ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 50 : PALI ROMAN Apa.A.2 (visuddha.2)

page79.

5. Upālivagga 43. 1. Bhāgineyyupālittherāpadānavaṇṇanā 1- khīṇāsavasahassehītiādikaṃ āyasmato upālittherassa bhāgineyyupālittherassa apadānaṃ. Eso hi thero purimabuddhesu katādhikāro tasmiṃ tasmiṃ bhave puññāni upacinanto padumuttarassa bhagavato kāle ekasmiṃ kule nibbatto viddhimanvāya gharāvāse ādīnavaṃ disvā gehaṃ pahāya isipabbajjaṃ pabbajitvā pañcābhiññā- aṭṭhasamāpattilābhī hutvā himavante vāsaṃ kappesi. Tasmiṃ samaye padumuttaro bhagavā vivekakāmo himavantaṃ pāvisi. Tāpaso bhagavantaṃ puṇṇacandamiva virocamānaṃ dūratova disvā pasannamānaso ajinacammaṃ aṃse katvā añjaliṃ paggayha vanditvā ṭhitakova dasanakhasamodhānañjaliṃ sirasi patiṭṭhapetvā anekāhi upamāhi anekehi thutivacanehi bhagavantaṃ thomesi. Taṃ sutvā bhagavā "ayaṃ tāpaso anāgate gotamassa nāma bhagavato sāsane pabbajitvā vinaye tikhiṇapaññānaṃ aggo bhavissatī"ti byākaraṇamadāsi. So yāvatāyukaṃ ṭhatvā aparihīnajjhāno brahmaloke nibbatti. Tato cuto devamanussesu saṃsaranto sampattiyo anubhavitvā imasmiṃ buddhuppāde kapilavatthunagare upālittherassa bhāgineyyo hutvā nibbatti. So kamena vuddhippatto mātulassa upālittherassa santike pabbajitvā kammaṭṭhānaṃ gahetvā vipassanaṃ vaḍḍhetvā nacirasseva arahā ahosi. So attano ācariyassa samīpe vasitattā vinayapañhe tikhiṇañāṇo ahosi. Atha bhagavā "etadaggaṃ bhikkhave mama sāvakānaṃ bhikkhūnaṃ vinayapañhe tikhiṇapaññānaṃ bhikkhūnaṃ yadidaṃ bhāgineyyupālī"ti taṃ etadaggaṭṭhāne ṭhapesi. [1] So evaṃ etadaggaṭṭhānaṃ patvā attano pubbakammaṃ saritvā somanassajāto pubbacaritāpadānaṃ pakāsento khīṇāsavasahassehītiādimāha. Tattha ā samantato @Footnote: 1 pāḷi. upalittheRā...

--------------------------------------------------------------------------------------------- page80.

Yāva bhavaggā savanti pavattantīti āsavā. Kāmāsavādayo cattāro āsavā, te khīṇā sositā visositā viddhaṃsitā yehi teti khīṇāsavā, teyeva sahassā khīṇāsavasahassā, tehi khīṇāsavasahassehi. Pareto parivuto lokanāyako lokassa nibbānapāpanako vivekaṃ anuyutto paṭisallituṃ ekībhavituṃ gacchateti sambandho. [2] Ajinena nivatthohanti ahaṃ ajinamigacammena paṭicchanno, ajinacammavasanoti attho. Tidaṇḍaparidhārakoti kuṇḍikaṭṭhapanatthāya tidaṇḍaṃ gahetvā dhārentoti attho. Bhikkhusaṃghena paribyūḷhaṃ parivāritaṃ lokanāyakaṃ addasanti sambandho. Sesaṃ pākaṭamevāti. Bhāgineyyupālittherāpadānavaṇṇanā niṭṭhitā. -----------


             The Pali Atthakatha in Roman Book 50 page 79-80. http://84000.org/tipitaka/atthapali/read_rm.php?B=50&A=1749&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=50&A=1749&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=32&i=43              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=32&A=2123              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=32&A=2706              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=32&A=2706              Contents of The Tipitaka Volume 32 http://84000.org/tipitaka/read/?index_32

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]