ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 51 : PALI ROMAN Buddha.A. (madhurattha.)

                       18. Siddhatthabuddhavaṃsavaṇṇanā
     dhammadassimhi bhagavati parinibbute antarahite cassa sāsane tasmiṃ
kappe atīte kappasahasse ca sattasu kappasatesu ca chasu kappesu ca atikkantesu
ito catunavutikappamatthake ekasmiṃ kappe ekova lokatthacaro adhigataparamattho
siddhattho nāma satthā loke pāturahosi. Tena vuttaṃ:-

--------------------------------------------------------------------------------------------- page323.

[1] "dhammadassissa aparena siddhattho lokanāyako nihanitvā tamaṃ sabbaṃ sūriyo abbhuggato yathā"ti. Siddhattho bodhisattopi pāramiyo pūretvā tusitabhavane nibbattitvā tato cavitvā vebhāranagare udenassa nāma rañño aggamahesiyā suphassāya nāma deviyā kucchismiṃ paṭisandhiṃ gahetvā dasannaṃ māsānaṃ accayena vīriyuyyāne mātukucchito nikkhami. Jāte pana mahāpurise sabbesaṃ āraddhakammantā ca icchitā ca atthā siddhimagamaṃsu, tasmā panassa ñātakā "siddhattho"ti nāmamakaṃsu. So dasavassahassāni agāramajjhe vasi. Tassa kokāsuppalapadumanāmakā tayo pāsādā ahesuṃ. Somanassādevippamukhāni aṭṭhacattālīsa itthisahassāni paccupaṭṭhitāni ahesuṃ. So cattāri nimittāni disvā somanassādeviyā putte anupamakumāre uppanne āsāḷhipuṇṇamiyaṃ suvaṇṇasivikāya nikkhamitvā vīriyuyyānaṃ gantvā pabbaji. Taṃ koṭisatasahassamanussā anupabbajiṃsu. Mahāpuriso kira tehi saddhiṃ dasa māse padhānacariyaṃ caritvā visākhapuṇṇamāyaṃ asadisabrāhmaṇagāme sunettāya nāma brāhmaṇakaññāya dinnaṃ madhupāyāsaṃ paribhuñjitvā divāvihāraṃ vītināmetvā sāyanhasamaye varuṇena nāma yavapālena dinnā aṭṭha tiṇamuṭṭhiyo gahetvā kaṇikārabodhiṃ upagantvā cattālīsahatthavitthataṃ tiṇasantharaṃ santharitvā pallaṅkaṃ ābhujitvā sabbaññutaṃ pāpuṇitvā "anekajātisaṃsāraṃ .pe. Taṇhānaṃ khayamajjhagā"ti udānaṃ udānetvā sattasattāhaṃ vītināmetvā attanā saha pabbajitānaṃ bhikkhūnaṃ koṭisatasahassānaṃ catusaccapaṭivedhasamatthataṃ disvā anilapathena gantvā gayāmigadāye otaritvā tesaṃ dhammacakkaṃ pavattesi, tadā koṭisatasahassānaṃ paṭhamo abhisamayo ahosi. Tena vuttaṃ:-

--------------------------------------------------------------------------------------------- page324.

