rāgaratto ca akāsi etaṃ pāpakammaṃ sampajāno na mohāti. Tattha paṇḍarakenāti tayā paṇḍarakena so mama piyataro ahosi saccametaṃ. Soti so ahaṃ tasmiṃ supaṇṇe rāgena ratto hutvā etaṃ pāpakammaṃ jānanto akāsiṃ na mohena ajānantoti. Taṃ sutvā nāgarājā dve gāthā abhāsi

--------------------------------------------------------------------------------------------- page300.

Na me piyaṃ appiyaṃ vāpi hoti sampassato lokamimaṃ parañca susaññatānaṃ hi viyañjanena asaññato lokamimañcarāsi. Ariyāvakāsosi anariyarūpo asaññato saññatasannikāso kaṇhābhijātiko anariyarūpo pāpaṃ bahuṃ duccaritaṃ acarīti. Tattha na meti ambho dussīlanaggamusāvādi pabbajitassa hi imañca parañca lokaṃ sampassato piyaṃ vā me appiyaṃ vāpi meti na hoti tvaṃ pana susaññatānaṃ sīlavantānaṃ byañjanena pabbajitaliṅgena asaññato hutvā imaṃ lokaṃ vañcento carasi. Ariyāvakāsosīti ariyapaṭirūpakosi. Asaññatoti kāyādīhi asaññatosi. Kaṇhābhijātikoti kāḷakasabhāvo. Anariyarūpoti ahirikasabhāvo. Acarīti akāsi. Iti naṃ garahitvā idāni abhisapanto imaṃ gāthamāha aduṭṭhassa tvaṃ dubbhi dubbhī ca pisuṇo casi etena saccavajjena muddhā te phalatu sattadhāti. Tassattho ambho dubbhi tvaṃ aduṭṭhassa mittassa dubbhī casi pisuṇo casīti etena saccavajjena muddhā te sattadhā phalatūti. Iti nāgarājassa sapantasseva acelassa sīsaṃ sattadhā phali.

--------------------------------------------------------------------------------------------- page301.

Nisinnaṭṭhāneyevassa bhūmi vivaraṃ adāsi. So paṭhaviṃ pavisitvā avīcimhi nibbatti. Nāgarājasupaṇṇarājānopi attano bhavanameva agamaṃsu. Satthā tassa paṭhavīpaviṭṭhabhāvaṃ pakāsento osānagāthamāha tasmāhi mittānaṃ na dubbhitabbaṃ mittadubbho hi pāpiyo natthi añño āsittasatto nihato paṭhabyā indassa vākyena hi saṃvaro hatoti. Tattha tasmāti yasmā mittadubbhikammassa pharuso vipāko tasmā. Āsittasattoti āsittavisena satto. Indassāti nāgindassa vākyena. Saṃvaroti ahaṃ saṃvare ṭhitosmīti paṭiññāya eva paññāto ājīvako hatoti. Satthā imaṃ dhammadesanaṃ āharitvā na bhikkhave idāneva pubbepi devadatto musāvādaṃ katvā paṭhaviṃ paviṭṭhoti vatvā jātakaṃ samodhānesi tadā acelo devadatto ahosi nāgarājā sārīputto supaṇṇarājā pana ahamevāti. Paṇḍarakajātakaṃ niṭṭhitaṃ. Aṭṭhamaṃ. -----------


             The Pali Atthakatha in Roman Book 41 page 283-301. http://84000.org/tipitaka/atthapali/read_rm.php?B=41&A=5817&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=41&A=5817&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=2387              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=9787              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=10571              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=10571              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]