ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 50 : PALI ROMAN Apa.A.2 (visuddha.2)

page161.

119. 7. Buddhasaññakattherāpadānavaṇṇanā yadā vipassī lokaggotiādikaṃ āyasmato buddhasaññakattherassa apadānaṃ. Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto vipassissa bhagavato kāle ekasmiṃ bhūmaṭṭhakavimāne devaputto hutvā nibbatti. Tadā vipassī bhagavā āyusaṅkhāraṃ vossajji. Atha sakaladasasahassilokadhātu sasāgarapabbatā pakampittha. Tadā tassa devaputtassa bhavanampi kampittha. Tasmiṃ khaṇe so devaputto saṃsayajāto "kiṃ nu kho paṭhavīkampāya nibbattī"ti cintetvā buddhassa āyusaṅkhāravossajjabhāvaṃ ñatvā mahāsokaṃ domanassaṃ 1- uppādesi. Tadā vessavaṇo mahārājā āgantvā "mā cintayitthā"ti assāsesi. So devaputto tato cuto tena puññena devamanussesu saṃsaranto imasmiṃ buddhuppāde kulagehe nibbatto viññutaṃ patto gharāvāsaṃ pahāya pabbajitvā nacirasseva arahā ahosi. [57] So aparabhāge attano pubbakammaṃ saritvā somanassajāto attano pubbacaritāpadānaṃ pakāsento yadā vipassī lokaggotiādimāha. Āyusaṅkhāramossajjīti ā samantato yunoti pāleti satteti āyu, āyussa saṅkhāro rāsibhāvo āyusaṅkhāro, taṃ āyusaṅkhāraṃ osajji pariccaji jahāsīti attho. Tasmiṃ āyusaṅkhāravossajjane. Jalamekhalāsāgarodakamekhalāsahitā sakaladasasahassacakkavāḷapaṭhavī kampitthāti sambandho. [58] Otataṃ vitthataṃ mayhanti mayhaṃ bhavanaṃ otataṃ vitthataṃ cittaṃ vicittaṃ suci suparisuddhaṃ cittaṃ anekehi sattahi ratanehi vicittaṃ sobhamānaṃ pakampittha pakārena kampitthāti attho. Sesaṃ sabbattha uttānamevāti. Buddhasaññakattherāpadānavaṇṇanā niṭṭhitā. ------------ @Footnote: 1 Sī. saṃvegaṃ.


             The Pali Atthakatha in Roman Book 50 page 161. http://84000.org/tipitaka/atthapali/read_rm.php?B=50&A=3486&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=50&A=3486&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=32&i=119              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=32&A=3592              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=32&A=4409              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=32&A=4409              Contents of The Tipitaka Volume 32 http://84000.org/tipitaka/read/?index_32

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]