ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 50 : PALI ROMAN Apa.A.2 (visuddha.2)

page76.

40. 8. Āyāgadāyakattherāpadānavaṇṇanā nibbute lokanāthamhītiādikaṃ āyasmato āyāgadāyakattherassa apadānaṃ. Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto sikhissa bhagavato parinibbutakāle ekasmiṃ kulagehe nibbatto sāsane pasanno vaḍḍhakīnaṃ mūlaṃ datvā atimanoharaṃ dīghaṃ bhojanasālaṃ kārāpetvā bhikkhusaṃghaṃ nimantetvā paṇītenāhārena bhojetvā mahādānaṃ datvā cittaṃ pasādesi. So yāvatāyukaṃ puññāni katvā devamanussesuyeva saṃsaranto ubhayasampattiṃ anubhavitvā imasmiṃ buddhuppāde kulagehe nibbatto paṭiladdhasaddho pabbajitvā ghaṭento vāyamanto vipassanaṃ vaḍḍhetvā nacirasseva arahattaṃ pāpuṇi. Pubbe katapuññavasena āyāgattheroti pākaṭo. [94] Evaṃ so katapuññasambhāravasena arahattaṃ patvā attanā pubbe katakusalakammaṃ saritvā somanassajāto pubbacaritāpadānaṃ pakāsento nibbute lokanāthamhītiādimāha. Tattha nibbuteti vadataṃ "mayaṃ buddhā"ti vadantānaṃ antare vare uttame sikhimhi bhagavati parinibbuteti attho. Haṭṭho haṭṭhena cittenāti saddhatāya haṭṭhapahaṭṭho somanassayuttacittatāya pahaṭṭhena cittena uttamaṃ thūpaṃ seṭṭhaṃ cetiyaṃ avandiṃ paṇāmayinti attho. [95] Vaḍḍhakīhi kathāpetvāti "bhojanasālāya pamāṇaṃ kittakan"ti pamāṇaṃ kathāpetvāti attho. Mūlaṃ datvānahaṃ tadāti tadā tasmiṃ kāle ahaṃ kammakaraṇatthāya tesaṃ vaḍḍhakīnaṃ mūlaṃ datvā āyāgaṃ āyataṃ dīghaṃ bhojanasālaṃ ahaṃ santuṭṭho somanassacittena kārapesahaṃ kārāpesiṃ ahanti attho. Sesaṃ suviññeyyamevāti. [97] Āyāgassa idaṃ phalanti bhojanasāladānassa idaṃ vipākanti attho. Āyāgadāyakattherāpadānavaṇṇanā niṭṭhitā. -------------


             The Pali Atthakatha in Roman Book 50 page 76. http://84000.org/tipitaka/atthapali/read_rm.php?B=50&A=1677&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=50&A=1677&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=32&i=40              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=32&A=2063              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=32&A=2645              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=32&A=2645              Contents of The Tipitaka Volume 32 http://84000.org/tipitaka/read/?index_32

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]