ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 45 : PALI ROMAN Nid.A.1 (saddhammapaj.)

page339.

Aṇumattesu vajjesu bhayadassāvīti aṇuppamāṇesu asañcicca āpannasekhiya- akusalacittuppādādibhedesu vajjesu bhayadassanasīlo. Samādāya sikkhati sikkhāpadesūti yaṃ kiñci sikkhāpadesu sikkhitabbaṃ, taṃ sabbaṃ sammā ādāya sikkhati. Ettha ca "pātimokkhasaṃvarasaṃvuto"ti ettāvatā ca puggalādhiṭṭhānāya desanāya pātimokkhasaṃvarasīlaṃ dassitaṃ. "ācāragocarasampanno"tiādi pana sabbaṃ yathāpaṭipannassa taṃ sīlaṃ sampajjati, taṃ paṭipattiṃ dassetuṃ vuttanti veditabbaṃ. [88] Sātiyesu anassāvīti sātavatthūsu kāmaguṇesu taṇhāsanthavavirahito. Saṇhoti saṇhehi kāyakammādīhi samannāgato. Paṭibhānavāti pariyattiparipucchādhigamapaṭibhānehi samannāgato. Na saddhoti sāmaṃ adhigatadhammaṃ na kassaci saddahati. Na virajjatīti khayā rāgassa virattattā idāni na virajjati. Yesaṃ esā sātiyāti yesaṃ puggalānaṃ sātavatthūsu kāmaguṇesu icchā taṇhā. Appahīnāti santhavasampayuttā taṇhā arahattamaggena appahīnā. Tesaṃ cakkhuto rūpataṇhā savatīti etesaṃ cakkhudvārato pavattajavanavīthisampayuttā rūpārammaṇā taṇhā uppajjati. Pasavatīti 1- okāsato yāva bhavaggā dhammato yāva gotrabhū savati. Sandatīti nadīsotaṃ viya adhomukhaṃ sandati. Pavattatīti punappunaṃ uppattivasena pavattati. Sesadvāresupi eseva nayo. Sukkapakkhe vuttavipariyāyena taṇhā arahattamaggena suppahīnā. Tesaṃ cakkhuto rūpataṇhā na savati. Saṇhena kāyakammena samannāgatoti apharusena mudunā kāyakammena samaṅgībhūto ekībhūto. Vacīkammādīsupi eseva nayo. Saṇhehi satipaṭṭhānehītiādīsu satipaṭṭhānādayo lokiyalokuttaramissakā. Pariyāpuṇanaatthādiparipucchālokiyalokuttaradhammādhigamavasena sallakkhaṇavibhāvanavavatthānakaraṇasamatthā tisso paṭibhānappabhedasaṅkhātā paññā yassa atthi, so paṭibhānavā. Tassa pariyattiṃ nissāya paṭibhāyatīti tassa puggalassa @Footnote: 1 cha.Ma. āsavatīti

--------------------------------------------------------------------------------------------- page340.

Pariyāpuṇanaṃ allīyitvā ñāṇaṃ jāyati ñāṇaṃ abhimukhaṃ hoti. Cattāro satipaṭṭhānāti sattatiṃsa bodhipakkhiyā dhammā lokiyalokuttaramissakavasena vuttā. Maggaphalāni nibbattitalokuttaravasena. Catasso paṭisambhidāyo cha ca abhiññāyo vimokkhantikavasena vuttāti ñātabbā. Tattha catasso paṭisambhidāyoti cattāro ñāṇappabhedāti attho. Iddhividhādi- āsavakkhayapariyosānāni adhikāni cha ñāṇāni. Tassāti puggalassa, 1- attho paṭibhāyatīti sambandho. Atthoti saṅkhepato hetuphalaṃ. Tañhi yasmā hetuanusārena arīyati adhigamīyati pāpuṇīyati, tasmā atthoti vuccati. Pabhedato pana yaṃ kiñci paccayuppannaṃ nibbānaṃ bhāsitattho vipāko kiriyāti ime pañca dhammā atthoti veditabbā, taṃ atthaṃ paccavekkhantassa so attho pabhedato ñāto pākaṭo hoti. Dhammoti saṅkhepato paccayo. So hi yasmā tantaṃ vidahati pavatteti ceva pāpeti ca, tasmā dhammoti vuccati. Pabhedato pana yo koci phalanibbattako hetu ariyamaggo bhāsitaṃ kusalaṃ akusalanti ime pañca dhammā dhammoti veditabbā, taṃ dhammaṃ paccavekkhantassa so dhammo pabhedato ñāto pākaṭo hoti, tasmiṃ atthe ca dhamme ca yā sabhāvanirutti abyabhicārī vohāro, tassa abhilāpe bhāsane udīraṇe taṃ lapitaṃ bhāsitaṃ udīritaṃ sabhāvaniruttisaddaṃ ārammaṇaṃ katvā paccavekkhantassa sā nirutti ñātā pākaṭā hoti. Ettha atthe ñāte attho paṭibhāyatīti idāni tassa saddaṃ āharitvā vuttappabhede atthe pākaṭībhūte vuttappabhedo attho tassa puggalassa paṭibhāyati ñāṇābhimukho hoti. Dhamme ñāte dhammo paṭibhāyatīti vuttappabhede dhamme pākaṭībhūte vuttappabhedo dhammo paṭibhāyati. Niruttiyā ñātāya nirutti paṭibhāyatīti vuttappabhedāya niruttiyā pākaṭāya vuttappabhedā nirutti paṭibhāyati. Imesu tīsu ñāṇesu ñāṇanti @Footnote: 1 Sī. padassa, cha.Ma. parassa

