ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 52 : PALI ROMAN Cariyā.A. (paramatthadī.)

                      4.  Mahāsudassanacariyāvaṇṇanā
      [28]  "kusāvatimhi nagare       yadā āsiṃ mahīpati
            mahāsudassano nāma       cakkavattī mahabbalo.
      [29]  Tatthāhaṃ divase tikkhattuṃ    ghosāpemi tahiṃ tahiṃ
            ko kiṃ icchati pattheti     kassa kiṃ diyyatu dhanaṃ.
      [30]  Ko chātako tasito       ko mālaṃ ko vilepanaṃ
            nānārattāni vatthāni     ko naggo paridahissati.
@Footnote: 1 dhammapada. A. 8/54 (syā)  2 Ma. veditabbāti

--------------------------------------------------------------------------------------------- page50.

[31] Ko pathe chattamādeti kopāhanā mudū subhā iti sāyañca pāto ca ghosāpemi tahiṃ tahin"ti. #[28] Catutthe kusāvatimhi nagareti kusāvatīnāmake nagare, yasmiṃ ṭhāne etarahi kusinārā niviṭṭhā. Mahīpatīti khattiyo, nāmena mahāsudassano nāma. Cakkavattīti cakkaratanaṃ vatteti, catūhi vā sampatticakkehi vattati, tehi ca paraṃ pavatteti, parahitāya ca iriyāpathacakkānaṃ vatto etasmiṃ atthītipi cakkavattī. Atha vā catūhi acchariyadhammehi saṅgahavatthūhi ca samannāgatena parehi anabhibhavanīyassa anatikkamanīyassa āṇāsaṅkhātassa cakkassa vatto ekasmiṃ atthītipi cakkavattī. Pariṇāyakaratanapubbaṅgamena hatthiratanādippamukhe mahābalakāyena puññānubhāvanibbattena kāyabalena ca samannāgatattā mahabbalo. Yadā āsinti sambandho. Tatrāyaṃ anupubbikathā:- atīte kira mahāpuriso sudassanattabhāvato tatiye attabhāve gahapatikule nibbatto dharamānakassa buddhassa sāsane ekaṃ theraṃ araññavāsaṃ vasantaṃ attano kammena araññaṃ paviṭṭho rukkhamūle nisinnaṃ disvā "idha mayā ayyassa paṇṇasālaṃ kātuṃ vaṭṭatī"ti cintetvā attano kammaṃ pahāya dabbasambhāraṃ chinditvā nivāsayoggaṃ paṇṇasālaṃ katvā dvāraṃ yojetvā kaṭṭhattharaṇaṃ katvā "karissati nu kho paribhogaṃ, na nu kho karissatī"ti ekamante nisīdi. Thero antogāmato āgantvā paṇṇasālaṃ pavisitvā kaṭṭhattharaṇe nisīdi. Mahāsattopi naṃ upasaṅkamitvā phāsukā bhante paṇṇasālāti pucchi. Phāsukā bhaddamukha pabbajitasāruppāti. Vasissatha bhante idhāti. Āma upāsakāti. So adhivāsanākāreneva "vasissatī"ti ñatvā "nibaddhaṃ mayhaṃ gharadvāraṃ āgantabban"ti paṭijānāpetvā niccaṃ attano ghareyeva bhattavissaggaṃ kārāpesi. So paṇṇasālāyaṃ kaṭasārakaṃ pattharitvā mañcapīṭhaṃ paññapesi, apassenaṃ nikkhipi, pādakaṭhalikaṃ ṭhapesi, pokkharaṇiṃ khaṇi, caṅkamaṃ katvā vālukaṃ okiri, parissayavinodanatthaṃ paṇṇasālaṃ kaṇṭakavatiyā parikkhipi, tathā

--------------------------------------------------------------------------------------------- page51.

