ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 50 : PALI ROMAN Apa.A.2 (visuddha.2)

                 546/134. 4. Vaṅgīsattherāpadānavaṇṇanā
     catutthāpadāne padumuttaro nāma jinotiādikaṃ āyasmato vaṅgīsattherassa
apadānaṃ. Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni
puññāni upacinanto padumuttarassa bhagavato kāle haṃsavatīnagare mahābhogakule
nibbatto vuddhippatto dhammaṃ sotuṃ gacchantehi nagaravāsīhi saddhiṃ vihāraṃ
gantvā dhammaṃ suṇanto satthāraṃ ekabhikkhuṃ paṭibhānavantānaṃ aggaṭṭhāne ṭhapentaṃ
disvā satthu adhikārakammaṃ katvā "ahampi anāgate paṭibhānavantānaṃ aggo
bhaveyyan"ti patthanaṃ katvā satthārā byākato yāvajīvaṃ kusalaṃ katvā devamanussesu
ubhayasampattiyo anubhavitvā imasmiṃ buddhuppāde sāvatthiyaṃ brāhmaṇakule
nibbattitvā mātuparibbājikābhāvena aparabhāge paribbājakoti pākaṭo vaṅgīsoti
ca laddhanāmo tayo vede uggaṇhitvā tato ācariyaṃ ārādhetvā
chavasīsajānanamantaṃ nāma sikkhitvā chavasīsaṃ nakhena ākoṭetvā "ayaṃ satto
asukayoniyaṃ nibbatto"ti jānāti.

--------------------------------------------------------------------------------------------- page313.

Brāhmaṇā "ayaṃ amhākaṃ jīvikāya maggo"ti vaṅgīsaṃ gahetvā gāmanigamarājadhāniyo vicariṃsu. Vaṅgīso tivassamatthake matānampi sīsaṃ āharāpetvā nakhena ākoṭetvā "ayaṃ satto asukayoniyaṃ nibbatto"ti vatvā mahājanassa kaṅkhācchedanatthaṃ te te jane āvāhetvā 1- attano attano gatiṃ kathāpeti. Tena tasmiṃ mahājano abhippasīdati. So taṃ nissāya mahājanassa hatthato satampi sahassampi labhati. Brāhmaṇā vaṅgīsaṃ ādāya yathāruci vicariṃsu. Vaṅgīso satthu guṇe sutvā satthāraṃ upasaṅkamitukāmo ahosi. Brāhmaṇā "samaṇo gotamo māyāya taṃ āvaṭṭessatī"ti paṭikkhipiṃsu. Vaṅgīso tesaṃ vacanaṃ anādiyitvā satthu santikaṃ gantvā paṭisanthāraṃ katvā ekamantaṃ nisīdi. Satthā taṃ pucchi "vaṅgīsa kiñci sippaṃ jānātī"ti "āma bho gotama chavasīsamantaṃ nāmekaṃ jānāmi, tena tivassamatthake matānampi sīsaṃ nakhena ākoṭetvā nibbattaṭṭhānaṃ jānāmī"ti. Atha satthā tassa ekaṃ niraye nibbattassa sīsaṃ, ekaṃ manussesu, ekaṃ devesu, ekaṃ parinibbutassa sīsaṃ āharāpetvā dassesi. So paṭhamasīsaṃ ākoṭetvā "bho gotama ayaṃ satto niraye nibbatto"ti āha. Sādhu vaṅgīsa suṭṭhu tayā diṭṭhaṃ, "ayaṃ satto kuhiṃ nibbatto"ti pucchi. Manussaloketi. Ayaṃ kuhinti. Devaloketi. Tiṇṇannampi nibbattaṭṭhānaṃ kathesi. Parinibbutassa pana sīsaṃ nakhena ākoṭento neva antaṃ na koṭiṃ passi. Atha naṃ satthā "na sakkosi vaṅgīsā"ti pucchi. Passatha bho gotama upaparikkhāmi tāvāti punappunaṃ parivattetvāpi bāhirakamantena khīṇāsavassa sīsaṃ jānituṃ na sakkoti. Athassa matthakato sedo mucci. So lajjitvā tuṇhī ahosi. Atha naṃ satthā "kilamasi vaṅgīsā"ti āha. Āma bho gotama imassa nibbattaṭṭhānaṃ @Footnote: 1 Sī. āvisāpetvā.

--------------------------------------------------------------------------------------------- page314.