--------------------------------------------------------------------------------------------- page341.

Atthadhammaniruttīsu imesu tīsu sabbatthakañāṇamārammaṇaṃ katvā paccavekkhantassa tesu tīsu ñāṇesu pabhedagataṃ ñāṇaṃ, yathāvuttesu vā tesu tīsu ñāṇesu gocarakiccādivasena vitthāragataṃ 1- ñāṇaṃ paṭibhānapaṭisambhidā. Imāya paṭibhānapaṭisambhidāyāti imāya vuttappakārāya yathāvuttavitthārapaññāya upeto hoti. So vuccati paṭibhānavāti nigamento āha. Yassa pariyatti natthīti pariyatti nāma buddhavacanaṃ. Taṃ hi uggaṇhantassa paṭisambhidā visadā honti. Yassa puggalassa evarūpā pariyatti natthi. Paripucchā natthīti paripucchā nāma pāḷiaṭṭhakathādīsu gaṇṭhipadaatthapadavinicchayakathā. Uggahitapāḷiādīsu hi atthaṃ kathentassa paṭisambhidā visadā honti. Adhigamo natthīti adhigamo nāma arahattappatti. Arahattaṃ hi pattassa paṭisambhidā visadā honti. Yassa vuttappakārā tividhā sampatti natthi. Kiṃ tassa paṭibhāyissatīti kena kāraṇena tassa puggalassa pabhedagataṃ ñāṇaṃ upaṭṭhahissati. Sāmanti sayameva. Sayamabhiññātanti sayameva tena ñāṇena avagamitaṃ. Attapaccakkhaṃ dhammanti attanā paṭivijjhitaṃ paccavekkhitaṃ dhammaṃ. Na kassaci saddahatīti attapaccakkhatāya paresaṃ na saddahati, saddhāya na gacchati. Avijjāpaccayā saṅkhārātiādikaṃ dvādasapadikapaccayākāradassanavasena vuttaṃ. Avijjānirodhātiādayo saṃsāranivattiṃ sandhāya vuttā. Idaṃ dukkhantiādayo saccānaṃ dassanavasena. 2- Ime āsavātiādayo aparena pariyāyena kilesavasena paccayadassanavasena. Ime dhammā abhiññeyyātiādayo abhiññeyyapariññeyyapahātabbabhāvetabbasacchikātabbadhammānaṃ dassanavasena. Channaṃ phassāyatanānantiādayo phassāyatanānaṃ uppattiñca atthaṅgamañca assādañca ādīnavañca 3- nissaraṇañca dassanavasena. Pañcannaṃ upādānakkhandhānaṃ pañcavīsatividhena udayañca vayañca, tesu chandarāgavasena assādañca, tesaṃ vipariṇāmaṃ ādīnavañca, nissaraṇasaṅkhātaṃ nibbānañca. Catunnaṃ mahābhūtānaṃ avijjādisamudayañca, avijjādinirodhe @Footnote: 1 Ma. vitthārato 2 cha.Ma....ādi saccadassanavasena 3 cha.Ma. uppaddavañca

--------------------------------------------------------------------------------------------- page342.

