ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 51 : PALI ROMAN Buddha.A. (madhurattha.)

page244.

8. Sobhitabuddhavaṃsavaṇṇanā tasmā pana aparabhāge tassa sāsanepi antarahite sobhito nāma bodhisatto kappasatasahassādhikāni cattāri asaṅkhyeyyāni pāramiyo pūretvā tusitapure nibbattitvā tattha yāvatāyukaṃ ṭhatvā devehi āyācito tusitapurato cavitvā sudhammanagare sudhammarājassa kule sudhammāya nāma deviyā kucchismiṃ paṭisandhiṃ aggahesi. So dasannaṃ māsānaṃ accayena sudhammuyyāne mātukucchito parisuddhavirājitaghanameghapaṭalato 1- puṇṇacando viya nikkhami. Tassa paṭisandhiyaṃ jātiyañca pāṭihāriyāni pubbe vuttappakārāni. So dasavassasahassāni agāraṃ ajjhāvasitvā sattattiṃsanāṭakitthisahassānaṃ 2- aggāya aggamahesiyā makhiladeviyā kucchismiṃ sīhakumāre nāma putte uppanne cattāri nimittāni disvā sañjātasaṃvego pāsādeseyeva pabbajitvā tattheva ānāpānassatisamādhiṃ bhāvetvā cattāri jhānāni paṭilabhitvā sattāhaṃ tattheva padhānacariyamacari. Tato makhilamahādeviyā dinnaṃ paramamadhuraṃ madhupāyāsaṃ paribhuñjitvā abhinikkhamanatthāya cittamuppādesi "ayaṃ pāsādo alaṅkatapaṭiyatto mahājanassa passantasseva ākāsena gantvā bodhirukkhaṃ majjhekatvā paṭhaviyaṃ otaratu, imā ca itthiyo mayi bodhimūle nisinne avuttā sayameva pāsādato nikkhamantū"ti. Sahacittuppādā pāsādo ca sudhammarājabhavanato uppatitvā 3- asitañjanasaṅkāsa- mākāsamabbhuggañchi. So samosaritasurabhikusumadāmasamalaṅkatapāsādatalo sakalampi gaganatalaṃ samalaṅkurumāno viya kanakarasadhārāsadisarucirakaranikaro divasakaro viya ca saradasamayarajanikaro viya ca virocamāno vilambamānavividhavicittakiṅkiṇikajālo yassa @Footnote: 1 Sī.,i....ghanarājito 2 Sī.,i. sattatināṭakitthisahassānaṃ @3 Sī.,i. sahacittupādā cassa sudhammarājabhavanaṃ tato uppattitvā

--------------------------------------------------------------------------------------------- page245.

Kira vāteritassa sukusalajanavāditassa pañcaṅgikassa turiyassa viya saddo vaggu ca rajanīyo ca kamanīyo ca ahosi. Dūrato paṭṭhāya suyyamānena madhurena sarena sattānaṃ sotāni odahamāno gharacaccara- catukkavīthiādīsu ṭhatvā pavattitakathāsallāpesu manussesu nātinīcena nātiuccena taruvaravanamatthakāvidūrenākāsena palobhayamāno viya taruvarasākhānānāratanajuti- visarasamujjalena vaṇṇena jananayanāni ākaḍḍhento viya ca puññānubhāvaṃ samugghosayanto viya ca gaganatalaṃ paṭipajji. Tattha nāṭakitthiyopi pañcaṅgikassa varaturiyassa madhurena sarena upagāyiṃsu ceva vilapiṃsu ca. 1- Caturaṅginī kirassa senāpi alaṅkārakāyābharaṇajutisamudayasamujjotanānāvirāgasurabhikusumavasanābharaṇasobhitā amaravarasenā viya paramaruciradassanā dharaṇī viya gaganatalena pāsādaṃ parivāretvā agamāsi. Tato pāsādo gantvā aṭṭhāsītihatthubbedhaṃ ujuvipulavaṭṭakkhandhaṃ kusumapallavamakulasamalaṅkataṃ nāgarukkhaṃ majjhekatvā otaritvā bhūmiyaṃ patiṭṭhahi. Nāṭakitthiyo ca kenaci avuttāva tato pāsādato otaritvā pakkamiṃsu. Anekaguṇasobhito kira sobhitopi mahāpuriso mahājanakataparivāroyeva rattiyā tīsu yāmesu tisso vijjāyo uppādesi. Mārabalaṃ panassa dhammatābaleneva yathāgatamagamāsi. Pāsādo pana tattheva aṭṭhāsi. Sobhito pana bhagavā sambodhiṃ patvā "anekajātisaṃsāraṃ .pe. Taṇhānaṃ khayamajjhagā"ti udānaṃ udānetvā bodhisamīpeyeva sattasattāhaṃ vītināmetvā brahmuno dhammajjhesanaṃ paṭijānitvā "kassa nu kho paṭhamaṃ dhammaṃ deseyyan"ti buddhacakkhunā olokento attano vemātike kaniṭṭhabhātike asamakumārañca sunettakumārañca disvā "ime dve kumārā upanissayasampannā gambhīraṃ nipuṇaṃ dhammaṃ paṭivijjhituṃ samatthā, @Footnote: 1 Sī.,i. uggāyīsu ca

