ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 51 : PALI ROMAN Buddha.A. (madhurattha.)

                      16. Atthadassībuddhavaṃsavaṇṇanā
     piyadassimhi sammāsambuddhe parinibbute tassa sāsane ca antarahite
parihāyitvā vaḍḍhitvā aparimitāyukesu manussesu 1- anukkamena parihāyitvā
vassasatasahassāyukesu jātesu paramatthadassī atthadassī nāma buddho loke
uppajji. So pāramiyo pūretvā tusitapure nibbattitvā tato cavitvā paramasobhane
sobhane nāma nagare sāgarassa nāma rañño kule aggamahesiyā sudassanadeviyā
kucchismiṃ paṭisandhiṃ gahetvā dasa māse gabbhe vasitvā sucindhanuyyāne
mātukucchito nikkhami. Mātukucchito mahāpurise nikkhantamatte sucirakālanihitāni
kulaparamparāgatāni mahānidhānāni dhanasāmikā paṭilabhiṃsūti tassa nāmaggahaṇadivase
"atthadassī"ti nāmamakaṃsu. So dasavassasahassāni agāraṃ ajjhāvasi. Amaragirisuragiri-
girivāhananāmakā paramasurabhijanakā tayo cassa pāsādā ahesuṃ. Visākhādevippamukhāni
tettiṃsa itthisahassāni ahesuṃ.
     So cattāri nimittāni disvā visākhādeviyā selakumāre nāma putte
uppanne sudassanaṃ nāma assarājaṃ abhiruhitvā mahābhinikkhamanaṃ nikkhamitvā
pabbaji. Taṃ nava manussakoṭiyo anupabbajiṃsu. Tehi parivuto so mahāpuriso
@Footnote: 1 Ma. aparimitāyukā manussā hutvā

--------------------------------------------------------------------------------------------- page312.

Aṭṭha māse padhānacariyaṃ caritvā visākhapuṇṇamāya sucindharanāginā 1- upahāratthāya ānītaṃ madhupāyāsaṃ mahājanena sandissamānasabbasarīrāya nāgiyā saha suvaṇṇapātiyā dinnaṃ madhupāyāsaṃ paribhuñjitvā taruṇatarusatasamalaṅkate taruṇasālavane divāvihāraṃ vītināmetvā sāyanhasamaye dhammarucinā mahārucinā nāma nāgarājena dinnā aṭṭha kusatiṇamuṭṭhiyo gahetvā campakabodhiṃ upasaṅkamitvā tepaññāsa- hatthāyāmavitthataṃ kusatiṇasantharaṃ santharitvā pallaṅkaṃ ābhujitvā sambodhiṃ patvā sabbabuddhāciṇṇaṃ "anekajātisaṃsāraṃ .pe. Taṇhānaṃ khayamajjhagā"ti udānaṃ udānetvā sattasattāhaṃ bodhisamīpeyeva vītināmetvā brahmunā dhammadesanāyācanaṃ sampaṭicchitvā attanā saha pabbajitanavabhikkhukoṭiyo ariyadhammapaṭivedhasamatthe disvā ākāsena gantvā anomanagarasamīpe anomuyyāne otaritvā tehi parivuto tattha dhammacakkaṃ pavattesi. Tadā koṭisatasahassānaṃ paṭhamo dhammābhisamayo ahosi. Puna bhagavati lokanāyake devalokacārikaṃ caritvā tattha dhammaṃ desente koṭisatasahassānaṃ dutiyo abhisamayo ahosi. Yadā pana bhagavā atthadassī amhākaṃ bhagavā viya kapilavatthuparaṃ sobhanapuraṃ pavisitvā dhammaṃ desesi, tadā koṭisatasahassānaṃ tatiyo dhammābhisamayo ahosi. Tena vuttaṃ:- [1] "tattheva maṇḍakappamhi atthadassī mahāyaso mahātamaṃ nihantvāna patto sambodhimuttamaṃ. [2] Brahmunā yācito santo dhammacakkaṃ pavattayi amatena tappayī lokaṃ dasasahassī sadevakaṃ. @Footnote: 1 Ma. sucinandanāgiyā

--------------------------------------------------------------------------------------------- page313.