Atthaṅgamañca evamādidassanavasena vuttā. Ete dhammā tattha tattha vuttanayena veditabbā. Amatogadhanti natthi etassa maraṇasaṅkhātaṃ matanti amataṃ. Kilesavisapaṭipakkhattā agadantipi amataṃ. Tasmiṃ ninnatāya amatogadhaṃ. Amataparāyananti vuttappakāraṃ amataṃ paraṃ ayanaṃ gati patiṭṭhā assāti amataparāyanaṃ. Amatapariyosānanti taṃ amataṃ saṃsārassa niṭṭhābhūtattā pariyosānamassāti amatapariyosānaṃ. [89] Lābhakamyā na sikkhatīti lābhapatthanāya suttantādīsu 1- na sikkhati. Aviruddho ca taṇhāya, rase ca 2- nānugijjhatīti virodhābhāvena ca aviruddho hutvā taṇhāya mūlarasādīsu gedhaṃ nāpajjati. Kena nu khoti lābhapatthanāya kāraṇacintane pihassa pariyesane nipāto. Lābhābhinibbattiyāti catunnaṃ paccayānaṃ visesena uppattiyā. Lābhaṃ paripācentoti paccayaṃ 3- paripācayanto. Attadamathāyāti vipassanāsampayuttāya paññāya attano damanatthāya. Attasamatthāyāti samādhisampayuttāya paññāya attano samādhānatthāya. Attaparinibbāpanatthāyāti duvidhenāpi ñāṇena attano anupādāparinibbānatthāya. Vuttañhetaṃ "anupādāparinibbānatthaṃ kho āvuso bhagavati brahmacariyaṃ vussatī"ti. 4- Appicchaṃyeva nissāyāti ettha paccayaappiccho adhigamaappiccho pariyattiappiccho dhutaṅgaappicchoti cattāro appicchā, tesaṃ nānattaṃ heṭṭhā vitthāritaṃ eva, taṃ appicchaṃ allīyitvā. Santuṭṭhiṃyevāti catūsu paccayesu ca tividhasantosaṃ allīyitvā, tesaṃ vibhāgo heṭṭhā vitthāritoyeva. Sallekhaṃyevāti kilesalekhanaṃ. Idamatthitaṃyevāti imehi kusaladhammehi atthi idamatthi, tassa bhāvo idamatthitā, taṃ idamatthitaṃyeva nissāya allīyitvā. @Footnote: 1 cha.Ma. suttantādīni 2 cha.Ma. rasesu 3 cha.Ma. paccaye 4 Ma.mū. 12/259/221

--------------------------------------------------------------------------------------------- page343.

Rasoti niddesassa uddesapadaṃ. Mūlarasoti yaṃ kiñci mūlaṃ paṭicca nibbattaraso. Khandharasādīsupi eseva nayo. Ambilanti takkambilādi. Madhuranti ekantato gosappiādi. Madhu pana kasāvayuttaṃ ciranikkhittaṃ kasāvaṃ hoti, phāṇitaṃ khāriyuttaṃ ciranikkhittaṃ khāriyaṃ hoti. Sappi pana ciranikkhittaṃ vaṇṇagandhaṃ jahantampi rasaṃ na jahatīti tadeva ekantamadhuraṃ. Tittakanti nimbapaṇṇādi. Kaṭukanti siṅgiveramaricādi. Loṇikanti sāmuddikaloṇādi. Khārikanti vātiṅgaṇakaḷīrādi. 1- Lambikanti padarāmalakakapiṭṭhasālavādi. 2- Kasāvanti harītakādi. Ime sabbepi rasā vatthuvasena vuttā. Taṃtaṃvatthuko panettha raso ca ambilādīhi 3- nāmehi vuttoti veditabbo. Sādūti iṭṭharaso. Asādūti aniṭṭharaso. Imināpi padadvayena sabbopi raso pariyādinno. Sītanti sītaraso. Uṇhanti uṇharaso. Evamayaṃ 4- mūlarasādinā bhedena bhinnopi raso lakkhaṇādīhi abhinnoyeva. Sabbopi esa 5- jivhāpaṭihananalakkhaṇo, jivhāviññāṇassa visayabhāvaraso, tasseva gocarapaccupaṭṭhāno. Te jivhaggena rasaggānīti ete samaṇabrāhmaṇā pasādajivhaggena uttamarasāni. Pariyesantāti gavesamānā. Āhiṇḍantīti tattha tattha vicaranti. Te ambilaṃ labhitvā anambilaṃ pariyesantīti takkādiambilaṃ laddhā anambilaṃ gavesanti. Evaṃ sabbaṃ parivattetvā parivattetvā yojitaṃ. Paṭisaṅkhā yoniso āhāraṃ āhāretīti paṭisaṅkhānapaññāya 6- jānitvā upāyena āhāraṃ āhāreti. Idāni upāyaṃ dassetuṃ "neva davāyā"tiādi vuttaṃ. Tattha neva davāyāti davatthāya na āhāreti. Tattha naṭalaṅghakādayo davatthāya āhārenti nāma. Yañhi bhojanaṃ bhuttassa naccagītakabbasilokasaṅkhāto davo atirekatarena paṭibhāti, taṃ bhojanaṃ adhammena visamena pariyesitvā te āhārenti. Ayampana bhikkhu na evamāhāreti. @Footnote: 1 Sī. vātiṅganakampillakādi 2 Sī. lapilanti pīlavakapiṭṭhasālavādi 3 cha.Ma. @ambilādīni 4 Ma. evamassa 5 cha.Ma. hesa 6 Ma. paṭisaṅkhāya paññāya