--------------------------------------------------------------------------------------------- page246.

Handāhaṃ imesaṃ dhammaṃ deseyyan"ti ākāsenāgantvā sudhammuyyāne otaritvā dvepi kumāre uyyānapālena pakkosāpetvā tehi saparivārehi parivuto mahājanamajjhe dhammacakkaṃ pavattesi. Tena vuttaṃ:- [1] "revatassa aparena sobhito nāma nāyako samāhito santacitto asamo appaṭipuggalo. [2] So jino sakagehamhi mānasaṃ vinivattayi patvāna kevalaṃ bodhiṃ dhammacakkaṃ pavattayi. [3] Yāva heṭṭhā avīcito bhavaggā cāpi uddhato etthantare ekaparisā ahosi dhammadesane. [4] Tāya parisāya sambuddho dhammacakkaṃ pavattayi gaṇanāya na vattabbo paṭhamābhisamayo ahū"ti. Tattha sakagehamhīti attano bhavaneyeva. Antopāsādataleyevāti attho. Mānasaṃ vinivattayīti cittaṃ parivattesi, sakagehe ṭhatvā sattadivasabbhantareyeva puthujjanabhāvato cittaṃ vinivattetvā buddhattaṃ pāpuṇīti attho. Heṭṭhāti heṭṭhato. Bhavaggāti akaniṭṭhabhavanato. Tāya parisāyāti tassā parisāya majjhe. Gaṇanāya na vattabboti gaṇanapaṭhamatītāti attho. Paṭhamābhisamayoti paṭhamo dhammābhisamayo. Ahūti gaṇanāya na vattabbā parisā ahosīti attho. "paṭhame abhisamiṃsuyevātipi pāṭho, tassa paṭhamadhammadesane abhisamiṃsu ye janā, te gaṇanāya na vattabbāti attho. Athāparena samayena sudassananagaradvāre cittapāṭaliyā mūle yamakapāṭihāriyaṃ katvā navakanakamaṇimayabhavane tāvatiṃsabhavane pāricchattakamūle paṇḍukambalasilātale nisīditvā abhidhammaṃ desesi. Desanāpariyosāne navutikoṭisahassānaṃ dhamsābhisamayo ahosi. Ayaṃ dutiyo abhisamayo ahosi. Tena vuttaṃ:-

--------------------------------------------------------------------------------------------- page247.