Pokkharaṇiṃ caṅkamañca. Tesaṃ antovatipariyante tālapantiyo ropesi. Evamādinā āvāsaṃ niṭṭhāpetvā therassa ticīvaraṃ ādiṃ katvā sabbaṃ samaṇaparikkhāraṃ adāsi. Therassa hi tadā bodhisattena ticīvarapiṇḍapātapattathālakaparissāvanadhamakarakaparibhogabhājanachattupāhana- udakatumbasūcikattarayaṭṭhiārakaṇṭakapipphalinakhacchedanapadīpeyyādipabbajitānaṃ 1- 2- paribhogajātaṃ adinnaṃ nāma nāhosi. So pañca sīlāni rakkhanto uposathaṃ karonto yāvajīvaṃ theraṃ upaṭṭhahi. Thero tattheva vasanto arahattaṃ patvā parinibbāyi. #[29] Bodhisattopi yāvatāyukaṃ puññaṃ katvā devaloke nibbattitvā tato cuto manussalokaṃ āgacchanto kusāvatiyā rājadhāniyā nibbattitvā mahāsudassano nāma rājā ahosi cakkavattī. Tassa issariyānubhāvo "bhūtapubbaṃ ānanda rājā mahāsudassano nāma ahosi khattiyo muddhāvasitto"tiādinā nayena sutte 3- āgato eva. Tassa kira caturāsīti nagarasahassāni kusāvatīrājadhānippamukhāni, caturāsīti pāsādasahassāni dhammapāsādappamukhāni, caturāsīti kūṭāgārasahassāni mahābyūhakūṭāgārappamukhāni, tāni sabbāni tassa therassa katāya ekissā paṇṇasālāya nissandena nibbattāni, caturāsīti pallaṅkasahassāni nāgasahassāni assasahassāni rathasahassāni tassa dinnassa mañcapīṭhassa, caturāsīti maṇisahassāni tassa dinnassa padīpassa, caturāsīti pokkharaṇisahassāni ekapokkharaṇiyā, caturāsīti itthisahassāni puttasahassāni gahapatisahassāni ca pattathālakādiparibhogārahassa pabbajitaparikkhāradānassa, caturāsīti dhenusahassāni pañcagorasadānassa, caturāsīti vatthakoṭṭhasahassāni nivāsanapārupanadānassa, caturāsīti thālipākasahassāni bhojanadānassa nissandena nibbattāni. So sattahi ratanehi catūhi iddhīhi ca samannāgato rājādhirājā hutvā sakalaṃ sāgarapariyantaṃ paṭhavimaṇḍalaṃ dhammena abhivijiya ajjhāvasanto anekasatesu ṭhānesu dānasālāyo kāretvā mahādānaṃ paṭṭhapesi. Divasassa tikkhattuṃ nagare bheriṃ carāpesi @Footnote: 1 cha.Ma....parissāvanadhamakaraṇa... 2 Sī....udakakumbhi... 3 dī.mahā. 10/242/148

--------------------------------------------------------------------------------------------- page52.

"yo yaṃ icchati, so dānasālāsu āgantvā taṃ gaṇhātū"ti. Tena vuttaṃ "tatthāhaṃ divase tikkhattuṃ, ghosāpemi tahiṃ tahin"tiādi. Tattha tatthāti tasmiṃ nagare. "tadāhan"tipi pāṭho. Tassa tadā ahaṃ, mahāsudassanakāleti attho. Tahiṃ tahinti tasmiṃ ṭhāne, tassa tassa pākārassa anto ca bahi cāti attho. Ko kiṃ icchatīti brāhmaṇādīsu yo koci satto annādīsu deyyadhammesu yaṃ kiñci icchati. Patthetīti tasseva vevacanaṃ kassa kiṃ diyyatu dhananti anekavāraṃ pariyāyantarehi ca dānaghosanāya pavattitabhāvadassanatthaṃ vuttaṃ, etena dānapāramiyā sarūpaṃ dasseti. Deyyadhammapaṭiggāhakavikapparahitā hi bodhisattānaṃ dānapāramīti. #[30] Idāni dānaghosanāya tassa tassa deyyadhammassa anucchavikapuggalaparikittanaṃ dassetuṃ "ko chātako"tiādi vuttaṃ. Tattha chātakoti jighacchito. Tasitoti pipāsito. Ko mālaṃ ko vilepanantipi "icchatī"ti padaṃ ānetvā yojetabbaṃ. Naggoti vatthavikalo, vatthena atthikoti adhippāyo. Paridahissatīti nivāsissati. #[31] Ko pathe chattamādetīti ko pathiko pathe magge attano vassavātātaparakkhaṇatthaṃ chattaṃ gaṇhāti, chattena atthikoti attho. Kopāhanā mudū subhāti dassanīyatāya subhā sukhasamphassatāya mudū upāhanā attano pādānaṃ cakkhūnañca rakkhaṇatthaṃ. Ko ādetīti ko tāhi atthikoti adhippāyo. Sāyañca pāto cāti ettha casaddena majjhantike cāti āharitvā vattabbaṃ. "divase tikkhattuṃ ghosāpemī"ti hi vuttaṃ. [32] Na taṃ dasasu ṭhānesūti taṃ dānaṃ na dasasu ṭhānesu paṭiyattanti yojanā. Napi ṭhānasatesu vā paṭiyattaṃ, api ca kho anekasatesu ṭhānesu paṭiyattaṃ. Yācake dhananti yācake uddissa dhanaṃ paṭiyattaṃ upakkhaṭaṃ. Dvādasayojanāyāme hi nagare

--------------------------------------------------------------------------------------------- page53.