--------------------------------------------------------------------------------------------- page344.

Na madāyāti mānamadapurisamadānaṃ vaḍḍhanatthāya na āhāreti. Tattha rājarājamahāmattā madatthāya āhārenti nāma. Te hi attano mānamadapurisamadānaṃ vaḍḍhanatthāya piṇḍarasabhojanādīni paṇītabhojanāni bhuñjanti. Ayampana bhikkhu evaṃ nāhāreti. Na maṇḍanāyāti sarīramaṇḍanatthāya na āhāreti. Tattha rūpūpajīviniyo mātugāmā antepurikādayo ca sappiphāṇitādīni pivanti, siniddhamudumaddavabhojanaṃ āhārenti. Evaṃ no aṅgulaṭṭhi 1- susaṇṭhitā bhavissati, sarīre chavivaṇṇo pasanno bhavissatīti. Ayampana bhikkhu evaṃ na āhāreti. Na vibhūsanāyāti sarīre maṃsavibhūsanatthāya na āhāreti. Tattha nibbaddhamallamuṭṭhika- mallacetakādayo 2- susiniddhehi macchamaṃsādīhi sarīraṃ pīṇenti "evaṃ no maṃsaṃ ussadaṃ bhavissati pahārasahanatthāyā"ti. Ayampana bhikkhu evaṃ sarīre maṃsavibhūsanatthāya na āhāreti. Yāvadevāti āhārāharaṇappayojanassa paricchedaniyamadassanaṃ. Imassa kāyassa ṭhitiyāti imassa cātummahābhūtikassa karajakāyassa ṭhapanatthāya āhāreti, idamassa āhārāharaṇe payojananti attho. Yāpanāyāti jīvitindriyayāpanatthāya āhāreti. Vihiṃsuparatiyāti vihiṃsā nāma abhuttapaccayā uppajjanakakhuddā, 3- tassā uparatiyā vūpasamanatthāya āhāreti. Brahmacariyānuggahāyāti brahmacariyaṃ nāma tisso sikkhā sakalaṃ sāsanaṃ, tassa anuggahaṇatthāya āhāreti. Itīti upāyanidassanaṃ, iminā upāyenāti attho. Purāṇañca vedanaṃ paṭihaṅkhāmīti purāṇavedanā nāma abhuttapaccayā uppajjanakavedanā, taṃ paṭihanissāmīti āhāreti. Navañca vedanaṃ na uppādessāmīti navavedanā nāma atibhuttapaccayena @Footnote: 1 Ma. aṅgasandhi, cha. aṅgalaṭṭhi 2 cha.Ma. nibbuddha... 3 Sī. khudā

--------------------------------------------------------------------------------------------- page345.