[5] "tato parampi desente marūnaṃ ca samāgame navutikoṭisahassānaṃ dutiyābhisamayo ahū"ti. Athāparena samayena sudassananagare jayaseno nāma rājakumāro yojanappamāṇaṃ vihāraṃ kāretvā asokassakaṇṇacampakanāgapunnāgavakulasurabhi 1- cūtapanasāsanasālakundasahakārakaravīrāditaruvaranirantaraṃ ārāmaṃ ropetvā buddhappamukhassa bhikkhusaṃghassa niyyātesi. Dānānumodanaṃ katvā yāgaṃ vaṇṇetvā bhagavā dhammaṃ desesi. Tadā koṭisatasahassasattanikāyassa dhammābhisamayo ahosi. Ayaṃ tatiyābhisamayo ahosi. Tena vuttaṃ:- [6] "punāparaṃ rājaputto jayaseno nāma khattiyo ārāmaṃ ropayitvāna buddhe niyyātayī tadā. [7] Tassa yāgaṃ pakittento dhammaṃ desesi cakkhumā tadā koṭisahassānaṃ tatiyābhisamayo ahū"ti. Puna uggato nāma rājā sunandanagare sunandaṃ 2- nāma vihāraṃ kāretvā buddhappamukhassa bhikkhusaṃghassa adāsi. Tasmiṃ dāne ehibhikkhupabbajjāya pabbajitānaṃ koṭisataṃ arahantānaṃ sannipāto, tesaṃ majjhe sobhito bhagavā pātimokkhaṃ uddisi. Ayaṃ paṭhamo sannipāto ahosi. Puna mekhalānagare dhammagaṇo dhammagaṇārāmaṃ nāma pavarārāmaṃ mahāvihāraṃ kāretvā buddhappamukhassa bhikkhusaṃghassa datvā saha sabbaparikkhārehi dānaṃ adāsi. Tasmiṃ samāgame ehibhikkhubhāvena pabbajitānaṃ navutiyā arahantakoṭīnaṃ sannipāte pātimokkhaṃ uddisi. Ayaṃ dutiyo sannipāto ahosi. Yadā pana bhagavā dasasatanayanapure vassaṃ vasitvā pavāraṇāya suravaraparivuto otari, tadā asītiyā arahantakoṭīhi @Footnote: 1 Sī.,i. surabhīti saddo na dissati 2 Sī.,i. sunandavatīnagare surindaṃ

--------------------------------------------------------------------------------------------- page248.

Saddhiṃ caturaṅgike sannipāte pavāresi. Ayaṃ tatiyo sannipāto ahosi. Tena vuttaṃ:- [8] "sannipātā tayo āsuṃ sobhitassa mahesino khīṇāsavānaṃ vimalānaṃ santacittāna tādinaṃ. [9] Uggato nāma so rājā dānaṃ deti naruttame tamhi dāne samāgañchuṃ arahantā satakoṭiyo. [10] Punāparaṃ puragaṇo 1- deti dānaṃ naruttame tadā navutikoṭīnaṃ dutiyo āsi samāgamo. [11] Devaloke vasitvāna yadā orohatī jino tadā asītikoṭīnaṃ tatiyo āsi samāgamo"ti. Tadā kira amhākaṃ bodhisatto rammavatīnagare ubhato 2- sukhāto 3- sujāto nāma brāhmaṇo hutvā sobhitassa bhagavato dhammadesanaṃ sutvā saraṇesu patiṭṭhāya buddhappamukhassa bhikkhusaṃghassa temāsaṃ mahādānamadāsi. Sopi naṃ "anāgate gotamo nāma buddho bhavissatī"ti byākāsi. Tena vuttaṃ:- [12] "ahantena samayena sujāto nāma brāhmaṇo tadā sasāvakaṃ buddhaṃ annaānena tappayiṃ. [13] Sopi maṃ buddho byākāsi sobhito lokanāyako aparimeyyito kappe ayaṃ buddho bhavissati. 4- Ahu kapilavhayā rammā nikkhamitvā tathāgato. 4- @Footnote: 1 Ma. pūragaṇo 2 Sī.,i. uggato @3 Sī.,i. sujātoti na dissati 4-4 cha.Ma. ime pāṭhā na dissanti

--------------------------------------------------------------------------------------------- page249.