Sattasu pākārantaresu satta tālapantiparikkhepā, tāsu tālapantīsu caturāsīti pokkharaṇisahassāni pāṭiyekkaṃ pokkharaṇitīre mahādānaṃ paṭṭhapitaṃ vuttañhetaṃ bhagavatā:- "paṭṭhapesi kho ānanda rājā mahāsudassano tāsaṃ pokkharaṇīnaṃ tīre evarūpaṃ dānaṃ annaṃ annatthikassa pānaṃ pānatthikassa vatthaṃ vatthatthikassa yānaṃ yānatthikassa sayanaṃ sayanatthikassa itthiṃ itthitthikassa hiraññaṃ hiraññatthikassa suvaṇṇaṃ suvaṇṇatthikassā"ti. 1- [33] Tatthāyaṃ dānassa pavattitākāro:- mahāpuriso hi itthīnañca purisānañca anucchavike alaṅkāre kāretvā itthimattameva tattha paricāravasena 2- sesañca sabbaṃ pariccāgavasena ṭhapetvā "rājā mahāsudassano dānaṃ deti, taṃ yathāsukhaṃ paribhuñjathā"ti bheriṃ carāpesi. Mahājanā pokkharaṇitīraṃ gantvā nhātvā vatthādīni nivāsetvā mahāsampattiṃ anubhavitvā yesaṃ tādisāni atthi, te pahāya gacchanti. Yesaṃ natthi, te gahetvā gacchanti. Ye hatthiyānādīsupi nisīditvā yathāsukhaṃ vicaritvā varasayanesupi sayitvā sampattiṃ anubhavitvā itthīhipi saddhiṃ sampattiṃ anubhavitvā sattavidharatanapasādhanāni pasādhetvā sampattiṃ anubhavitvā yaṃ yaṃ atthikā, taṃ taṃ gahetvā gacchanti, anatthikā ohāya gacchanti. Tampi dānaṃ uṭṭhāya samuṭṭhāya devasikaṃ dīyateva. Tadā jambudīpavāsīnaṃ aññaṃ kammaṃ natthi. Dānaṃ paribhuñjantā sampattiṃ anubhavantā vicaranti. Na tassa dānassa kālaparicchedo ahosi. Rattiñcāpi divāpi yadā yadā atthikā āgacchanti, tadā tadā dīyateva. Evaṃ mahāpuriso yāvajīvaṃ sakalajambudīpaṃ unnaṅgalaṃ katvā mahādānaṃ pavattesi. Tena vuttaṃ "divā vā yadi vā rattiṃ, yadi eti vanibbako"tiādi. 3- @Footnote: 1 dī.mahā. 10/154/153 2 Ma. parivāravasena 3 Ma. vaṇibbakotiādi

--------------------------------------------------------------------------------------------- page54.

Tattha divā vā yadi vā rattiṃ yadi etīti etenassa yathākālaṃ dānaṃ dasseti. Yācakānaṃ hi lābhāsāya upasaṅkamanakālo eva bodhisattānaṃ dānassa kālo nāma. Vanibbakoti yācako. Laddhā yadicchakaṃ bhoganti etena yathābhirucitaṃ dānaṃ. Yo yo hi yācako yaṃ yaṃ deyyadhammaṃ icchati, tassa tassa taṃ tadeva bodhisatto deti. Na tassa mahagghadullabhādibhāvaṃ attano uparodhaṃ cintesi. Pūrahatthova gacchatīti etena yāvadicchakaṃ dānaṃ dasseti. Yattakaṃ hi yācakā icchati, tattakaṃ aparihāpetvāva mahāsatto deti uḷārajjhāsayatāya ca mahiddhikatāya ca. [34] "yāvajīvikan"ti etena dānassa kālapariyantābhāvaṃ dasseti. Samādānato paṭṭhāya hi mahāsattā yāvapāripūri vemajjhe na kālaparicchedaṃ karonti, bodhisambhārasambharaṇe saṅkocābhāvena antarantarā avosānāpattito maraṇenapi anupacchedo eva, tato parampi tatheva paṭipajjanato, "yāvajīvikan"ti pana mahāsudassanacaritassa vasena vuttaṃ. Napāhaṃ dessaṃ dhanaṃ dammīti idaṃ dhanaṃ nāma mayhaṃ na dessaṃ amanāpanti evarūpaṃ mahādānaṃ dento gehato ca dhanaṃ nīharāpemi, napi natthi nicayo mayīti mama sarīre dhananicayo dhanasaṅgaho nāpi natthi. Sallekhavuttisamaṇo viya asaṅgahopi na homīti attho. Idaṃ yena ajjhāsayena tassidaṃ mahādānaṃ pavattitaṃ, taṃ dassetuṃ vuttaṃ. [35] Idāni taṃ upamāya vibhāvetuṃ "yathāpi āturo nāmā"tiādimāha. Tatthidaṃ upamāsaṃsandanena saddhiṃ atthadassanaṃ:- yathā nāma āturo rogābhibhūto puriso rogato attānaṃ parimocetukāmo dhanena hiraññasuvaṇṇādinā vejjaṃ tikicchakaṃ tappetvā ārādhetvā yathāvidhi paṭipajjanto tato rogato vimuccati. [36] Tatheva evameva ahampi aṭṭabhūtaṃ 1- sakalalokaṃ kilesarogato sakalasaṃsāradukkharogato ca parimocetukāmo tassa tato parimocanassa ayaṃ @Footnote: 1 Sī. andhatthabhūtaṃ