[3] Tassāpi lokanāthassa ahesuṃ abhisamayā tayo koṭisatasahassānaṃ paṭhamābhisamayo ahu. [4] Yadā buddho atthadassī carati devacārikaṃ koṭisatasahassānaṃ dutiyābhisamayo ahu. [5] Punāparaṃ yadā buddho desesi pitu santike koṭisatasahassānaṃ tatiyābhisamayo ahū"ti. Tattha tatthevāti tasmiṃyeva kappeti attho. Ettha pana varakappo "maṇḍakappo"ti adhippeto. "yasmiṃ kappe tayo buddhā nibbattanti, so kappo varakappo"ti heṭṭhā padumuttarabuddhavaṃsavaṇṇanāyaṃ vutto. Tasmā varakappo idha "maṇḍakappo"ti vutto. Nihantvānāti nihanitvā. Ayameva vā pāṭho. Santoti samāno. Amatenāti maggaphalādhigamāmatapānena. Tappayīti atappayi, piṇesīti attho. Dasasahassīti dasasahassilokadhātuṃ. Devacārikanti devānaṃ vinayanatthaṃ devalokacārikanti attho. Sucandakanagare kira santo ca rājaputto upasanto ca purohitaputto tīsu vedesu sabbasamayantaresu ca sāramadisvā nagarassa catūsu dvāresu cattāro paṇḍite visārade ca manusse ṭhapetuṃ "yaṃ pana tumhe paṇḍitaṃ samaṇaṃ vā brāhmaṇaṃ vā passatha suṇātha vā, taṃ amhākaṃ āgantvā ārocethā"ti. Tena ca samayena atthadassī lokanātho sucandakanagaraṃ sampāpuṇi. Atha tehi niveditā purisā gantvā tesaṃ dasabalassa tatthāgamanaṃ paṭivedesuṃ. Tato te santopasantā tathāgatāgamanaṃ sutvā pahaṭṭhamānasā sahassaparivārā dasabalaṃ asamaṃ paccuggantvā abhivādetvā nimantetvā sattāhaṃ buddhappamukhassa saṃghassa asadisaṃ mahādānaṃ datvā sattame divase sakalanagaravāsīhi manussehi saddhiṃ dhammakathaṃ suṇiṃsu. Tasmiṃ

--------------------------------------------------------------------------------------------- page314.

Kira divase aṭṭhanavutisahassāni ehibhikkhupabbajjāya pabbajitvā arahattaṃ pāpuṇiṃsu. Tāya parisāya majjhe bhagavā pātimokkhaṃ uddisi, so paṭhamo sannipāto ahosi. Yadā pana bhagavā attano puttassa selattherassa dhammaṃ desento aṭṭhāsītisahassāni pasādetvā ehibhikkhubhāvena pabbājetvā arahattaṃ pāpetvā pātimokkhaṃ uddisi, so dutiyo sannipāto ahosi. Puna mahāmaṅgalasamāgame māghapuṇṇamāyaṃ devamanussānaṃ dhammaṃ desento aṭṭhasattatisahassāni arahattaṃ pāpetvā pātimokkhaṃ uddisi, so tatiyo sannipāto ahosi. Tena vuttaṃ:- [6] "sannipātā tayo āsuṃ tassāpi ca mahesino khīṇāsavānaṃ vimalānaṃ santacittāna tādinaṃ. [7] Aṭṭhanavutisahassānaṃ 1- paṭhamo āsi samāgamo aṭṭhāsītisahassānaṃ 2- dutiyo āsi samāgamo. [8] Aṭṭhasattatisahassānaṃ 3- tatiyo āsi samāgamo anupādā vimuttānaṃ vimalānaṃ mahesinan"ti. Tadā kira amhākaṃ bodhisatto campakanagare susīmo nāma brāhmaṇa- mahāsālo lokasammato ahosi. So sabbavibhavajātaṃ dīnānāthakapaṇaddhikādīnaṃ vissajjetvā himavantasamīpaṃ gantvā tāpasapabbajjaṃ pabbajitvā aṭṭha samāpattiyo pañca abhiññāyo ca nibbattetvā mahiddhiko mahānubhāvo hutvā mahājanassa kusalākusalānaṃ dhammānaṃ anavajjasāvajjabhāvañca dassetvā buddhappādaṃ āgamayamāno aṭṭhāsi. @Footnote: 1 Ma. aṭṭhanavutisatasahassānaṃ 2 Ma. aṭṭhāsītisatasahassānaṃ @3 Ma. aṭṭhasattatisatasahassānaṃ

--------------------------------------------------------------------------------------------- page315.

