ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 50 : PALI ROMAN Apa.A.2 (visuddha.2)

page105.

7. Sakacintaniyavagga 1- 63. 1. Sakacintaniyattherāpadānavaṇṇanā pavanaṃ kānanaṃ disvātiādikaṃ āyasmato sakacintaniyattherassa apadānaṃ. Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto vipassissa bhagavato kāle ekasmiṃ kulagehe nibbatto vuddhimanvāya tassa bhagavato āyupariyosāne uppanno dharamānaṃ bhagavantaṃ apāpuṇitvā parinibbutakāle isipabbajjaṃ pabbajitvā himavante vasanto vivekaṃ ramaṇīyaṃ ekaṃ vanaṃ patvā tatthevekāya kandarāya pulinacetiyaṃ katvā bhagavati saññaṃ katvā sadhātukasaññañca katvā vanapupphehi pūjetvā namassamāno paricari. 2- So tena puññakammena devamanussesu saṃsaranto dvīsu aggaṃ saggasampattiṃ aggañca cakkavattisampattiṃ anubhavitvā imasmiṃ buddhuppāde ekasmiṃ kulagehe nibbatto vibhavasampanno saddhāsampanno satthari pasīditvā pabbajitvā arahā chaḷabhiñño ahosi. [1] So attano pubbakammaṃ saritvā somanassajāto pubbacaritāpadānaṃ pakāsento pavanaṃ kānanaṃ disvātiādimāha. Tattha pavananti pakārena vanaṃ patthaṭaṃ vitthiṇṇaṃ gahanabhūtanti pavanaṃ. Kānanaṃ avakucchitaṃ ānanaṃ avahanaṃ satataṃ sīhabyagghayakkharakkhasamaddahatthiassasupaṇṇauragehi vihaṅgagaṇasaddakukkuṭakokilehi vā bahalanti kānanaṃ, taṃ kānanasaṅkhātaṃ pavanaṃ manussasaddavirahitattā appasaddaṃ nissaddanti attho. Anāvilanti na āvilaṃ upaddavarahitanti attho. Isīnaṃ anuciṇṇanti buddhapaccekabuddhaarahantakhīṇāsavasaṅkhātānaṃ isīnaṃ anuciṇṇaṃ @Footnote: 1 pāḷi. sakacittaniYu..., evamuparipi. 2 Sī. parihari.

--------------------------------------------------------------------------------------------- page106.

Nisevitanti attho. Āhutīnaṃ paṭiggahanti āhunaṃ vuccati pūjāsakkāraṃ paṭiggahaṃ gehasadisanti attho. [2] Thūpaṃ katvāna veḷunāti 1- veḷupesikāhi cetiyaṃ katvāti attho. Nānāpupphaṃ samokirinti campakādīhi anekehi pupphehi samokiriṃ pūjesinti attho. Sammukhā viya sambuddhanti sajīvamānassa sambuddhassa sammukhā iva nimmitaṃ uppāditaṃ cetiyaṃ ahaṃ abhi visesena vandiṃ paṇāmamakāsinti attho. Sesaṃ suviññeyyamevāti. Sakacintaniyattherāpadānavaṇṇanā niṭṭhitā. ---------------


             The Pali Atthakatha in Roman Book 50 page 105-106. http://84000.org/tipitaka/atthapali/read_rm.php?B=50&A=2293&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=50&A=2293&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=32&i=63              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=32&A=2629              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=32&A=3305              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=32&A=3305              Contents of The Tipitaka Volume 32 http://84000.org/tipitaka/read/?index_32

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]