--------------------------------------------------------------------------------------------- page55.

Sabbasāpateyyapariccāgo dānapāramīupāyoti jānamāno bujjhamāno asesato deyyadhammassa paṭiggāhakānañca vasena anavasesato mahādānassa vasena sattānaṃ ajjhāsayaṃ paripūretuṃ attano ca na mayhaṃ dānapāramī paripuṇṇā, tasmā ūnamananti pavattaṃ ūnaṃ manaṃ pūrayituṃ pavattayituṃ vanibbake yācake adāsiṃ taṃ dānaṃ evarūpaṃ mahādānaṃ dadāmi, tañca kho tasmiṃ dānadhamme tassa ca phale nirālayo anapekkho apaccāso kiñcipi apaccāsiṃsamāno kevalaṃ sambodhimanupattiyā sabbaññutaññāṇameva adhigantuṃ demīti. Evaṃ mahāsatto mahādānaṃ pavattento attano puññānubhāvanibbattaṃ dhammapāsādaṃ abhiruyha mahābyūhakūṭāgāradvāre eva kāmavitakkādayo nivattetvā tattha sovaṇṇamaye rājapallaṅke nisinno jhānābhiññāyo nibbattetvā tato nikkhamitvā sovaṇṇamayaṃ kūṭāgāraṃ pavisitvā tattha rajatamaye pallaṅke nisinno cattāro brahmavihāre bhāvetvā caturāsīti vassasahassāni jhānasamāpattīhi vītināmetvā maraṇasamaye dassanāya upagatānaṃ subhaddādevīpamukhānaṃ caturāsītiyā itthāgārasahassānaṃ amaccapārisajjādīnañca:- "aniccā vata saṅkhārā uppādavayadhammino uppajjitvā nirujjhanti tesaṃ vūpasamo sukho"ti 1- imāya gāthāya ovaditvā āyupariyosāne brahmalokaparāyano ahosi. Tadā subhaddādevī rāhulamātā ahosi. Pariṇāyakaratanaṃ rāhulo. Sesaparisā buddhaparisā. Mahāsudassano pana lokanātho. Idhāpi dasa pāramiyo sarūpato labbhanti eva, dānajjhāsayassa pana uḷāratāya dānapāramī eva pāḷiyaṃ āgatā. Sesadhammā heṭṭhā vuttanayā eva. Tathā uḷāre sattaratanasamujjale catudīpissariyepi ṭhitassa tādisaṃ bhogasukhaṃ analaṅkaritvā kāmavitakkādayo @Footnote: 1 Sī. andhatthabhūtaṃ 2 dī.mahā. 10/221,272/137,171, saṃ.ni. 16/143/173

--------------------------------------------------------------------------------------------- page56.

Dūrato vikkhambhetvā tathārūpe mahādāne pavattentasseva caturāsīti vassasahassāni samāpattīhi vītināmetvā aniccatādipaṭisaṃyuttaṃ dhammakathaṃ katvāpi vipassanāya anussukkanaṃ sabbattha anissaṅgatāti evamādayo guṇānubhāvā niddhāretabbāti. Mahāsudassanacariyāvaṇṇanā niṭṭhitā. --------------


             The Pali Atthakatha in Roman Book 52 page 49-56. http://84000.org/tipitaka/atthapali/read_rm.php?B=52&A=1048&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=52&A=1048&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=33&i=212              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=33&A=8702              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=33&A=11410              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=33&A=11410              Contents of The Tipitaka Volume 33 http://84000.org/tipitaka/read/?index_33

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]