ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 50 : PALI ROMAN Apa.A.2 (visuddha.2)

page160.

118. 6. Citakapūjakattherāpadānavaṇṇanā vasāmi rājāyatanetiādikaṃ āyasmato citakapūjakattherassa apadānaṃ. Ayampi purimabuddhesu katādhikāro tato paraṃ uppannuppannabhave vivaṭṭūpanissayāni puññāni upacinanto sikhissa bhagavato kāle rājāyatanarukkhadevatā hutvā nibbatto antarantarā devatāhi saddhiṃ dhammaṃ sutvā pasanno bhagavati parinibbute saparivāro gandhadīpadhūpapupphabheriādīni gāhāpetvā bhagavato āḷahanaṭṭhānaṃ gantvā dīpādīhi 1- pūjetvā anekehi tūriyehi anekehi vāditehi taṃ pūjesi. Tato paṭṭhāya sakabhavanaṃ upaviṭṭhopi bhagavantameva saritvā sammukhā viya vandati. So teneva puññena tena cittappasādena rājāyatanato kālaṃ kato tusitādīsu nibbatto dibbasampattiṃ anubhavitvā tato manussesu manussasampattiṃ anubhavitvā imasmiṃ buddhuppāde kulagehe nibbatto viññutaṃ patto bhagavati uppannacittappasādo bhagavato sāsane pabbajitvā nacirasseva arahā ahosi. [49] So aparabhāge attano pubbakammaṃ saritvā somanassajāto attano 2- pubbacaritāpadānaṃ pakāsento vasāmi rājāyatanetiādimāha. Rājāyataneti devarājūnaṃ āyatanaṃ rājāyatanaṃ, tassa rukkhassa nāmadheyyo vā, parinibbute bhagavatīti pari samantato kiñci anavasesetvā khandhaparinibbānakāle parinibbānasamaye parinibbānappattassa sikhino lokabandhunoti sambandho. [50] Citakaṃ agamāsahanti candanāgarudevadārukappūratakkolādisugandhadārūhi citaṃ rāsigatanti citaṃ, citameva citakaṃ, buddhagāravena citakaṃ pūjanatthāya citakassa samīpaṃ ahaṃ agamāsinti attho. Tattha gantvā katakiccaṃ dassento tūriyaṃ tattha vādetvātiādimāha. Taṃ sabbaṃ suviññeyyamevāti. Citakapūjakattherāpadānavaṇṇanā niṭṭhitā. -------------- @Footnote: 1 cha.Ma. dīpādīni. 2 cha.Ma. ayaṃ pāṭho na dissati.


             The Pali Atthakatha in Roman Book 50 page 160. http://84000.org/tipitaka/atthapali/read_rm.php?B=50&A=3462&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=50&A=3462&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=32&i=118              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=32&A=3573              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=32&A=4388              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=32&A=4388              Contents of The Tipitaka Volume 32 http://84000.org/tipitaka/read/?index_32

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]