ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 48 : PALI ROMAN Paṭisaṃ.A.2 (saddhamma.2)

                        3. Abhisamayakathāvaṇṇanā
     [19] Idāni iddhikathānantaraṃ paramiddhibhūtaṃ abhisamayaṃ dassentena kathitāya
abhisamayakathāya apubbatthānuvaṇṇanā. Tattha abhisamayoti saccānaṃ abhimukhena samāgamo,
paṭivedhoti attho. 5- Atthābhisamayoti keci 5-. Kena abhisametīti kiṃ vuttaṃ hoti?
"evaṃ mahatthiyo kho bhikkhave dhammābhisamayoti"tiādīsu 6- suttapadesu yo so raso 5-
abhisamayoti vutto, tasmiṃ abhisamaye vattamāne abhisametā 7- puggalo kena dhammena
saccāni abhisameti, abhimukho hutvā samāgacchati, paṭivijjhatīti vuttaṃ hotīti. Ayaṃ
@Footnote: 1 Sī. paṇḍitasiddhaṃ  2 cha.Ma. ijjhanākāramattaṃ  3 Ma. pucchaṃ katvā  4 cha.Ma.
@mahāaṭṭhakathaṃ sandhāya vuttaṃ  5 cha.Ma. ayaṃ pāṭho na dissati  6 saṃ.ni. 16/74/129  7 Ma.
@abhisameto

--------------------------------------------------------------------------------------------- page353.

Tāva codakassa pucchā. Cittena abhisametīti cittaṃ vinā abhisamayābhāvato tathā vissajjanaṃ. Hañcītiādi puna codanā. Hañci yadīti attho. "cittenā"ti vuttattā tena hi aññāṇī abhisametīti āha. Na aññāṇī abhisametīti cittamattena 1- abhisamayābhāvato paṭikkhePo. Ñāṇena abhisametīti paṭiññā. Puna hañcītiādi "ñāṇenā"ti vuttattā aññāṇī acittakoti 2- codanā. Na acittako abhisametīti acittassa abhisamayābhāvato paṭikkhePo. Cittena cātiādi paṭiññā. Puna hañcītiādi sabbacittañāṇasādhāraṇavasena codanā. Sesacodanāvissajjanesupi eseva nayo. Parato pana kammassakatacittena ca ñāṇena cāti "kammassakā sattā"ti evaṃ kammassakatāya pavattacittena ca ñāṇena ca. Saccānulomikacittena ca ñāṇena cāti saccapaṭivedhassa anukūlattā saccānulomikasaṅkhātena vipassanā- sampayuttacittena ca vipassanāñāṇena ca. Kathanti yathā abhisamayo hoti, tathā kathetukamyatā pucchā. Uppādādhipateyyanti yasmā cittassa uppāde asati cetasikānaṃ uppādo natthi. Ārammaṇaggahaṇaṃ hi cittaṃ tena saha uppajjamānā cetasikā kathaṃ ārammaṇe aggahite uppajjissanti. Abhidhammepi cittuppādeneva cetasikā vibhattā, tasmā maggañāṇassa uppāde adhipatibhūtaṃ cittanti attho. Ñāṇassāti maggañāṇassa hetu paccayo cāti janako ca upatthambhako ca. Taṃsampayuttanti tena ñāṇena sampayuttaṃ. Nirodhagocaranti nibbānārammaṇaṃ. Dassanādhipateyyanti sesānaṃ dassanakiccābhāvā nibbānadassane adhipatibhūtaṃ. Cittassāti maggasampayuttacittassa. Taṃsampayuttanti tena cittena sampayuttaṃ. [20] Yasmā etampi pariyāyaṃ, na kevalaṃ cittañāṇehiyeva abhisamayo, atha kho sabbepi maggasampayuttacittacetasikā dhammā saccābhisamayakiccasādhanavasena abhisamayo @Footnote: 1 cha.Ma. cittamatteneva 2 ka. acittakenāti

--------------------------------------------------------------------------------------------- page354.