[2] "sopi patvāna sambodhiṃ santārento sadevakaṃ abhivassi dhammameghena nibbāpento sadevakaṃ. [3] Tassāpi atulatejassa ahesuṃ abhisamayā tayo koṭisatasahassānaṃ paṭhamābhisamayo ahū"ti. Tattha sadevakanti sadevakaṃ lokaṃ. Dhammameghenāti dhammakathāmeghavassena. Puna bhīmarathanagare bhīmarathena nāma raññā nimantito nagaramajjhe kate santhāgāre nisinno karavīkarutamañjunā savanasukhena paramamadhurena paṇḍitajanahadayaṅgamena amatābhisekasadisena brahmassarena dasa disā paripūrento dhammāmatadundubhimāhani, tadā navutikoṭīnaṃ dutiyo abhisamayo ahosi. Tena vuttaṃ:- [4] "punāparaṃ bhīmarathe yadā āhani dundubhiṃ tadā navutikoṭīnaṃ dutiyābhisamayo ahū"ti. Yadā pana vebhāranagare ñātisamāgame buddhavaṃsaṃ desento navutikoṭīnaṃ dhammacakkhuṃ uppādesi, so tatiyo abhisamayo ahosi. Tena vuttaṃ:- [5] "yadā buddho dhammaṃ desesi vebhāre so naruttamo 1- tadā navutikoṭīnaṃ tatiyābhisamayo ahū"ti. Amararuciradassane 2- amaranagare nāma sambalo ca 3- sumitto ca dve bhātaro rajjaṃ kāresuṃ. Atha siddhattho satthā tesaṃ rājūnaṃ upanissayasampattiṃ disvā gaganatalena gantvā amaranagaramajjhe otaritvā cakkālaṅkatatalehi caraṇehi paṭhavitalaṃ maddanto viya padacetiyāni dassetvā amaruyyānaṃ gantvā paramaramaṇīye attano karuṇāsītale silātale nisīdi. Tato dvepi bhātikarājāno dasabalassa padacetiyāni disvā padāni anugantvā siddhatthaṃ adhigataparamatthaṃ sattāraṃ @Footnote: 1 cha.Ma. puruttame 2 Sī.,i. ruciradassano 3 Sī.,i. sambahulo ca

--------------------------------------------------------------------------------------------- page325.

Sabbalokanetāraṃ saparivāraṃ upasaṅkamitvā abhivādetvā bhagavantaṃ parivāretvā nisīdiṃsu. Tesaṃ bhagavā ajjhāsayānurūpaṃ dhammaṃ desesi. Tassa te dhammakathaṃ sutvā sañjātasaddhā hutvā sabbeva pabbajitvā arahattaṃ pāpuṇiṃsu. Tesaṃ koṭisatānaṃ khīṇāsavānaṃ majjhe bhagavā pātimokkhaṃ uddisi, so paṭhamo sannipāto ahosi. Vebhāranagare ñātisamāgame pabbajitānaṃ navutikoṭīnaṃ majjhe pātimokkhaṃ uddisi, so dutiyo sannipāto ahosi. Sudassanavihāre sannipatitānaṃ asītikoṭīnaṃ majjhe pātimokkhaṃ uddisi, so tatiyo sannipāto ahosi. Tena vuttaṃ:- [6] "sannipātā tayo āsuṃ siddhatthassa mahesino 1- khīṇāsavānaṃ vimalānaṃ santacittāna tādinaṃ. [7] Koṭisatānaṃ navutīnaṃ asītiyāpi ca koṭinaṃ ete āsuṃ tayo ṭhānā vimalānaṃ samāgame"ti. Tattha navutīnaṃ, asītiyāpi ca koṭinanti navutīnaṃ koṭīnaṃ asītiyāpi ca koṭīnaṃ sannipātā ahesunti attho. Ete āsuṃ tayo ṭhānāti etāni tīṇi sannipātaṭṭhānāni ahesunti attho. "ṭhānānetāni tīṇi ahesun"tipi pāṭho. Tadā amhākaṃ bodhisatto surasenanagare maṅgalo nāma brāhmaṇo hutvā vedavedaṅgānaṃ pāraṃ gantvā anekakoṭisaṅkhaṃ dhanasannicayaṃ dīnānāthādīnaṃ pariccajitvā vivekārāmo hutvā tāpasapabbajjaṃ pabbajitvā jhānābhiññāyo nibbattetvā viharanto "siddhattho nāma buddho loke uppanno"ti sutvā taṃ upasaṅkamitvā vanditvā tassa dhammakathaṃ sutvā yāya jambuyā ayaṃ jambudīpo paññāyati, iddhiyā taṃ jambuṃ upasaṅkamitvā tato phalaṃ āharitvā navutikoṭibhikkhu- parivāraṃ siddhatthaṃ satthāraṃ surasenavihāre nisīdāpetvā jambuphalehi santappesi @Footnote: 1 cha.Ma. tasmimpi dvipatuttame

--------------------------------------------------------------------------------------------- page326.

