ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 50 : PALI ROMAN Apa.A.2 (visuddha.2)

page215.

18. Kumudavagga 173. 1. Kumudamāliyattherāpadānavaṇṇanā pabbate himavantamhītiādikaṃ āyasmato kumudamāliyattherassa apadānaṃ. Thero ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto atthadassissa bhagavato kāle himavantapabbatasamīpe jātassarassa āsanne rakkhaso hutvā nibbatto atthadassiṃ bhagavantaṃ tattha upagataṃ disvā pasannamānaso kumudapupphāni ocinitvā bhagavantaṃ pūjesi. Bhagavā anumodanaṃ katvā pakkāmi. [1] So tena puññena tato cavitvā devalokaṃ upapanno cha kāmāvacara- sampattiyo anubhavitvā manussesu ca cakkavattiādisampattiyo anubhavitvā imasmiṃ buddhuppāde kulagehe nibbatto vuddhippatto ratanattaye pasanno pabbajitvā vāyamanto brahmacariyapariyosānaṃ arahattaṃ patvā attano pubbakammaṃ saritvā somanassajāto pubbacaritāpadānaṃ pakāsento pabbate himavantamhītiādimāha. Tattha tatthajo rakkhaso āsinti tasmiṃ jātassarasamīpe jāto nibbatto rakkhaso pararudhiramaṃsakhādako niddayo ghorarūpo bhayānakasabhāvo mahābalo mahāthāmo kakkhaḷo yakkho āsiṃ ahosinti attho. Kumudaṃ pupphate 1- tatthāti tasmiṃ mahāsare sūriyaraṃsiyā abhāve sati sāyanhe makuḷitaṃ kuñcitākārena nippabhaṃ avaṇṇaṃ hotīti "kumudan"ti laddhanāmaṃ pupphaṃ pupphate vikasatīti attho. Cakkamattāni jāyareti tāni pupphāni rathacakkapamāṇāni hutvā jāyantīti attho. Sesaṃ suviññeyyamevāti. Kumudamāliyattherāpadānavaṇṇanā niṭṭhitā. -------------- @Footnote: 1 pāḷi. pupphitaṃ.


             The Pali Atthakatha in Roman Book 50 page 215. http://84000.org/tipitaka/atthapali/read_rm.php?B=50&A=4627&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=50&A=4627&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=32&i=173              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=32&A=4542              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=32&A=5478              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=32&A=5478              Contents of The Tipitaka Volume 32 http://84000.org/tipitaka/read/?index_32

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]