[14] Padhānaṃ padahitvāna katvā dukkarakārikaṃ .pe. Evameva mayaṃ sabbe yadi muñcāmimaṃ jinaṃ anāgatamhi addhāne hessāma sammukhā imaṃ. [15] Tassāpi vacanaṃ sutvā haṭṭho saṃviggamānaso tamevatthamanuppattiyā uggaṃ dhitimakāsahan"ti. Tattha tamevatthamanuppattiyāti tassa buddhattassa anuppattiatthaṃ, tassa pana sobhitabuddhassa "anāgate ayaṃ gotamo nāma buddho bhavissatī"ti vacanaṃ sutvā "avitathavacanā hi buddhā"ti buddhattappattiatthanti attho. Ugganti tibbaṃ ghoraṃ. Dhitinti vīriyaṃ. Akāsahanti āsiṃ ahaṃ. Tassa pana sobhitassa bhagavato sudhammaṃ nāma nagaraṃ ahosi, pitā sudhammo nāma rājā, mātā sudhammā nāma devī, asamo ca sunetto ca dve aggasāvakā, anomo nāmupaṭṭhāko, nakulā ca sujātā ca dve aggasāvikā, nāgarukkho bodhi, aṭṭhapaṇṇāsahatthubbedhaṃ sarīraṃ ahosi, navutivassasahassāni āyuppamāṇaṃ, makhilā nāmassa mahādevī, sīhakumāro nāma atrajo, nāṭakitthīnaṃ sattattiṃsasahassāni, 1- navavassasahassāni agāraṃ ajjhāvasi. Pāsādena abhinikkhami. Jayaseno nāma rājā upaṭṭhāko setārāme 2- kira vasīti. Tena vuttaṃ:- [16] "sudhammaṃ nāma nagaraṃ sudhammo nāma khattiyo sudhammā nāma janikā sobhitassa mahesino. [21] Asamo ca sunetto ca ahesuṃ aggasāvakā anomo nāmupaṭṭhāko sobhitassa mahesino. @Footnote: 1 Sī.,i. sattati sahassāni 2 Sī.,i. sotārāme

--------------------------------------------------------------------------------------------- page250.

[22] Nakulā ca sujātā ca ahesuṃ aggasāvikā bujjhamāno ca so buddho nāgamūle abujjhatha. [23] Rammo ceva sunetto ca 1- ahesuṃ aggupaṭṭhakā nakulā ceva cittā ca 2- ahesuṃ aggupaṭṭhikā. 3- [24] Aṭṭhapaṇṇāsaratanaṃ accuggato mahāmuni obhāseti disā sabbā sataraṃsīva uggato. [25] Yathā suphullaṃ pavanaṃ nānāgandhehi dhūpitaṃ tatheva tassa pāvacanaṃ sīlagandhehi dhūpitaṃ. [26] Yathāpi sāgaro nāma dassanena atappiyo tatheva tassa pāvacanaṃ savanena atappiyaṃ. [27] Navutivassasahassāni āyu vijjati tāvade tāvatā tiṭṭhamāno so tāresi janataṃ bahuṃ. [28] Ovādaṃ anusiṭṭhiñca datvāna sesake jane hutāsanova tāpetvā nibbuto so sasāvako. [29] So ca buddho asamasamo tepi 4- sāvakā balappattā sabbaṃ tamantarahitaṃ nanu rittā sabbasaṅkhārā"ti. Tattha sataraṃsīvāti ādicco viya, sabbā disā obhāsetīti attho, pavananti mahāvanaṃ. Dhūpitanti mahāvanaṃ. Dhūpitanti vāsitaṃ gandhitaṃ. Atappiyoti atittikaro, atittijanano vā. Tāvadeti tasmiṃ kāle, tāvatakaṃ kālanti attho. Tāresīti tārayī. Ovādanti sakiṃ vādo ovādo nāma. Anusiṭṭhinti punappunaṃ vacanaṃ anusiṭṭhi nāma. Sesake janeti saccappaṭivedhaṃ appattassa sesajanassa, sāmiatthe bhummavacanaṃ. Hutāsanova @Footnote: 1 cha. padumo kuñjaroceva 2 cha. sirimā ceva yasavatī @3 Sī.,i,Ma. ayaṃ gāthā na dissanti 4 pāḷi. te ca

--------------------------------------------------------------------------------------------- page251.

Tāpetvāti aggi viya tappetvā. Ayameva vā pāṭho, upādānakkhayā bhagavā parinibbutoti attho. Sesagāthāsu sabbattha uttānamevāti. Sobhitabuddhavaṃsavaṇṇanā niṭṭhitā niṭṭhito chaṭṭho buddhavaṃso. -----------


             The Pali Atthakatha in Roman Book 51 page 244-251. http://84000.org/tipitaka/atthapali/read_rm.php?B=51&A=5433&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=51&A=5433&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=33&i=187              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=33&A=7496              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=33&A=9414              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=33&A=9414              Contents of The Tipitaka Volume 33 http://84000.org/tipitaka/read/?index_33

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]