ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 50 : PALI ROMAN Apa.A.2 (visuddha.2)

page137.

92. 10. Padumapupphiyattherāpadānavaṇṇanā pokkharavanaṃ paviṭṭhotiādikaṃ āyasmato padumapupphiyattherassa apadānaṃ. Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto phussassa bhagavato kāle ekasmiṃ 1- kulagehe nibbatto vuddhimanvāya padumasampannaṃ ekaṃ pokkharaṇiṃ pavisitvā bhisamuḷāle khādanto pokkharaṇiyā avidūre gacchamānaṃ phussaṃ bhagavantaṃ disvā pasannamānaso tato padumāni ocinitvā ākāse ukkhipitvā bhagavantaṃ pūjesi, tāni pupphāni ākāse vitānaṃ hutvā aṭṭhaṃsu. So bhiyyoso mattāya pasannamānaso pabbajitvā vattapaṭipattisāro samaṇadhammaṃ pūretvā tato cuto tusitabhavanamalaṃ kurumāno 2- viya tattha uppajjitvā kamena cha kāmāvacarasampattiyo ca manussasampattiyo ca anubhavitvā imasmiṃ buddhuppāde kulagehe nibbatto vuddhippatto saddhājāto pabbajitvā nacirasseva arahā ahosi. [51] So aparabhāge attano pubbakammaṃ saritvā somanassajāto pubbacaritāpadānaṃ pakāsento pokkharavanaṃ paviṭṭhotiādimāha. Tattha pakārena naḷadaṇḍapattādīhi kharantīti pokkharā, pokkharānaṃ samuṭṭhitaṭṭhena samūhanti pokkharavanaṃ, padumagacchasaṇḍehi maṇḍitaṃ majjhaṃ paviṭṭho ahanti attho. Sesaṃ sabbattha uttānatthamevāti. Padumapupphiyattherāpadānavaṇṇanā niṭṭhitā. Navamavaggavaṇṇanā niṭṭhitā. ------------- @Footnote: 1 Sī. aññatarasmiṃ. 2 Ma. bhavanamaṅgalaṃkurumāno.


             The Pali Atthakatha in Roman Book 50 page 137. http://84000.org/tipitaka/atthapali/read_rm.php?B=50&A=2961&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=50&A=2961&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=32&i=92              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=32&A=3111              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=32&A=3870              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=32&A=3870              Contents of The Tipitaka Volume 32 http://84000.org/tipitaka/read/?index_32

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]