Uppajjanakavedanā, taṃ na uppādessāmīti āhāreti. Atha vā navavedanā nāma bhuttapaccayā 1- uppajjanakavedanā, 2- tassā anuppannāya anuppajjanatthameva āhāreti. Yātrā ca me bhavissatīti yāpanā ca me bhavissati. Anavajjatā cāti ettha atthi sāvajjaṃ, atthi anavajjaṃ. Tattha adhammikapariyesanā adhammikapaṭiggahaṇaṃ adhammena paribhogoti idaṃ sāvajjaṃ nāma. Dhammena pana pariyesitvā dhammena paṭiggahetvā paccavekkhitvā paribhuñjanaṃ anavajjaṃ nāma. Ekacco anavajjaṃyeva 3- sāvajjaṃ karoti, "laddhaṃ me"ti katvā pamāṇātikkantaṃ bhuñjati, taṃ jīrāpetuṃ asakkonto uddhaṃ- virecanaadhovirecanādīhi kilamati, sakalavihāre bhikkhū tassa sarīrapaṭijagganabhesajja- pariyesanādīsu ussukkaṃ āpajjanti, "kimidan"ti vutte "asukassa nāma udaraṃ uddhumātan"tiādiṃ vadanti. "esa niccakālampi evaṃ pakatikoyeva, attano kucchippamāṇaṃ nāma na jānātī"ti nindanti garahanti. Ayaṃ anavajjaṃyeva sāvajjaṃ karoti nāma. Evaṃ akatvā "anavajjatā ca me bhavissatī"ti āhāreti. Phāsuvihāro cāti etthapi atthi phāsuvihāro, atthi na phāsuvihāro. Tattha āharahatthako alaṃsāṭako tatravaṭṭako kākamāsako bhuttavamitakoti imesaṃ pañcannaṃ brāhmaṇānaṃ bhojanaṃ na phāsuvihāro nāma. Etesu hi āharahatthako nāma bahuṃ bhuñjitvā attano dhammatāya uṭṭhātuṃ asakkonto "āhara hatthan"ti vadati. Alaṃsāṭako nāma accuddhumātakucchitāya uṭṭhitopi sāṭakaṃ nivāsetuṃ na sakkoti. Tatravaṭṭako nāma uṭṭhātuṃ asakkonto tatreva parivattati. Kākamāsako nāma yathā kākehi āmasituṃ sakkā hoti, 4- evaṃ yāva mukhadvārā āhāreti. Bhuttavamitako nāma mukhena sandhāretuṃ asakkonto tatreva vamati. Evaṃ akatvā "phāsuvihāro ca me bhavissatī"ti āhāreti. Phāsuvihāro nāma catūhi pañcahi ālopehi ūnūdaratā. Ettakaṃ hi bhuñjitvā pānīyaṃ pivato cattāro iriyāpathā sukhena pavattanti. Tasmā dhammasenāpati evamāha:- @Footnote: 1 Sī.,Ma. bhuttapaccayena 2 cha.Ma. na uppajjanakavedanā 3 cha. anavajjeyeva. evamuparipi @4 cha.Ma. sakkoti

--------------------------------------------------------------------------------------------- page346.

"cattāro pañca ālope abhutvā udakaṃ pive alaṃ phāsuvihārāya pahitattassa bhikkhuno"ti. 1- Imasmiṃ pana ṭhāne aṅgāni samodhānetabbāni. Neva davāyāti hi ekaṃ aṅgaṃ, na madāyāti ekaṃ, na maṇḍanāyāti ekaṃ, na vibhūsanāyāti ekaṃ, yāvadeva imassa kāyassa ṭhitiyā yāpanāyāti ekaṃ, vihiṃsuparatiyā brahmacariyānuggahāyāti ekaṃ, iti purāṇañca vedanaṃ paṭihaṅkhāmi navañca vedanaṃ na uppādessāmīti ekaṃ, yātrā ca me bhavissatīti ekaṃ aṅgaṃ, anavajjatā ca phāsuvihāro cāti ayamettha bhojanānisaṃso. Mahāsivatthero panāha "heṭṭhā cattāri aṅgāni paṭikkhepo nāma, upari pana aṭṭha aṅgāni samodhānetabbānī"ti. Tattha yāvadeva imassa kāyassa ṭhitiyāti ekaṃ aṅgaṃ, yāpanāyāti ekaṃ, vihiṃsuparatiyāti ekaṃ, brahmacariyānuggahāyāti ekaṃ, iti purāṇañca vedanaṃ paṭihaṅkhāmīti ekaṃ, navañca vedanaṃ na uppādessāmīti ekaṃ, yātrā ca me bhavissatīti ekaṃ, anavajjatā cāti ekaṃ, phāsuvihāro pana bhojanānisaṃsoti. Evaṃ aṭṭhaṅgasamannāgatamāhāraṃ āhāreti. [90] Upekkhakoti chaḷaṅgupekkhāya samannāgato. Satoti kāyānupassanādisatiyutto. Upekkhakoti chaḷaṅgupekkhāya samannāgatoti ettha chaḷaṅgupekkhādhammo nāma koti? ñāṇādayo. "ñāṇan"ti vutte kiriyato cattāri ñāṇasampayuttāni labbhanti, "satatavihāro"ti 2- vutte aṭṭha mahācittāni labbhanti, "rajjanadussanaṃ natthī"ti vutte dasa cittāni labbhanti. Somanassaṃ āsevanavasena labbhati. Cakkhunā rūpaṃ disvāti kāraṇavasena cakkhūti laddhavohārena rūpadassanasamatthena cakkhuviññāṇena rūpaṃ disvā. @Footnote: 1 khu.thera. 26/983/395 2 Sī. santavihāroti

--------------------------------------------------------------------------------------------- page347.