Nāma honti. Tasmā tampi pariyāyaṃ dassetukāmo kiṃ nu ettakoyeva abhisamayoti pucchitvā na hīti taṃ vacanaṃ paṭikkhipitvā lokuttaramaggakkhaṇetiādimāha. Dassanābhisamayoti dassanabhūto abhisamayo. Esa nayo sesesupi. Saccāti saccañāṇāni. Maggañāṇameva nibbānānupassanaṭṭhena vipassanā. Vimokkhoti maggavimokkho. Vijjāti maggañāṇameva. Vimuttīti samucchedavimutti. Nibbānaṃ abhisamīyatīti abhisamayo. Sesā abhisamenti etehīti abhisamayā 1-. [21] Puna maggaphalavasena abhisamayaṃ bhinditvā dassetuṃ kinnūtiādimāha. Phalakkhaṇe panettha yasmā samucchedanaṭṭhena khaye ñāṇaṃ na labbhati, tasmā paṭippassaddhaṭṭhena anuppāde ñāṇanti vuttaṃ. Sesaṃ pana yathānurūpaṃ veditabbanti. Idāni yasmā kilesappahāne sati abhisamayo hoti, abhisamaye ca sati kilesappahānaṃ hoti, tasmā codanāpubbaṅgamaṃ kilesappahānaṃ dassetukāmo yvāyantiādimāha. Tattha yvāyanti yo ayaṃ maggaṭṭho ariyapuggalo. Evamādikāni panettha cattāri vacanāni codakassa pucchā. Puna atīte kilese pajahatīti idaṃ codanāya okāsadānatthaṃ vissajjanaṃ. Khīṇanti bhaṅgavasena khīṇaṃ. Niruddhanti santānavasena punappunaṃ anuppattiyā niruddhaṃ. Vigatanti vattamānakkhaṇato apagataṃ. Vigametīti apagamayati. Atthaṅgatanti abhāvaṃ gataṃ. Atthaṅgametīti abhāvaṃ gamayati. Tattha dosaṃ dassetvā na atīte kilese pajahatīti paṭikkhittaṃ. Anāgatacodanāya ajātanti jātiṃ appattaṃ. Anibbattanti sabhāvaṃ appattaṃ. Anuppannanti uppādato pabhuti uddhaṃ 2- na paṭipannaṃ. Apātubhūtanti paccuppannabhāvena cittassa apātubhūtaṃ. Atītānāgate pajahato pahātabbānaṃ natthitāya aphalo vāyāmo āpajjatīti tadubhayampi paṭikkhittaṃ. Ratto rāgaṃ pajahatīti vattamānena rāgena ratto tameva rāgaṃ pajahati. Vattamānakilesesupi eseva nayo. Thāmagatoti thirasabhāvaṃ gato. Kaṇhasukkāti akusalā ca @Footnote: 1 i. abhisamayo 2 i. laddhaṃ

--------------------------------------------------------------------------------------------- page355.

Kusalā ca dhammā yuganaddhā samameva vattantīti āpajjatīti attho. Saṅkilesikāti evaṃ saṅkilesānaṃ sampayuttabhāve sati saṅkilese niyuttā maggabhāvanā hotīti āpajjatīti attho. Evaṃ paccupanne pajahato vāyāmena saddhiṃ pahātabbānaṃ atthitāya saṅkilesikā ca maggabhāvanā hoti, vāyāmo ca aphalo hoti. Na hi paccuppannānaṃ kilesānaṃ cittavippayuttā nāma atthīti. Na hīti catudhā vuttassa vacanassa paṭikkhePo. Atthīti paṭijānanaṃ. Yathā kathaṃ viyāti atthibhāvassa udāharaṇadassanatthaṃ pucchā. Yathā atthi, taṃ kena pakārena viya atthi, kiṃ viya atthīti attho. Yathāpīti 1- yathā nāma. Taruṇo rukkhoti phaladāyakabhāvadīpanatthaṃ taruṇaggahaṇaṃ. Ajātaphaloti phaladāyakattepi sati phalaggahaṇato purekālaggahaṇaṃ. Tamenanti taṃ rukkhaṃ. Enanti nipātamattaṃ. Taṃ etanti vā attho. Mūlaṃ chindeyyāti mūlato chindeyya. Ajātaphalāti ajātāni phalāni. Evamevanti evaṃ evaṃ. Uppādo pavattaṃ nimittaṃ āyūhanāti catūhipi paccuppannakhandhasantānameva vuttaṃ. Yasmiṃ hi khandhasantāne yaṃ yaṃ maggañāṇaṃ uppajjati, tena tena maggañāṇena pahātabbānaṃ kilesānaṃ taṃ khandhasantānaṃ abījaṃ hoti. Tassa abījabhūtattā tappaccayā te te kilesā anuppannāyeva na uppajjanti. Ādīnavaṃ disvāti aniccādito ādīnavaṃ disvā. Anuppādotiādīhi catūhi nibbānameva vuttaṃ. Cittaṃ pakkhandatīti maggasampayuttaṃ cittaṃ pakkhandati. Hetunirodhā dukkhanirodhoti kilesānaṃ bījabhūtassa santānassa anuppādanirodhā anāgatakkhandhabhūtassa dukkhassa hetubhūtānaṃ kilesānaṃ anuppādanirodho hoti. Evaṃ dukkhassa hetubhūtakilesānaṃ anuppādanirodhā dukkhassa anuppādanirodho hoti. Evaṃ kilesappahānayuttisabbhāvato eva atthi maggabhāvanātiādimāha. Aṭṭhakathāyaṃ 2- pana "etena kiṃ dīpitaṃ hoti? bhūmiladdhānaṃ kilesānaṃ pahānaṃ dīpitaṃ hoti. Bhūmiladdhā pana kiṃ atītānāgatā, udāhu @Footnote: 1 cha.Ma. seyyathāpi 2 visuddhi. 3/340

--------------------------------------------------------------------------------------------- page356.

Paccuppannāti? bhūmiladdhuppannāyeva nāmā"ti vatvā kathitakilesappahānassa vitthārakathā sutamayañāṇakathāya maggasaccaniddesavaṇṇanāyaṃ vuttanayeneva veditabbā, idha pana maggañāṇena pahātabbā kilesāyeva adhippetāti. Abhisamayakathāvaṇṇanā niṭṭhitā. -----------------


             The Pali Atthakatha in Roman Book 48 page 352-356. http://84000.org/tipitaka/atthapali/read_rm.php?B=48&A=7967&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=48&A=7967&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=31&i=695              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=31&A=10321              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=31&A=12098              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=31&A=12098              Contents of The Tipitaka Volume 31 http://84000.org/tipitaka/read/?index_31

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]