Athāparena samayena atthadassimhi lokanāyake loke uppajjitvā sudassanamahānagare aṭṭhannaṃ parisānaṃ majjhe dhammāmatavassaṃ vassente tassa dhammaṃ sutvā saggalokaṃ gantvā dibbāni mandāravapadumapāricchattakādīni pupphāni devalokato āharitvā attano ānubhāvaṃ dassento dissamānasarīro catūsu disāsu catuddīpikamahāmegho viya pupphavassaṃ vassetvā samantato pupphamaṇḍapaṃ pupphamayagghitoraṇahemajālādīni pupphamayāni katvā mandāravapupphacchattena dasabalaṃ pūjesi. Sopi naṃ bhagavā "anāgate gotamo nāma buddho bhavissatī"ti byākāsi. Tena vuttaṃ:- [9] "ahantena samayena jaṭilo uggatāpano susīmo nāma nāmena mahiyā seṭṭhasammato. [10] Dibbaṃ mandāravaṃ pupphaṃ padumaṃ pārichattakaṃ devalokā haritvāna 1- sambuddhamabhipūjayiṃ. [11] Sopi maṃ buddho byākāsi atthadassī mahāmuni aṭṭhārase kappasate ayaṃ buddho bhavissati. 1- Ahu kapilavhayā rammā nikkhamitvā tathāgato. 1- [12] Padhānaṃ padahitvāna .pe. hessāma sammukhā imaṃ. [13] Tassāpi vacanaṃ sutvā tuṭṭho 2- saṃviggamānaso uttariṃ vatamadhiṭṭhāsiṃ dasapāramipūriyā"ti. Tattha jaṭiloti jaṭā assa atthīti jaṭilo. Mahiyā seṭṭhasammatoti sakalenapi lokena seṭṭho uttamo pavaroti evaṃ sammato sambhāvitoti attho. @Footnote: 1-1 cha.Ma. ime pāṭhā na dissanti 2 cha.Ma. haṭṭho

--------------------------------------------------------------------------------------------- page316.

Tassa pana bhagavato sobhanaṃ nāma nagaraṃ ahosi. Sāgaro nāma rājā pitā, sudassanā nāma mātā, santo upasanto ca dve aggasāvakā, abhayo nāmupaṭṭhāko, dhammā ca sudhammā ca dve aggasāvikā, campakarukkho bodhi, sarīraṃ asītihatthubbedhaṃ ahosi. Sarīrappabhā samantato sabbakālaṃ yojanamattaṃ pharitvā aṭṭhāsi, āyu vassasatasahassaṃ, visākhā nāmassa aggamahesī, selo nāma putto, assayānena nikkhami. Tena vuttaṃ:- [14] "sobhanaṃ nāma nagaraṃ sāgaro nāma khattiyo sudassanā nāma janikā atthadassissa mahesino. 1- [19] Santo ca upasanto ca ahesuṃ aggasāvakā abhayo nāmupaṭṭhāko atthadassissa mahesino. 1- [20] Dhammā ceva sudhammā ca ahesuṃ aggasāvikā bodhi tassa bhagavato campakoti pavuccati. [22] Sopi buddho asamasamo asītihatthamuggato sobhate sālarājāva uḷurājāva pūrito. [23] Tassa pākatikā raṃsī anekasatakoṭiyo uddhaṃ adho dasa disā pharanti yojanaṃ sadā. [24] Sopi buddho narāsabho sabbasattuttamo muni vassasatasahassāni loke aṭṭhāsi cakkhumā. [25] Atulaṃ dassetvā obhāsaṃ virocetvā sadevake 2- sopi aniccataṃ patto yathaggupādānasaṅkhayā"ti. @Footnote: 1-1 cha.Ma. satthuno 2 Sī.,Ma. atulaṃ dassayitvāna obhāsetvā sadevake

--------------------------------------------------------------------------------------------- page317.

Tattha uḷurājāva pūritoti saradasamayaparipuṇṇavimalasakalamaṇḍalo tārakarājā viyāti attho. Pākatikāti pakativasena uppajjamānā, na adhiṭṭhānavasena. Yadā icchasi bhagavā, tadā anekakoṭisatasahassepi cakkavāḷe ābhāya phareyya. Raṃsīti rasmiyo. Upādānasaṅkhayāti upādānakkhayā indhanakkhayā aggi viya sopi bhagavā catunnaṃ upādānānaṃ khayena anupādisesāya nibbānadhātuyā anupamanagare anomārāme parinibbāyi. Dhātuyo panassa adhiṭṭhānena vikiriṃsu. Sesamettha gāthāsu uttānamevāti. Atthadassībuddhavaṃsavaṇṇanā niṭṭhitā. Niṭṭhito cuddasamo buddhavaṃso. -----------------


             The Pali Atthakatha in Roman Book 51 page 311-317. http://84000.org/tipitaka/atthapali/read_rm.php?B=51&A=6913&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=51&A=6913&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=33&i=195              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=33&A=7951              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=33&A=10192              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=33&A=10192              Contents of The Tipitaka Volume 33 http://84000.org/tipitaka/read/?index_33

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]