Porāṇā panāhu:- cakkhu rūpaṃ na passati acittakattā, cittampi rūpaṃ 1- na passati acakkhukattā. Dvārārammaṇasaṅghaṭṭanena pana pasādavatthukena cittena passati. Īdisesu pana ṭhānesu "dhanunā vijjhatī"tiādīsu viya sasambhārakathā nāma hoti. Tasmā cakkhuviññāṇena rūpaṃ disvāti ayamevettha atthoti. Neva sumano hotīti lobhuppattivasena chandarāguppattivasena 1- somanasso na hoti. Na dummanoti paṭighuppattivasena duṭṭhacitto na hoti. Upekkhako hotīti upapattito ikkhako hoti, apakkhapatito hutvā iriyāpathaṃ pavatteti. Sato sampajānoti satimā ñāṇasampanno. Manāpaṃ nābhigijjhatīti manavaḍḍhanakaṃ iṭṭhārammaṇaṃ nābhigijjhati na pattheti. Nābhihaṃsatīti na tussati. Na rāgaṃ janetīti tattha tattha rañjanaṃ na uppādeti. Tassa ṭhitova kāyo hotīti tassa khīṇāsavassa cakkhvādikāyo kampārahitattā ṭhito niccalo hoti. Amanāpanti aniṭṭhārammaṇaṃ. Na maṅku hotīti domanassito na hoti. Appatiṭṭhitacittoti kodhavasena ṭhitamano na hoti. Alīnamanasoti alīnacitto. Abyāpannacetasoti byāpādarahitacitto. Rajanīye na rajjatīti rajanīyasmiṃ vatthusmiṃ na rāgaṃ uppādeti. Dosanīye 2- na dussatīti dosuppāde vatthusmiṃ na dosaṃ uppādeti. Mohanīye na muyhatīti mohanīyasmiṃ vatthusmiṃ na mohaṃ uppādeti. Kopanīye na kuppatīti kopanīyasmiṃ vatthusmiṃ na calati. Madanīye na majjatīti madanīyasmiṃ vatthusmiṃ na saṃsīdati. Kilesanīye na kilissatīti upatapanīyasmiṃ vatthusmiṃ na upatappati. Diṭṭhe diṭṭhamattoti rūpārammaṇe cakkhuviññāṇena diṭṭhe diṭṭhamatto. Sute sutamattoti saddāyatane sotaviññāṇena sute sutamatto. Mute mutamattoti ghānajivhākāyaviññāṇena pāpuṇitvā gahite gahitamatto. Viññāte viññātamattoti manoviññāṇena ñāte ñātamatto. Diṭṭhe na limpatīti cakkhuviññāṇena diṭṭhe rūpārammaṇe taṇhādiṭṭhilepena na limpati. Diṭṭhe anūpayoti rūpārammaṇe nittaṇhova hoti. Anapāyoti apaduṭṭhacitto. @Footnote: 1 cha.Ma. ayaṃ pāṭho na dissati 2 cha.Ma. dussanīye

--------------------------------------------------------------------------------------------- page348.

Saṃvijjatīti upalabbhati. 1- Passatīti oloketi. Chandarāgoti sineho. Rūpārāmanti rūpaṃ ārāmaṃ assāti rūpārāmaṃ. Rūparatanti rūpe rataṃ. Rūpasammuditanti rūpe santuṭṭhī. Dantaṃ nayanti samitinti uyyānakīḷāmaṇḍalādīsu hi 2- mahājanamajjhaṃ gacchantā dantameva goṇajātiṃ vā assajātiṃ vā yāne yojetvā nayanti. Rājāti tathārūpāneva ṭhānāni gacchanto rājāpi dantameva abhiruhati. Manussesūti manussesupi catūhi ariyamaggehi danto nibbisevanova seṭṭho hoti. 3- Yotivākyanti yo evarūpaṃ atikkamavacanaṃ punappunaṃ vuccamānampi titikkhati na paṭippharati 4- na vihaññati, evarūpo danto seṭṭhoti attho. Assatarāti vaḷavāya gadrabhena jātā. Ājānīyāti yaṃ assadammasārathi kāraṇaṃ kāreti, tassa khippaṃ jānanasamatthā. Sindhavāti sindhavaraṭṭhe jātā assā. Mahānāgāti kuñjarasaṅkhātā mahāhatthino. Attadantoti ete assatarā vā ājānīyā vā sindhavā vā kuñjarā vā dantā varā, na adantā. 5- Yo pana catumaggasaṅkhātena attadantena dantatāya attadanto nibbisevano, ayaṃ tatopi varaṃ, sabbehipi etehi uttaritaroti attho. Na hi etehi yānehīti yāni etāni hatthiyānādīni yānāni, na hi etehi yānehi koci puggalo supinantenāpi agatapubbattā "agatan"ti saṅkhagataṃ 6- nibbānadisaṃ, taṃ ṭhānaṃ gaccheyya. Yathā pubbabhāge indriyadamena dantena aparabhāge ariyamaggabhāvanāya sudantena danto nibbisevano sappañño puggalo taṃ agatapubbaṃ disaṃ gacchati, dantabhūmiṃ pāpuṇāti. Tasmā attadamanameva varanti attho. Vidhāsu na vikampantīti seyyassa seyyohamasmītiādīsu mānavidhāsu na calanti na pavedhanti. 7- Vippamuttā punabbhavāti punabbhavapaṭisandhiyā punappunaṃ uppattito @Footnote: 1 cha.Ma. labbhati 2 cha.Ma. hisaddo na dissati 3 cha.Ma. ayaṃ pāṭho na dissati @4 cha.Ma. paṭipphandati 5 dha.A. 2/50 6 cha.Ma. saṅkhātaṃ 7 Ma. vedhenti

