ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 50 : PALI ROMAN Apa.A.2 (visuddha.2)

                   87. 5. Raṃsisaññakattherāpadānavaṇṇanā
     pabbate himavantamhītiādikaṃ āyasmato raṃsisaññakattherassa apadānaṃ.
Ayampi purimabuddhesu katādhikāro tesu tesu bhavesu vivaṭṭūpanissayāni puññāni
upacinanto vipassissa bhagavato kāle kulagehe nibbatto vuddhimanvāya gharāvāsaṃ
saṇṭhapetvā kāmesu ādīnavaṃ disvā gharāvāsaṃ pahāya tāpasapabbajjaṃ pabbajitvā
@Footnote: 1 Sī. piḷiyi.

--------------------------------------------------------------------------------------------- page133.

Ajinacammadharo himavantamhi vāsaṃ kappesi. Tasmiṃ samaye vipassī bhagavā himavantaṃ agamāsi. Atha so tāpaso tamupagataṃ bhagavantaṃ disvā tassa bhagavato sarīrato nikkhantachabbaṇṇabuddharaṃsīsu pasīditvā añjaliṃ paggayha pañcaṅgena namakkāramakāsi. So teneva puññena ito cuto tusitādīsu dibbasampattiyo anubhavitvā aparabhāge manussasampattiyo ca anubhavitvā imasmiṃ buddhuppāde kulagehe nibbatto vuddhimanvāya gharāvāsaṃ saṇṭhapetvā tatthādīnavaṃ disvā gehaṃ pahāya pabbajitvā nacirasseva arahā ahosi. [30] So aparabhāge attano pubbakammaṃ saritvā somanassajāto pubbacaritāpadānaṃ pakāsento pabbate himavantamhītiādimāha. Tattha pabbateti pakārena brūhati vaḍḍhetīti pabbato, himo assa atthīti himavanto, himavanto ca so pabbato cāti himavantapabbato. Himavantapabbateti vattabbe gāthāvacanasukhatthaṃ "pabbate himavantamhī"ti vuttaṃ. Tasmiṃ himavantamhi pabbate vāsaṃ kappesiṃ pure ahanti sambandho. Sesaṃ sabbattha nayānusārena uttānamevāti. Raṃsisaññakattherāpadānavaṇṇanā niṭṭhitā. ---------------


             The Pali Atthakatha in Roman Book 50 page 132-133. http://84000.org/tipitaka/atthapali/read_rm.php?B=50&A=2872&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=50&A=2872&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=32&i=87              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=32&A=3055              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=32&A=3804              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=32&A=3804              Contents of The Tipitaka Volume 32 http://84000.org/tipitaka/read/?index_32

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]