ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 50 : PALI ROMAN Apa.A.2 (visuddha.2)

page162.

120. 8. Maggasaññakattherāpadānavaṇṇanā padumuttarabuddhassātiādikaṃ āyasmato maggasaññakattherassa apadānaṃ. Ayampi purimabuddhesu katādhikāro tato oraṃ tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto padumuttarassa bhagavato kāle himavante devaputto hutvā nibbatto araññaṃ gantvā maggamūḷhānaṃ maggaṃ gavesantānaṃ tassa sāvakānaṃ bhojetvā maggaṃ ācikkhi. So tena puññena devamanussasampattiṃ anubhavitvā uppannuppannabhave sabbattha amūḷho saññavā ahosi. Atha imasmiṃ buddhuppāde kulagehe nibbatto viññutaṃ patto gharāvāse anallīno pabbajitvā nacirasseva arahā ahosi. [66] So aparabhāge attano pubbakammaṃ saritvā somanassajāto pubba- caritāpadānaṃ pakāsento padumuttarabuddhassātiādimāha. sāvakā vanacārinoti bhagavato vuttavacanaṃ sammā ādarena suṇantīti sāvakā, atha vā bhagavato desanānusārena ñāṇaṃ pesetvā saddhammaṃ suṇantīti sāvakā, vanacārino vane vicaraṇakā sāvakā vippanaṭṭhā maggamūḷhā mahāaraññe andhāva cakkhuvirahitāva anusuyyare vicarantīti sambandho. Sesaṃ sabbattha uttānamevāti. Maggasaññakattherāpadānavaṇṇanā niṭṭhitā. -----------------


             The Pali Atthakatha in Roman Book 50 page 162. http://84000.org/tipitaka/atthapali/read_rm.php?B=50&A=3510&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=50&A=3510&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=32&i=120              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=32&A=3611              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=32&A=4433              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=32&A=4433              Contents of The Tipitaka Volume 32 http://84000.org/tipitaka/read/?index_32

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]