--------------------------------------------------------------------------------------------- page349.

Suṭṭhu muttā muñcitvā ṭhitā. Dantabhūmiṃ anuppattāti ekantadamanaṃ arahattaphalabhūmiṃ pāpuṇitvā ṭhitā. Te loke vijitāvinoti te arahanto sattaloke vijitavijayā vijitavanto nāma honti. Yasmā ca bhāvitindriyo nibbhayo nibbikāro danto hoti, tasmā tamatthaṃ dassento "yassindriyānī"ti gāthamāha. Tassattho:- yassa cakkhvādīni chaḷindriyāni gocarabhāvanāya aniccāditilakkhaṇaṃ āropetvā vāsanābhāvanāya satisampajaññagandhaṃ 1- gāhāpetvā ca bhāvitāni, tāni ca kho ajjhattagocarabhāvanāya, evaṃ pana bahiddhā ca sabbaloketi yattha yattha indriyānaṃ vekallatā vekallato vā sambhavo, tattha nābhijjhādivasena bhāvitānīti evaṃ nibbijjha ñatvā paṭivijjhitvā imaṃ parañca lokaṃ sakaparasantatiṃ khandhalokaṃ 2- dantamaraṇaṃ maritukāmo kālaṃ kaṅkhati, jīvitakkhayakālaṃ āgameti paṭimāneti, na bhāyati maraṇassa. Yathāha:- "maraṇe me bhayaṃ natthi nikanti natthi jīvite 3- nābhinandāmi 4- maraṇaṃ nābhinandāmi jīvitaṃ kālañca paṭimānemi nibbisaṃ bhatako yathā"ti. 5- Bhāvito sa dantoti evaṃ bhāvitindriyo so danto. [91] Nissayatāti 6- taṇhādiṭṭhinissayā. Ñatvā dhammanti aniccādīhi ākārehi dhammaṃ jānitvā. Anissitoti evaṃ tehi nissayehi anissito. Tena aññatra dhammañāṇā natthi nissayānaṃ abhāvoti dīpeti. Bhavāya vibhavāya vāti sassatāya ucchedāya vā. Imissā gāthāya niddeso uttāno. [92] Taṃ brūmi upasantoti taṃ evarūpaṃ ekekagāthāya vuttaṃ upasantoti @Footnote: 1 Ma....gabbhaṃ 2 cha.Ma. sakasantatikhandhalokaṃ parasantatikhandhalokañca 3 khu.thera. 26/20/263 @4 cha.Ma. nābhikaṅkhāmi 5 khu.thera. 26/606,685/356,365 6 Ma. nissayanāti

--------------------------------------------------------------------------------------------- page350.