Sampavāresi. Atha satthā taṃ phalaṃ paribhuñjitvā "ito catunavutikappamatthake gotamo nāma buddho bhavissatī"ti byākāsi. Tena vuttaṃ:- [8] "ahantena samayena maṅgalo nāma tāpaso uggatejo duppasaho abhiññābalasamāhito. [9] Jambuto phalamānetvā siddhatthassa adāsahaṃ paṭiggahetvā sambuddho idaṃ vacanamabravi. [10] Passatha imaṃ tāpasaṃ jaṭilaṃ uggatāpanaṃ catunavutito kappe ayaṃ buddho bhavissati 1- ahu kapilavhayā rammā nikkhamitvā tathāgato. 1- [11] Padhānaṃ padahitvāna .pe. hessāma sammukhā imaṃ. [12] Tassāpi vacanaṃ sutvā bhiyyo cittaṃ pasādayiṃ uttariṃ vatamadhiṭṭhāsiṃ dasapāramipūriyā"ti. Tattha duppasahoti durāsado. Ayameva vā pāṭho. Tassa pana bhagavato nagaraṃ vebhāraṃ nāma ahosi. Udeno nāma rājā pitā, jayasenotipi tasseva nāmaṃ, suphassā nāma mātā, sambalo ca sumitto ca dve aggasāvakā, revato nāmupaṭṭhāko, sīvalā ca surāmā ca dve aggasāvikā, kaṇikārarukkho bodhi, sarīraṃ saṭṭhihatthubbedhaṃ ahosi. Vassasatasahassaṃ āyu, somanassā nāma aggamahesī ahosi, anupamo nāma putto, suvaṇṇasivikāya nikkhami, tena vuttaṃ:- [13] "vebhāraṃ nāma nagaraṃ udeno nāma khattiyo suphassā nāma janikā siddhatthassa mahesino. @Footnote: 1-1 cha.Ma. ime pāṭhā na dissanti

--------------------------------------------------------------------------------------------- page327.

[18] Sambalo ca sumitto ca ahesuṃ aggasāvakā revato nāmupaṭṭhāko siddhatthassa mahesino. [19] Līvalā ca surāmā ca ahesuṃ aggasāvikā bodhi tassa bhagavato kaṇikāroti vuccati. [21] So buddho saṭṭhiratanaṃ ahosi nabhamuggato kañcanagghiyasaṅkāso dasasahassī virocati. [22] Sopi buddho asamasamo atulo appaṭipuggalo vassasasatasahassāni loke aṭṭhāsi cakkhumā. [23] Vipulappabhaṃ dassayitvā pupphāpetvāna sāvake vilāsetvā samāpatyā 1- nibbuto so sasāvako"ti. Tattha saṭṭhiratananti saṭṭhiratanappamāṇaṃ nabhaṃ uggatoti attho. Kañcanagghiyasaṅkāsoti nānāratanavicittakanakamayaagghiyasadisadassanoti attho. Dasasahassī virocatīti dasasahassiyaṃ virocati. Vipulanti uḷāraṃ obhāsaṃ. Pupphāpetvānāti jhānābhiññā- maggaphalasamāpattipupphehi pupphite paramasobhaggappatte katvāti attho. Vilāsetvāti vilāsayitvā kīḷitvā, samāpatyāti lokiyalokuttarāhi samāpattīhi ca. Nibbutoti anupādāparinibbānena nibbuto. Siddhattho kira satthā kañcanaveḷunagare anomuyyāyena parinibbāyi. Tatthevassa ratanamayaṃ catuyojanubbedhaṃ cetiyamakaṃsūti. Sesagāthāsu sabbattha pākaṭamevāti. Siddhatthabuddhavaṃsavaṇṇanā niṭṭhitā. Niṭṭhito soḷasamo buddhavaṃso. ---------------- @Footnote: 1 pāḷi. varasamāpattiyā


             The Pali Atthakatha in Roman Book 51 page 322-327. http://84000.org/tipitaka/atthapali/read_rm.php?B=51&A=7158&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=51&A=7158&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=33&i=197              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=33&A=8045              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=33&A=10362              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=33&A=10362              Contents of The Tipitaka Volume 33 http://84000.org/tipitaka/read/?index_33

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]