Jānituṃ na sakkomi. Sace tumhe jānātha, kathethāti. "vaṅgīsa ahaṃ etampi jānāmi, ito uttarimpi jānāmī"ti vatvā:- "cutiṃ yo vedi sattānaṃ upapattiñca sabbaso asattaṃ sugataṃ buddhaṃ tamahaṃ brūmi brāhmaṇaṃ. Yassa gatiṃ na jānanti devā gandhabbamānusā khīṇāsavaṃ arahantaṃ tamahaṃ brūmi brāhmaṇan"ti 1- imā dve gāthāyo abhāsi. So tena hi bho gotama taṃ vijjaṃ me dethāti apacitiṃ dassetvā satthu santike nisīdi. Satthā "amhehi samānaliṅgassa demā"ti āha. Vaṅgīso "yaṃ kiñci katvā mayā imaṃ mantaṃ gahetuṃ vaṭṭatī"ti brāhmaṇe upagantvā āha "tumhe mayi pabbajante mā cintayittha, ahaṃ mantaṃ uggaṇhitvā sakalajambudīpe jeṭṭhako bhavissāmi, tumhākampi tena saddameva bhavissatī"ti. So mantatthāya satthu santikaṃ upasaṅkamitvā pabbajjaṃ yāci. Tadā ca thero nigrodhakappo bhagavato santike ṭhito hoti, taṃ bhagavā āṇāpesi "nigrodhakappa imaṃ pabbājehī"ti. Thero satthu āṇāya taṃ pabbājetvā "mantaparivāraṃ tāva uggaṇhāhī"ti dvattiṃsākārakammaṭṭhānaṃ vipassanākammaṭṭhānañca ācikkhi. So dvattiṃsākārakammaṭṭhānaṃ sajjhāyantova vipassanāya kammaṭṭhānaṃ paṭṭhapesi. Brāhmaṇā taṃ upasaṅkamitvā "kiṃ bho vaṅgīsa samaṇassa gotamassa santike sippaṃ uggahitan"ti pucchiṃsu, āma sikkhitaṃ, tena hi ehi gamissāmāti kiṃ sippasikkhanena, gacchatha tumhe na mayhaṃ tumhehi kattabbakiccanti. Brāhmaṇā "tvampi dāni samaṇassa gotamassa vasaṃ āpanno, māyāya @Footnote: 1 khu.dha. 25/419-20/90, khu.su. 25/649-50/460.

--------------------------------------------------------------------------------------------- page315.

Āvaṭṭito, kiṃ mayaṃ tava santike karissāmā"ti āgatamaggeneva pakkamiṃsu. Vaṅgīso vipassanaṃ vaḍḍhetvā arahattaṃ sacchākāsi. [96] Evaṃ thero arahattaṃ patvā attano pubbakammaṃ saritvā somanassajāto pubbacaritāpadānaṃ pakāsento padumuttaro nāma jinotiādimāha. Anuttānatthameva vaṇṇayissāma. [99] Pabhāhi anurañjantoti so padumuttaro bhagavā nīlapītādi- chabbaṇṇapabhāhi raṃsīhi anurañjanto jalanto sobhayamāno vijjotamānoti attho. Veneyyapadumāni soti padumuttarasūriyo attano vacanasaṅkhātena sūriyaraṃsiyā veneyyajanasaṅkhātapadumāni visesena bodhento pabodhento arahattamaggādhigamena phullitāni karotīti attho. [100] Vesārajjehi sampannoti:- "antarāye ca niyyāne buddhatte āsavakkhaye etesu catuṭṭhānesu buddho suṭṭhu visārado"ti evaṃ vuttacatuvesārajjañāṇehi sampanno samaṅgībhūto samannāgatoti attho. [105] Vāgīso vādisūdanoti vādīnaṃ paṇḍitajanānaṃ īso padhāno "vādīso"ti vattabbe dakārassa gakāraṃ katvā evaṃ vuttanti daṭṭhabbaṃ. Sakatthaparatthavādaṃ sūdati paggharāpeti pākaṭaṃ karotīti vādisūdano. [110] Māramasanāti khandhamārādayo pañcamāre masati parāmasati viddhaṃsetīti māramasano. Diṭṭhisūdanāti vohāraparamatthasaṅkhātaṃ diṭṭhidassanaṃ sūdati paggharaṃ dīpetīti diṭṭhisūdano. [111] Vissāmabhūmi santānanti sakalasaṃsārasāgare santānaṃ kilamantānaṃ sotāpattimaggādiadhigamāpanena vissamabhūmi vissamaṭṭhānaṃ vūpasamaṭṭhānanti attho.

--------------------------------------------------------------------------------------------- page316.

[132] Tatohaṃ vihatārambhoti tato paccekabuddhassa sarīradassanena ahaṃ vihatārambho vinaṭṭhasārambho, vinaṭṭhamāno nimmado hutvā pabbajjaṃ saṃ suṭṭhu yāciṃ saṃyāciṃ ārocesinti attho. Sesaṃ suviññeyyamevāti. Vaṅgīsattherāpadānavaṇṇanā niṭṭhitā. ----------------


             The Pali Atthakatha in Roman Book 50 page 312-316. http://84000.org/tipitaka/atthapali/read_rm.php?B=50&A=6703&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=50&A=6703&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=32&i=134              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=32&A=3938              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=32&A=4800              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=32&A=4800              Contents of The Tipitaka Volume 32 http://84000.org/tipitaka/read/?index_32

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]