Kathemi. Atarī so visattikanti so imaṃ visatādibhāvena visattikāsaṅkhātaṃ mahātaṇhaṃ atari. Attano diṭṭhiyā rāgo abhijjhākāyaganthoti sayaṃ gahitāya diṭṭhiyā rañjanasaṅkhāto rāgo abhijjhākāyagantho. Paravādesu āghāto appaccayoti paresaṃ vādapaṭivādesu kopo ca atuṭṭhākāro ca byāpādo kāyagantho. Attano sīlaṃ vā vataṃ vāti sayaṃ gahitaṃ methunaviratisaṅkhātaṃ sīlaṃ vā govatādivataṃ vā. Sīlabbataṃ vāti tadubhayaṃ vā. Parāmasatīti 1- iminā suddhītiādivasena parato āmasati. Attano diṭṭhi idaṃsaccābhiniveso kāyaganthoti sayaṃ gahitadiṭṭhiṃ "idameva saccaṃ moghamaññan"ti 2- ayoniso abhiniveso idaṃsaccābhiniveso kāyagantho. Ganthā tassa na vijjantīti tassa khīṇāsavassa dve diṭṭhiganthā sotāpattimaggena na santi. Byāpādo kāyagantho anāgāmimaggena. Abhijjhākāyagantho arahattamaggena. [93] Idāni tameva upasantaṃ pasaṃsanto āha "na tassa puttā"ti evamādiṃ. Tattha puttā atrajādayo cattāro. Ettha ca puttapariggahādayo puttādināmena vuttāti veditabbā. Te hissa na vijjanti, tesaṃ vā abhāvena puttādayo na vijjantīti attho. 3- Attāti "attā atthī"ti gahitā sassatadiṭṭhi natthi. Nirattāti "ucchijjatī"ti gahitā ucchedadiṭṭhi natthi. 3- Gahitaṃ 3- natthīti gahetabbaṃ natthi. Muñcitabbaṃ natthīti mocetabbaṃ natthi. Yassa natthi gahitanti yassa puggalassa taṇhādiṭṭhivasena gahitaṃ na vijjati. Tassa natthi muñcitabbanti tassa puggalassa muñcitabbaṃ na vijjati. Gahaṇamuñcanaṃ samatikkantoti 4- gahaṇañca mocanañca vītivatto. Vuḍḍhiparihānivītivattoti vuḍḍhiñca hāniñca atikkanto. @Footnote: 1 cha.Ma. parāmāsoti 2 khu.u. 25/54/187, Ma.u. 14/27,301/22,274 @3 cha.Ma. ayaṃ pāṭho na dissati 4 cha.Ma. gāhamuñcanasamatikkantoti

--------------------------------------------------------------------------------------------- page351.

[94] Yena naṃ vajjuṃ puthujjanā, atho samaṇabrāhmaṇāti yena taṃ rāgādinā vajjena puthujjanā sabbepi devamanussā itova bahiddhā samaṇabrāhmaṇā ca rattoti vā duṭṭhoti vā vadeyyuṃ. Taṃ tassa apurekkhatanti 1- taṃ rāgādivajjaṃ tassa arahato apurekkhataṃ. Tasmā vādesu nejatīti taṃkāraṇā nindāvacanesu na kampati. Nejatīti niddesassa uddesapadaṃ. Na iñjatīti calanaṃ na karoti. Na calatīti na tattha namati. Na vedhatīti kampetuṃ asakkuṇeyyatāya na phandati. Na pavedhatīti na kampati. Na sampavedhatīti na parivattati. [95] Na ussesu vadateti visiṭṭhesu attānaṃ antokatvā "ahaṃ visiṭṭho"ti atimānavasena na vadati. Esa nayo itaresu dvīsu. Kappaṃ neti akappiyoti so evarūpo duvidhampi kappaṃ na eti. Kasmā? yasmā akappiyo, pahīnakappoti vuttaṃ hoti. Imissāpi gāthāya niddeso uttānova. [96] Sakanti mayhanti pariggahitaṃ. Asatā ca na socatīti avijjamānādinā ca asatā na socati. Dhammesu ca na gacchatīti sabbadhammesu chandādivasena na gacchati. Sa ve santoti vuccatīti so evarūpo naruttamo "santo"ti vuccati. Imissāpi gāthāya niddeso uttānova. Arahattanikūṭena desanaṃ niṭṭhāpesi. Desanāpariyosāne koṭisatasahassadevatānaṃ arahattappatti ahosi, sotāpannādīnaṃ gaṇanā natthīti. Saddhammapajjotikāya mahāniddesaṭṭhakathāya purābhedasuttaniddesavaṇṇanā niṭṭhitā. Dasamaṃ. @Footnote: 1 cha.Ma. apurakkhatanti


             The Pali Atthakatha in Roman Book 45 page 339-351. http://84000.org/tipitaka/atthapali/read_rm.php?B=45&A=7850&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=45&A=7850&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=29&i=374              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=29&A=4612              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=29&A=5001              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=29&A=5001              Contents of The Tipitaka Volume 29 http://84000.org/tipitaka/read/?index_29

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]